विष्णुस्मृतिः/एकाशीतितमोऽध्यायः

नान्नं आसनं आरोपयेत् । । ८१.१ । ।

न पदा स्पृशेत् । । ८१.२ । ।

नावक्षुतं कुर्यात् । । ८१.३ । ।

तिलैः सर्षपैर्वा यातुधानान्विसर्जयेत् । । ८१.४ । ।

संवृते च श्राद्धं कुर्यात् । । ८१.५ । ।

न रजस्वलां पश्येत् । । ८१.६ । ।

न श्वानं । । ८१.७ । ।

न विड्वराहं । । ८१.८ । ।

न ग्रामकुक्कुटं । । ८१.९ । ।

प्रयत्नात्श्राद्धं अजस्य दर्शयेत् । । ८१.१० । ।

अश्नीयुर्ब्राह्मणाश्च वाग्यताः । । ८१.११ । ।

न वेष्टितशिरसः । । ८१.१२ । ।

न सोपानत्काः । । ८१.१३ । ।

न पीठोपहितपादाः । । ८१.१४ । ।

न हीनाङ्गा अधिकाङ्गाः श्राद्धं पश्येयुः । । ८१.१५ । ।

न शूद्राः । । ८१.१६ । ।

न पतिताः । । ८१.१७ । ।

न महारोगिणः । । ८१.१८ । ।

तत्कालं ब्राह्मणं ब्राह्मणानुमतेन भिक्षुकं वा पूजयेत् । । ८१.१९ । ।

हविर्गुणान्न ब्राह्मणा ब्रूयुर्दात्रा पृष्टाः । । ८१.२० । ।

यावदूष्मा भवत्यन्ने यावदश्नन्ति वाग्यताः ।
तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः । । ८१.२१ । ।

सार्ववर्णिकं अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतां अग्रतो विकिरन्भुवि । । ८१.२२ । ।

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः । । ८१.२३ । ।

उच्छेषणं भूमिगतं अजिह्मस्याशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते । । ८१.२४ । ।