विष्णुस्मृतिः/अष्टपञ्चाषत्तमोऽध्यायः

अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति । । ५८.१ । ।

शुक्लः शबलोऽसितश्च । । ५८.२ । ।

शुक्लेनार्थेन यद्+और्ध्वदेहिकं करोति तेनास्य देवत्वं आसादयति । । ५८.३ । ।

यच्छबलेन तन्मानुष्यं । । ५८.४ । ।

यत्कृष्णेन तत्तिर्यक्त्वं । । ५८.५ । ।

स्ववृत्त्युपार्जितं सर्वेषां शुक्लं । । ५८.६ । ।

अनन्तरवृत्त्युपात्तं शबलं । । ५८.७ । ।

एकान्तरितवृत्त्युपात्तं च कृष्णं । । ५८.८ । ।

क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां धनं शुक्लं उदाहृतम् । । ५८.९ । ।

उत्कोचशुल्कसंप्राप्तं अविक्रेयस्य विक्रयैः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् । । ५८.१० । ।

पार्श्विकद्यूतचौर्याप्त प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् । । ५८.११ । ।

यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः ।
तथाविधं अवाप्नोति स फलं प्रेत्य चेह च । । ५८.१२ । ।