विष्णुस्मृतिः/चतुर्नवतितमोऽध्यायः

गृही वलीपलितदर्शने वनाश्रयो भवेत् । । ९४.१ । ।

अपत्यस्य चापत्यदर्शने वा । । ९४.२ । ।

पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा । । ९४.३ । ।

तत्राप्यग्नीनुपचरेत् । । ९४.४ । ।

अफालकृष्टेन पञ्च यज्ञान्न हापयेत् । । ९४.५ । ।

स्वाध्यायं च न जह्यात् । । ९४.६ । ।

ब्रह्मचर्यं पालयेत् । । ९४.७ । ।

चर्मचीरवासाः स्यात् । । ९४.८ । ।

जटाश्मश्रुलोमनखांश्च बिभृयात् । । ९४.९ । ।

त्रिषवणस्नायी स्यात् । । ९४.१० । ।

कपोतवृत्तिर्मासनिचयः संवत्सरनिचयो वा । । ९४.११ । ।

संवत्सरनिचयी पूर्वनिचितं आश्वयुज्यां जह्यात् । । ९४.१२ । ।

ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् ।
पुटेनैव पलाशेन पाणिना शकलेन वा । । ९४.१३ । ।