विष्णुस्मृतिः/अशीतितमोऽध्यायः

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते । । ८०.१ । ।

द्वौ मासौ मत्स्यमांसेन । । ८०.२ । ।

त्रीन्हारिणेन । । ८०.३ । ।

चतुरश्चौरभ्रेण । । ८०.४ । ।

पञ्च शाकुनेन । । ८०.५ । ।

षट्छागेन । । ८०.६ । ।

सप्त रौरवेण । । ८०.७ । ।

अष्टौ पार्षतेन । । ८०.८ । ।

नव गावयेन । । ८०.९ । ।

दश माहिषेण । । ८०.१० । ।

एकादश तूपरेणाजेन । । ८०.११ । ।

संवत्सरं गव्येन पयसा तद्विकारैर्वा । । ८०.१२ । ।

अत्र पितृगीता गाथा भवति । । ८०.१३ । ।

कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च ।
विषाणवर्ज्या ये खड्गा आसूर्यं तांस्तु भुङ्क्ष्महे । । ८०.१४ । ।