विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १११-११५

← अध्यायाः १०६-११० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १११-११५
वेदव्यासः
अध्यायाः ११६-१२० →

2.111
राम उवाच ।। भगवञ्छ्रोतुमिच्छामि पापानां कर्मणां फलम् ।।
त्वत्तः कमलपत्राक्ष तन्ममाचक्ष्व पृच्छतः ।।१।।
पुष्कर उवाच ।।
भुक्त्वैवान्नमभोज्यं तु नरकं याति मानवः ।।
व्रतलोपे तदर्धं च प्रकीर्णे तु दशाहकम् ।। २ ।।
अग्निहोत्रसमिद्यादीन्सहस्रं याति वत्सरान् ।।
महापातकिनः सर्वे कल्पं पश्यन्ति भार्गव ।। ३ ।।
मन्वन्तरं तु तां कृत्वा नरकं प्रतिपद्यते ।।
चतुर्युगं क्षत्त्रियहा वैश्यहा त्रियुगं तथा।।४।।
शूद्रं हत्वा महाभाग युगं तु नरकं व्रजेत् ।।
यावन्ति पशुरोमाणि तावत्कृत्वेह मानवः ।।५।।
वृथापशुघ्नः प्राप्नोति वर्षाणि नरकं नरः ।।
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।। ६ ।।
याति संवत्सरशतं गुरुब्राह्मणताडनात् ।।
तच्छस्त्रवर्ती नृपतिः कल्पं पश्यति मानद ।। ७ ।।
पक्षपाती तथा सभ्यस्तावदेव भृगूत्तम ।।
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                 ब्राह्मणस्य च शूद्रस्य सहस्रं भृगुसत्तम ।। ८ ।।
5
शोणितं यावतः पांसून्निगृह्णाति महीतले ।।
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ।। ९ ।।
राजनि प्रहरेद्यस्तु कृतगाम्याति दुर्मतिः ।।
अराजा नरकं याति स तु कल्पशतं नरः ।। 2.111.१० ।।
नित्यान्यकुर्वन्धर्माणि तथा वर्षशतं व्रजेत् ।।
द्रुमाणां छेदने राम पञ्चाशद्वर्षमेव तु ।। ।। ११ ।।
गुल्मवल्लीलतानां तु दशवर्षाणि भार्गव ।।
अनागसामथाक्रोशे तिरश्चामथ ताडने ।। १२ ।।
तावदेव यथाकालं नरकं प्रतिपद्यते ।।
अगम्यागामिनः सर्वे महापातकिभिः समाः ।। १३ ।।
अनिविष्टां भृतिं भुक्त्वा द्वे शते प्रतिपद्यते ।।
तथा पुस्तकहारी च सहस्रं याति वत्सरान् ।। १४ ।।
सस्यानां नाशकारी च नरकं प्रतिपद्यते ।।
अगारवनदाही च नास्तिकश्च तथा नरः ।। १५ ।।
कल्पमेकं प्रपद्यन्ते नरकं नात्र संशयः।।
देवतानां द्विजातीनां शास्त्राणां निन्दकस्तथा।।१६।।
श्रुतीनां दूषकश्चैव तावदेव द्विजोत्तम।।
प्रतिश्रुत्य तथा चार्थं यो न दद्यान्महाभुज ।। १७ ।।
आश्रितस्य परित्यागं वृथा कुर्याद्द्विजोत्तम ।।
अपराधं तथा राम वृथा भार्यावमन्तकः ।। १८ ।।
क्रतुहा चैव धर्मज्ञ सहस्रं पतिपद्यते ।।
बहूनि राम पापानि पापेषूक्तेषु भार्गव ।।
अन्तर्भावं प्रपद्यन्ते तानि चिन्त्यानि धर्मतः ।।१९ ।।
नरकाणां गणनमुदितं पापानां ते मया राम ।।
एतच्च भवति घोरं त्वनुबन्धकृतं मनुष्याणाम्।।२०।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पापनिश्चयो नामैकादशोत्तरशततमोऽध्यायः ।।१११ ।।
2.112
राम उवाच ।।
जन्तुः कथं सम्भवति कथं चैव विपद्यते ।।
कथं देहान्तरं याति तन्ममाचक्ष्व पृच्छतः ।। १ ।।
पुष्कर उवाच ।।
विश्वस्यावरणं राम तथैवाण्डं न हेम यत् ।।
तथा प्राणिशरीरस्य पार्थिवत्वं महाभुज ।। २ ।।
आकाशे नरशार्दूल यथैवाण्डं व्यवस्थितम् ।।
सुषिरं तद्वदेवेह पुरुषस्य शरीरगम् ।। ३ ।।
धारयन्ति यथा विश्वमण्डस्याभ्यन्तरे स्थिताः ।।
वाय्वग्निसोमाः सततं तथा देहं शरीरिणाम् ।। ४ ।।
आधारभूते द्वे भूते आद्यन्ते सर्वदेहिनाम् ।।
प्रपद्यन्ते महाभाग कललत्वं हि तत्क्षणात् ।। ५ ।।
करोति तत्र च ततः प्रवेशं कर्मचोदितः ।।
वायुभूतस्तथा जीवस्त्यक्त्वा भोगविवर्धनम् ।।
स्वर्गाद्वा नरकाद्देहं तिर्यग्योनावथापि वा ।। ६ ।।
एवं प्रवेशं स करोति गर्भे जीवस्तदा कर्मवशानुबन्धात् ।।
ततः प्रविष्टस्तु तथा स मूढो मासांश्च षट् तिष्ठति वेद नित्यः।।७।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने गर्भसंक्रान्तिवर्णनन्नाम द्वादशोत्तरशततमोऽध्यायः ।। ११२ ।।
2.113
राम उवाच ।।
भोगदेहं कथं त्यक्त्वा जीवो गर्भं प्रपद्यते ।।
भोगदेहश्च कः प्रोक्तस्तं ममाचक्ष्व पृच्छतः ।। १ ।।
पुष्कर उवाच ।।
आतिवाहिका गर्भस्य देहो भवति भार्गव ।।
केवलं तं मनुष्याणां मृत्युकाल उपस्थिते ।। २ ।।
याम्यैर्नरैर्मनुष्याणां तच्छरीरं भृगूत्तम ।।
6
नीयते याम्यमार्गेण नान्येषां प्राणिनां द्विज ।। ३ ।।
मनुष्याः प्रतिपद्यन्ते स्वर्गं नरकमेव वा ।।
नैवाऽन्ये प्राणिनः केचित्सर्वं ते फलभोगिनः ।। ४ ।।
शुभानामशुभानां वा कर्मणां भृगुनन्दन ।।
संचयः क्रियते लोके मनुष्यैरेव केवलम् ।। ५ ।।
तस्मान्मनुष्यस्तु मृतो यमलोकं प्रपद्यते ।।
नान्यः प्राणी महाभाग फलयोनौ व्यवस्थितः।।६।।
गच्छँल्लोके प्रपन्नस्य पुरुषस्य तथा यमः।।
योनीश्च नरकांश्चैव निरूपयति कर्मणाम्।।७।।
पूजनीयाश्च ते तेन वैवस्वतमपश्यत।।
मरणानन्तरं प्रोक्तं तिरश्चां गर्भसम्भवम् ।।८।।
वायुभूताश्च ते गर्भं प्रपद्यन्ते न संशयः ।।
मनुष्यस्तु मृतो राम नीयते यममन्दिरम्।।९।।
तथा कर्मानुरूपेण यमं पश्यत्यसौ ततः ।।
घोरं पापस्तथा धर्मे निविष्टः सौम्यदर्शनम् ।। 2.113.१० ।।
धर्मिष्ठः पूज्यते तत्र ह्यासनेनोदकेन च ।।
पाशबद्धगलः पापः पीड्यते वै यमाग्रतः ।। ११ ।।
चित्रगुप्तास्ततस्तस्य स्वर्गं नरकमेव च ।।
निवेदयन्ति धर्मज्ञ स तु पिण्डाशनस्ततः ।। १२ ।।
तदा त्यक्त्वा तु तद्देहं प्रेतदेहं प्रपद्यते ।।
प्रेतलोके तु वसतिर्वर्षं तस्य तु कीर्तिता ।। १३ ।।
क्षुत्तृष्णे प्रत्यहं तत्र भवतो भृगुनन्दन ।।
अहोरात्रं तु तत्रापि मानुष्यं परिकीर्तितम् ।। १४ ।।
आमश्राद्धास्तथा दत्ता भुज्यंते तत्र मानवैः ।।
अतिवाहिकदेहात्तु प्रेतपिण्डैर्विना नरः ।। १५।।
न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सोऽश्नुते ।।
कृते सपिण्डीकरणे नरः संवत्सरात्परम् ।। १६ ।।
प्रेतदेहं समुत्सृज्य भोगदेहं प्रपद्यते ।।
तदादौ भुज्यते तत्र यत्स्तोकं भृगुनन्दन ।। १७ ।।
भोगदेहावुभौ प्रोक्तौ शुभाशुभकसंज्ञकौ ।।
भोगदेहं शुभं तस्य देवरूपस्य जायते ।। १८ ।।
नानाप्रकारमशुभं नीरूपं घोरदर्शनम् ।।
यादृशं तस्य मानुष्यं रूपमासीत्पुरातनम् ।। १९ ।।
किञ्चित्तस्य तु सादृश्यं तत्रापि प्रतिपद्यते ।।
भुक्त्वा स भोगदेहेन यथाकालं त्रिविष्टपम् ।। 2.113.२० ।।
कर्मण्यल्पावशेषे तु त्रिदिवाद्विनिपात्यते ।।
त्रिदिवात्पतितं तस्य भोगदेहं तु राक्षसाः ।। २१ ।।
भक्षयन्ति तदा भूमौ विकृता भीमदर्शनाः ।।
पापे तिष्ठति चेत्स्वर्गे तेन भुक्त तथा द्विज ।। २२ ।।
तदा द्वितीयं गृह्णाति भोगदेहं तु पापिनम् ।।
भुक्त्वा पापं तु ते पश्चात्तेन भुक्तं त्रिविष्टपम् ।। २३ ।।
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टोऽभिजायते ।।
पुण्ये तिष्ठति चेत्पापं तेन भुक्तं तदा भवेत् ।। २४ ।।
तस्मिन्सम्भक्षिते देहे शुभं गृह्णाति विग्रहम् ।।
कर्मण्यल्पावशेषे तु नरकादपि मुच्यते ।। २५ ।।
युक्तस्तु नरकाद्याति तिर्यग्योनिमसंशयम् ।।
तत्राप्यशेषतः पापं न तदश्नाति भार्गव ।।
ततोऽवशेषं मानुष्यं भुंक्तेऽसौ कृतलक्षणः ।।२६।।
रज्जुर्यथा स्याद्बहुतन्तुबद्धा विकर्षणं शक्तिमनी गुरूणाम् ।।
स्वर्गाय पुण्यं नरकाय पापं तथा नृणां स्यादिह भार्गवाग्र्य ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोगदेहवर्णनन्नाम त्रयोदशोत्तरशततमोऽध्यायः ।। ११३ ।।
2.114
पुष्कर उवाच ।।
जीवः प्रविष्टो गर्भे तु कललं प्रति तिष्ठति ।।
मूढस्तु कलले तस्मिन्मासमात्रं हि तिष्ठति ।।१।।
द्वितीयं तु तदा मासं घनीभूतः स तिष्ठति ।।
तस्यावयवनिर्माणं तृतीये मासि जायते ।। २ ।।
त्वक्चर्मपञ्चमे मासि षष्ठे रोम्णां समुद्भवः ।।
सप्तमे च तथा मासि प्रबोधश्चास्य जायते ।। ३ ।।
स जीवोऽपि हि माण्डूकः शीते शीतादितोभ्यसुः ।।
मूढस्तिष्ठति धर्मज्ञ षण्मासान्गर्भगस्तथा ।। ४ ।।
मातुराहारपीतं तु सप्तमे मास्युपाश्नुते ।।
अष्टमे नवमे मासि भृशमुद्विजते तदा ।। ५ ।।
जरायुवेष्टितो देहो मूर्ध्नि बद्धाञ्जलिः सदा ।।
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा ।। ६ ।।
तिष्ठत्युत्तरभागे तु पृष्ठस्याभिमुखस्तथा ।।
यस्यां तिष्ठति सा योनौ तां तु वेत्ति न संशयम् ।। ७ ।।
सर्वं स्मरति वृत्तान्तं त्वारभ्य जन्मतस्तथा ।।
अन्धकारे च महति पीडां विन्दति भार्गव ।। ८ ।।
कीटगन्धेन महता कल्मषं विन्दते परम् ।।
मात्रानीते जले पीते परं शीतमुपाश्नुते ।। ९ ।।
उष्णे भुक्ते तदा दाहं परमाप्नोति भार्गव ।।
व्याधिभिः परमां पीडां तीव्रां प्राप्नोति दुःसहाम् ।। 2.114.१० ।।
व्यायामे च तथा मातुः क्लमं महदुपाश्नुते ।।
व्याधितायां तथा तीव्रां वेदनां समुपाश्नुते ।। ११ ।।
भवन्ति व्याधयश्चास्य तत्र घोराः पुनःपुनः ।।
न च माता पिता वेत्ति तदा कश्चिच्चिकित्सकः ।। १२ ।।
सौकुमार्याद्रुजं तीव्रां जनयन्ति तु तस्य ताः ।।
आधिभिर्व्याधिभिश्चैव पीड्यमानस्य दारुणैः ।। १३ ।।
स्वल्पमध्येऽथ तत्कालं याति वर्षशतोपमम् ।।
सन्तप्यते तथा गर्भे कर्मभिश्च पुरातनैः ।। १४ ।।
मनोरथानि कुरुते सुकृतार्थं पुनःपुनः ।।
जन्म चेदहमाप्स्यामि मानुष्ये दैवयोगतः ।। १५ ।।
ततः कर्म करिष्यामि येन मोक्षो भवेन्मम ।।
नास्ति मोक्षं विना सौख्यं गर्भवासे कथञ्चन ।। १६ ।।
गर्भवासश्च सुमहल्लोके दुःखैककारणम् ।।
एवं विचिन्तयानस्य तस्य वर्षशतोपमम् ।। १७ ।।
मासत्रयं तद्भवति गर्भस्थस्य प्रपीड्यतः ।।
ततस्तु काले सम्पूर्णे प्रबलैः सूतिमारुतैः ।। १८ ।।
भवत्यवाङ्मुखो जन्तुः पीडामनुभवन्पराम् ।।
अधोमुखः संकटेन योनिद्वारेण वायुना ।। १९ ।।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ।।
योनिनिष्क्रमणात्पीडां चर्मोत्कर्तनसन्निभाम् ।। 2.114.२० ।।
प्राप्नोति च ततो जातः तीव्रं शीतमसंशयम् ।।
जन्मज्वराभिभूतस्य विज्ञानं तस्य नश्यति ।। २१ ।।
करसंस्पर्शनान्मातुर्न च जानात्यसौ तदा ।।
करपत्रस्य संस्पर्शान्मासमात्रं विमोहितः ।। २२ ।।
संभवमेतद्गर्भे प्रोक्तं जन्तोर्मया तुभ्यम् ।।
क्रमतो वच्मि तवाहं तत्सत्यं ब्रूहि धर्मज्ञ ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सम्भववर्णनन्नाम चतुर्दशोत्तरशततमोऽध्यायः ।। ११४ ।।
2.115
।। राम उवाच ।।
शरीरं सकलं देव तन्ममाख्यातुमर्हसि ।।
एतदेव परं ज्ञानं त्वं हि वेत्सि महाभुज ।। १ ।।
पुष्कर उवाच ।।
भूमिः पञ्चगुणा ज्ञेया जलं ज्ञेयं चतुर्गुणम् ।।
तेजस्तु त्रिगुणं राम पवनो द्विगुणो मतः ।। २ ।।
तत्रैकगुणमाकाशं नित्यं ज्ञेयं मनीषिभिः ।।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।। ३ ।।
भूमेर्गुणं विजानीयादुपान्ते गन्धवर्जिताः ।।
रसगन्धविहीनास्तु तेजसः परिकीर्तिताः ।। ४ ।।
गन्धो रसस्तथा रूपं नास्ति वायोर्भृगूत्तम ।।
गन्धो रसस्तथा रूपं स्पर्शः खे न च विद्यते ।। ५ ।।
रसो गन्धस्तथा रूपं स्पर्शनं शब्द एव च ।।
भूम्यादीनां गुणाः प्रोक्ताः प्रधाना भृगुनन्दन ।। ६ ।।
आकाशजानि स्रोतांसि तथा श्रोत्रं विविक्तता ।।
श्वासोच्छ्वासौ परिस्पन्दो वाक् च संस्पर्शनं तथा ।। ७ ।।
वायवीयानि जानीयात्सर्वाण्येतानि पण्डितः ।।
रूपं संदर्शनं पक्तिं पित्तमूष्माणमेव च ।। ८ ।।
मेधा वर्णं बलं छाया तेजः शौर्यं तथैव च ।।
सर्वाण्येतानि जानीयात्तैजसानि शरीरिणाम् ।। ९ ।।
अम्भसानीह रसनं स्वेदः क्लेदो वसा तथा ।।
रसासृक्छुक्रमूत्रादि देहे द्रवचयस्तथा ।। 2.115.१० ।।
शैत्यं स्नेहश्च धर्मज्ञ तथा श्लेष्माणमेव च ।।
पार्थिवानीह जानीहि प्राणकेशनखादि च ।। ११ ।।
अस्थ्नां समूहो धैर्यं च गौरवं स्थिरता तथा ।।
मातृजानि मृदून्यत्र त्वक् च मांसं च भार्गव ।। १२ ।।
हदयं च तथा नाभिः स्वेदो मज्जा यकृत्तथा ।।
क्लोमान्तं च गुदं राम आमस्याशयमेव च ।। १३ ।।
पितृजानि स्थिराण्यग्रभूमिजानीह यानि तु ।।
स्नायुशुक्रशिराश्चैव आत्मजानि निबोध मे ।। १४ ।।
कामः क्रोधो भयो हर्षो धर्माधर्मात्मता तथा ।।
आकृतिः स्वरवर्णौ च चेतनाद्यं तथा वयः ।। १५३ ।।
तामसानि तथा ज्ञानप्रमादालस्यतृट्क्षुधः ।।
मोहमात्सर्यवैगुण्यशोकायासभयानि च ।। १६ ।।
कामक्रोधौ तथा शौर्यं यज्ञेप्सा बहुभाषिता ।।
अहङ्कारः परावज्ञा राजसानि महाभुज ।। ।।१७ ।।
धर्मेच्छा मोक्षकामित्वं परा भक्तिश्च केशवे ।।
दाक्षिण्यं व्यवसायश्च सात्त्विकानि विनिर्दिशेत् ।। १८ ।।
चतुरः क्रोधनो भीरुर्बहुभाषी कलिप्रियः ।।
स्वप्ने गगनगश्चैव वहुवातो नरो भवेत् ।। १९ ।।
अकालपलितः क्रोधी महाप्रज्ञो रणप्रियः ।।
स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत्।। 2.115.२० ।।
स्थिरचित्तः स्थिरोत्साहः स्थिराङ्गरचनान्वितः ।।
स्वप्ने जलसितालोकी बहुश्लेष्मा नरो भवेत् ।। २१ ।।
रसस्तु प्रीणनो देहे जीवनो रुधिरस्तथा ।।
लेपनं च तथा मांसे मेदः स्नेहकरं च तत् ।। २२ ।।
धारणं त्वस्थि कथितं मज्जा भवति पूरणी ।।
गर्भोत्पादकरं शुक्रं तथा वीर्यविवर्धनम् ।। २३ ।।
तेजः प्राणकरं नित्यं तत्र जीवो व्यवस्थितः ।।
शुक्रादपि परं सारमपीतं हृदयोपमम् ।। २४ ।।
षडङ्गानि प्रधानानि कथयिष्यामि ते शृणु ।।
द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च ।। २५ ।।
षट्त्वचश्च शरीरेऽस्मिन्कीर्त्यमाना निबोध मे ।।
बाह्यतो ह्यधरा राम त्वचा रुधिरधारिणी ।। २६ ।।
विलासकारिणी चान्या चतुर्थी कुष्ठकारिणी ।।
पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ।। २७ ।।
कलाः सत्यस्मृता देहे तासांवक्ष्यामि लक्षणम् ।।
एका मांसधरा राम धमन्यो यत्र संस्थिताः ।। २८ ।।
असृग्धरा द्वितीया तु यकृत्प्लीहाश्रया मता ।।
मेदोधरा तृतीया स्यात्सूक्ष्मस्थूलाश्रया तु या ।। २९ ।।
मज्जाश्रया चतुर्थी तु तथा श्लेष्मपरा मता ।।
पुरीषधारिणी चान्या यथा पक्वाशये स्थितेः ।। 2.115.३० ।।
षष्ठी पित्तधरा नाम जठराग्नौ समाश्रिता ।।
शुक्राशया शुकधरा तथा ज्ञेया च सप्तमी ।। ३१ ।।
बुद्धीन्द्रियाणि पञ्चात्र श्रोत्रं प्राणं च चक्षुषी ।।
त्वक्तथा रसना चैव महाभूताश्रयाणि तु ।। ३२ ।।
इन्द्र्यार्थास्तथा पञ्च तेषां नामानि मे शृणु ।।
श्रोत्रस्य शब्दः कथितो गन्धो प्राणस्य पार्थिवः ।। ३३ ।।
रूपं च चक्षुषो ज्ञेयं त्वक् च संस्पर्शनं तथा ।।
रसनस्य रसश्चैव महाभूताश्रयास्तु ते ।। ३४ ।।
कर्मेन्द्रियाणि पञ्चात्र तेषां नामानि मे शृणु ।।
पायूपस्थं हस्तपादौ जिह्वा चैवात्र पञ्चमी ।। ३५ ।।
तेषामर्थास्तथा पञ्च तान्प्रवक्ष्याम्यतः परम् ।।
उत्सर्गं च तथानन्दं आदानगमने तथा ।। ३६ ।।
इन्द्रियाणि दशैतानि तेषां वै नायकं मनः ।।
पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च ।। ३७ ।।
इन्द्रियार्थाश्च पञ्चात्र महाभूतानि पञ्च च ।।
इन्द्रियेभ्यः पराः प्रोक्ताश्चत्वारो भृगुनन्दन ।। ३८ ।।
मनो बुद्धिस्तथैवात्मा अव्यक्तश्च महाभुज ।।
तदाश्रयाणीन्द्रियाणि इन्द्रियेभ्यः पराश्च ते ।। ३९ ।।
तत्त्वान्येतानि जानीहि चतुर्विंशतिसंख्यया ।।
येषामैक्यं महाभाग पुरुषः पञ्चविंशकः ।। 2.115.४० ।।
संयुक्तस्तैर्वियुक्तश्च तथा मत्स्योदके उभे ।।
मनः संशयकृन्नित्यं तथा बुद्धिर्विवेचनी ।। ४१ ।।
आत्मा जीवः स्मृतो राम यो भोक्ता सुखदुःखयोः ।।
अव्यक्तो मिश्रितानीह रजःसत्त्वतमांसि च ।। ४२ ।।
पुरुषस्त्वपरो ज्ञेयो यश्च सर्वगतो महान् ।।
चतुर्विशतिकात्संख्याद्यः स नित्यः पृथक् स्थितः ।। ४३ ।।
एकत्रितानि तत्त्वानि पुरुषस्य तथैकतः ।।
न चैव व्यतिरिक्तानि तत्त्वानि पुरुषात्परम् ।। ४४ ।।
प्रकृतिः पुरुषो राम निष्फलः पञ्चविंशकः ।।
विकृतिस्तस्य विज्ञेया शेषस्तत्त्वगणो बुधः ।। ४५ ।।
सर्वतः पाणिपादोऽसौ सर्वतोक्षिशिरोमुखः ।।
पुरुषः स परो ज्ञेयः सर्वशक्तिस्तु सर्वतः।।४६।।
नादिर्न मध्यो नैवान्तो व्याप्तिसम्भवयोर्द्वयोः ।।
यस्य जानन्ति मुनयो यस्तं वेद स वेदवित् ।। ४७।।
स याति परमं स्थानं यो वेत्ति पुरुषं परम् ।।
एतदेव च विज्ञानं प्रस्तुतं शृणु भार्गव ।। ४८ ।।
सप्ताशयाः स्मृता देहे शृणु तानपि भार्गव ।।
आशयो रुधिरस्यैकः कफस्य च तथा परः ।। ४९।।
आमपित्ताशयौ चान्यौ ज्ञेयः पक्वाशयोऽपरः ।।
वायुमात्राशयौ चान्यौ आशया सप्त कीर्तितः।।2.115.५०।।
स्त्रीणां गर्भाशयो राम पित्तपक्वाशयान्तरे ।।
अष्टमः स भवेत्तासां यत्र गर्भः स तिष्ठति ।। ५१ ।।
ऋतौ विकोशा भवति योनिः कमलवत्सदा ।।
गर्भाशये ततः शुक्र धत्ते रक्तसमन्वितम् ।। ५२ ।।
अन्यत्र काले मुकुला योनिर्भवति योषिताम् ।।
न्यस्तं शुक्रमतो योनौ नैति गर्भाशयं मुने ।। ५३ ।।
ऋतावपि च योनिश्चेद्वातपित्तकफावृता ।।
भवेत्तस्या विशौचार्थं नैव तस्याः प्रजायते ।। ५४ ।।
वृक्का तु पुष्पसप्लीहं हृत्कोष्ठाङ्गयकृद् घनाः ।।
तण्डुलश्च महाभाग निबद्धान्याशये तु ते ।। ५५ ।।
रसस्य पच्यमानस्य साराद्भवति देहिनाम् ।।
प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च पुक्कसः ।। ५६ ।।
रक्तकिट्टाच्च भवति तथा दण्डकसंज्ञकः ।।
मेदो रक्तप्रसादाच्च वृक्कयोः सम्भवः स्मृतः ।। ५७ ।।
रक्तमांसप्रसादाच्च भवन्त्यन्त्राणि देहिनाम् ।।
सावित्रिव्योमसंख्यानि तानि स्त्रीणां विनिर्दिशेत् ।। ५८ ।।
त्रिव्योमानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः ।।
रक्तवायुसमायोगात्कालो यस्योद्भवः स्मृतः ।। ५९ ।।
कफप्रसादाद्भवति हृदयं पद्मसन्निभम् ।।
अधोमुखं तत्सुषिरं यत्र जीवो व्यवस्थितः ।। 2.115.६० ।।
चैतन्यानुगता भावा सर्वे तत्र व्यवस्थिताः ।।
तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत् ।। ६१ ।।
दक्षिणे च तथा क्लोम पद्मस्यैव प्रकीर्तितम् ।।
स्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि तु ।।६२।।
तेषां भूतानुगानां तु भवतीन्द्रियसम्भवः ।।
नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैत्तिकम् ।। ६३ ।।
कृष्णं च मण्डलं वातात्तथा भवति मातृकम्।।
सर्वहृन्मण्डलं ज्ञेयं मातापितृसमुद्भवम् ।। ६४ ।।
पक्ष्ममण्डलमेकं तु द्वितीयं वर्त्ममण्डलम् ।।
शुक्ले तृतीयं कथितं चतुर्थं कृष्णमण्डलम्।।६५।।
दृङ्मण्डलं पञ्चमं तु नेत्रं स्यात्पञ्चमण्डलम् ।।
अन्ये तु नेत्रभागे द्वे तथाऽपाङ्गकनीनिके।।६६।।
याभ्यां नेत्रस्य जनिता मत्स्यसंस्थानता द्विज ।।
नासासमीपे कथितं तदपाङ्गेतिसंज्ञितम् ।। ६७ ।।
कपोलयोः समीपे तु तथा प्रोक्ता कनीनिका ।।
मांसासृक्कफजा जिह्वा मेदोऽसृक्कफमांसजा ।। ६८ ।।
वृषणौ च तथा ज्ञेयौ सर्वेषामेव देहिनाम् ।।
प्राणस्यायतानान्यत्र दशैतानि निबोध मे ।।६९।।
मूर्धा च हृदयं नाभि कण्ठो जिह्वा निबन्धनम् ।।
रक्तं शुक्रं गुदो वस्तिस्तथा गुल्फौ च भार्गव ।।2.115.७०।।
कण्डराः षोडश प्रोक्तास्तथा देहे शरीरिणाम् ।।
द्वे करस्थे तथा द्वे च चरणस्थे पृथक्पृथक् ।। ७१ ।।
चतस्रः पृष्ठगा ज्ञेया ग्रीवायां तावदेव तु ।।
जलानि षोडशैवात्र विभागस्तेषु कथ्यते ।। ७२ ।।
मांसस्नायुशिरास्थिभ्यः चत्वारस्तु पृथक्पृथक् ।।
मणिबन्धानि गुल्फेषु निबद्धानि परस्परम् ।। ७३ ।।
शंकूनि च स्मृतानीह हस्तयोः पादयोस्तथा ।।
ग्रीवायां च तथा मेढ्रे कथितानि मनीषिभिः ।। ७४ ।।
देहेऽस्मिंश्च तथा ज्ञेयाश्चतस्रो मांसरज्जवः।।
पृष्ठवंशोभयगते द्वे द्वे तत्र प्रकीर्तिते ।। ७५ ।।
तावन्त्यश्च तथाप्येतास्तासां बन्धनकारकाः ।।
सीवन्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः ।। ७६।।
एका मेढ्रगता चैका तथा जिह्वागता परा।।
अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि तु।।७७।।
सूक्ष्मैः सह चतुःषष्टिं दशना विंशतिर्न्नखाः ।।
पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् ।। ७८ ।।
चत्वारिंशत्तथास्थीनि जंघयोस्तावदेव तु ।।
द्वेद्वे जानुकपोलौष्ठफलकांससमुद्भवे ।। ७९ ।।
अक्षिस्थलेऽष्टकं श्रोणिफलके चैवमादिशेत् ।।
भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।। 2.115.८० ।।
ग्रीवापञ्चदशास्थीनि जत्र्वेकं च तथा हनुः ।।
भ्रूमूलं द्वे ललाटाक्षिगण्डनासा तथास्थिका ।। ८१ ।।
सर्जुकास्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ।।
द्वौ शङ्खकौ कपालानि चत्वार्येव शिरस्तथा ।। ८२ ।।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ।।
तथा चैवात्र सन्धीनां द्वे शते तु शताधिके ।। ८३ ।।
अष्टषष्टिश्च शाखासु षष्टिश्चैकविवर्जिता ।।
अन्तराधौ त्वशीतिश्च कथिता भृगुनन्दन ।। ८४ ।।
न च स्नायुशतान्यत्र द्वे तु त्रिंशाधिके मते ।।
अन्तराधौ तु कथिता ह्यूर्ध्वगाश्चैव सप्ततिः ।। ८५ ।।
षट्कृतानि च शाखासु कथितानि मनीषिभिः ।।
पञ्चपेशीशतान्यत्र चत्वारिंशत्तथोर्ध्वगाः ।। ८६ ।।
चत्वारिंशच्छतान्यत्र तथा शाखासु पण्डितैः ।।
अन्तराधौ तथा षष्टिः पेश्यस्तु कथिता बुधैः।।८७।।
स्त्रीणां चैवाधिका ज्ञेया त्रिंशतिश्चतुरुत्तरा ।।
स्तनयोर्दश विज्ञेया योनौ राम तथा दश ।। ८८ ।।
गर्भाशये तथा ज्ञेयाश्चतस्रो गर्भचिन्तकैः ।।
त्रिंशच्छतसहस्राणि तथान्यानि दशैव तु ।। ८९ ।।
षट्पञ्चाशत्सहस्राणि शिराणां कथितानि तु ।।
ता वहन्ति रसं देहे केदारमिव कुल्यकाः ।। 2.115.९० ।।
अभ्यंगादि तथा सर्वं स्वेदलेपादिकं च यत् ।।
द्विसप्ततिस्तथा कोट्यो रोम्णां विद्धि महाभुज ।। ९१ ।।
मज्जाया मेदसश्चैव वसायाश्च तथा द्विज ।।
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा ।। ९२ ।।
रक्तस्य च रसस्याथ क्रमशोञ्जलयः स्मृताः ।।
अर्धार्धाभ्यधिकाः सर्वाः पूर्वार्धाञ्जलितः स्मृताः ।।९३।।
अर्धांजलिश्च शुक्रस्य तथार्धा च तथौजसः ।।
रजसस्तु तथा स्त्रीणां चतस्रः कथिता बुधैः ।।९४।।
समधातोरिदं प्रोक्तं प्रमाणं देहचिन्तकैः ।।
विलक्षणानि देहानि नित्यमेव शरीरिणाम् ।।
तेषां भेदेन भिद्यन्ते मलदोषानुरूपतः ।। ९५ ।।
एतच्छरीरं मलदोषपिण्डं धात्वाश्रयं कर्मवशानुबद्धम् ।।
मोक्षाय यस्येह भवेत्स धन्यो मोक्षे च हेतुः परमो हि विष्णुः ।।९६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शरीरविषयवर्णनन्नाम पञ्चदशोत्तरशततमोऽध्यायः ।। ११५ ।।