विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १००

← अध्यायः ०९९ विष्णुधर्मोत्तरपुराणम्
अध्यायः १००
वेदव्यासः
अध्यायः १०१ →

मार्कण्डेय उवाच ।।
ध्रुवस्थाननिविष्टानां देवतानां पृथक्पृथक् ।।
पानाय दापयेत्क्षीरं प्रीतये वान्तरात्मनः।।
गन्धोदकं तथार्काय पयः सोमाय कीर्तितम् ।। १ ।।
भूमिपुत्राय खर्जूरं मार्द्वीकं शशिजाय च।।
जीवाय च तथा तक्रं शुक्रायेक्षुरसं तथा ।। २ ।।
मांसपानं तु सौराय राहोर्मीनरसं तथा ।।
छागं पयः प्रदातव्यं केतवे मनुजेश्वर ।। ३ ।।
गन्धोदकं च कृत्तिकानां रोहिणीनां सुवीरकम् ।।
इल्वलानां पयः प्रोक्तं रौद्रेः खार्जूरमासवम् ।। ४
आदित्याय तथा गौडं क्षीरं तिष्याय दापयेत्।।
क्षीरमेव च सार्पाय तथा पित्र्याय यादव ।।५।।
गन्धोदकं च भाग्याय तथार्यम्णाय कीर्तितम्।।
सावित्राय तथायस्तु त्वाष्ट्राय च तथा पयः ।।६।।
वायव्याय च मार्द्वीकमैन्द्राग्न्याय च काञ्जिकम् ।।
मित्राय तक्रं देयं च शाक्राय दधि दापयेत् ।। ७ ।।
नारिकेलाम्बु मूलाय तथाप्याय मधूदकम् ।।
खार्जूरं वैश्वदेवाय ब्राह्माय सलिलं हितम् ।। ८ ।।
आम्रैः पानं वैष्णवाय जम्बुभिर्वासवाय च ।।
वारुणाय मधूकैश्च रसमाजस्य पार्थिव ।। ९ ।।
आहिर्बुध्न्यस्य च तथा रसमेव भवेन्नृप ।।
पौष्णाय च भवेच्छागं चाश्विनाय च माहिषम् ।।
याम्याय च तथा देयं स्वच्छं मांसरसं तथा ।। 1.100.१० ।।
समानदेवनक्षत्रं कथितं च तथा दिशाम् ।।
उत्तरायै प्रदातव्यं तथा क्षीरं नराधिप ।। ११ ।।
सागराणां च सर्वेषां सततं भूतिमिच्छता ।। १२ ।।
यद्यद्ग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ।।
तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रतिग्रहर्क्षदेयादेयपानो नाम शततमोऽध्यायः ।। १०० ।।