विष्णुपुराणम्/द्वितीयांशः/अध्यायः १०

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६

श्रीपराशर उवाच
त्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः
आरोहणावरोहाभ्यां भानोरब्देन या गतिः १
स रथोधिष्ठितो देवैरादित्यै ऋषिभिस्तथा
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः २
धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथा
रथभृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ३
एते वसन्ति वै चैत्रे मधुमासे सदैव हि
मैत्रेय स्यन्दने भानोः सप्तमासाधिकारिणः ४
अर्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थला
प्रहेतिः कच्छवीरश्व नारदश्च रथे रवेः ५
माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ६
मित्रोत्रिस्तक्षको रक्षः पौरुषेयोथ मेनका
हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै ७
वरुणो वसिष्ठो रम्भा च सहजन्या हुहूरथः
रथचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञके ८
इन्द्रो विश्वासुः स्रोता एलापुत्रस्तथांगिराः
प्रम्लोचा च नभस्येते सप्तिश्चार्के वसन्ति वै ९
विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा
अनुम्लोचा शंखपालो व्याघ्रो भाद्र पदे तथा १०
पूषा च सुरुचिर्वातो गौतमोथ धनञ्जयः
सुषेणोऽन्यो घृताची च वसन्त्याश्वयुजे रवौ ११
विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तथा
विश्वाची सेनजिच्चापि कार्त्तिके च वसन्ति वै १२
अंशः काश्यपतार्क्ष्यास्तु महापद्मस्तथोर्वशी
चित्रसेनस्तथा विद्युन्मार्गशीर्षेधिकारिणः १३
क्रतुर्भगस्तथोर्णायुः स्फूर्जः कार्कोटकस्तथा
अरिष्टनेमिश्चैवान्या पूर्वाचित्तिर्वराप्सराः १४
पौषमासे वसन्त्येते सप्तभास्करमण्डले
लोकप्रकाशनार्थाय विग्रवर्याधिकारिणः १५
त्वष्टाथ जमदग्निश्च कम्बलोथ तिलोत्तमा
ब्रह्मोपेतोथ ऋतजिद्धृतराष्ट्रोथ सप्तमः १६
माघमासे वसन्त्येते सप्त मैत्रेय भास्करे
श्रूयतां चापरे सूर्ये फाल्गुने निवसन्ति ये १७
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्
विश्वामित्रस्तथा रक्षो यज्ञोपेतो महामुने १८
मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाः
सवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपबृंहिताः १९
स्तुवन्ति मुनयः सूर्यं गंधर्वैर्गीयते पुरः
नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानुनिशाचराः २०
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः २१
वालखित्यास्तथैवैनं परिवार्य समासते २२
सोयं सप्तगणः सूर्यमण्डले मुनिसत्तम
हिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः २३
इति श्रीविष्णुमहापुराणे द्वितीयेंशो! दशमोऽध्यायः १०