अथासाक्षिणः । । ८.१ । ।

न राजश्रोत्रियप्रव्रजितकितवतस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मताभिशस्तपतितक्षुत्तृष्णार्तव्यसनिरागान्धाः । । ८.२ । ।

रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च । । ८.३ । ।

अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् । । ८.४ । ।

एकश्चासाक्षी । । ८.५ । ।

स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः । । ८.६ । ।

अथ साक्षिणः । । ८.७ । ।

कुलजा वृत्तवित्तसंपन्ना यज्वानस्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च । । ८.८ । ।

अभिहितगुणसंपन्न उभयानुमत एकोऽपि । । ८.९ । ।

द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः प्रष्टव्याः । । ८.१० । ।

आधर्यं कार्यवशाद्यत्र पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि । । ८.११ । ।

उद्दिष्टसाक्षिणि मृते देशान्तरगते च तदभिहितश्रोतारः प्रमाणं । । ८.१२ । ।

समक्षदर्शनात्साक्षी श्रवणाद्वा । । ८.१३ । ।

साक्षिणश्च सत्येन पूयन्ते । । ८.१४ । ।

वर्णिनां यत्र वधस्तत्रानृतेन । । ८.१५ । ।

तत्पावनाय कूश्माण्डीभिर्द्विजोऽग्निं घृतेन जुहुयात् । । ८.१६ । ।

शूद्र एकाहिकं गोदशकस्य ग्रासं दद्यात् । । ८.१७ । ।

स्वभावविकृतौ मुखवर्णविनाशेऽसंबद्धप्रलापे च कूटसाक्षिणं विद्यात् । । ८.१८ । ।

साक्षिणश्चाहूय आदित्योदये कृतशपथान्पृच्छेत् । । ८.१९ । ।

ब्रूहीति ब्राह्मणं पृच्छेत् । । ८.२० । ।

सत्यं ब्रूहीति राजन्यं । । ८.२१ । ।

गोबीजकाञ्चनैर्वैश्यं । । ८.२२ । ।

सर्वमहापातकैस्तु शूद्रं । । ८.२३ । ।

साक्षिणश्च श्रावयेत् । । ८.२४ । ।

ये महापातकिनां लोका ये चोपपातकिनां ते कूटसाक्षिणां अपि । । ८.२५ । ।

जननमरणान्तरे कृतसुकृतहानिश्च । । ८.२६ । ।

सत्येनादित्यस्तपति । । ८.२७ । ।

सत्येन भाति चन्द्रमाः । । ८.२८ । ।

सत्येन वाति पवनः । । ८.२९ । ।

सत्येन भूर्धारयति । । ८.३० । ।

सत्येनापस्तिष्ठन्ति । । ८.३१ । ।

सत्येनाग्निः । । ८.३२ । ।

खं च सत्येन । । ८.३३ । ।

सत्येन देवाः । । ८.३४ । ।

सत्येन यज्ञाः । । ८.३५ । ।

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यं एव विशिष्यते । । ८.३६ । ।

जानन्तोऽपि हि ये साक्ष्ये तूष्णींभूता उदासते ।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ । । ८.३७ । ।

एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः । । ८.३८ । ।

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः । । ८.३९ । ।

बहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् । । ८.४० । ।

यस्मिन्यस्मिन्विवादे तु कूटसाक्ष्यनृतं वदेत् ।
तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् । । ८.४१ । ।