विष्णुस्मृतिः/चतुष्षष्ठितमोऽध्यायः

परनिपानेषु न स्नानं आचरेत् । । ६४.१ । ।

आचरेत्पञ्च पिण्डानुद्धृत्यापस्तदापदि । । ६४.२ । ।

नाजीर्णे । । ६४.३ । ।

न चातुरः । । ६४.४ । ।

न नग्नः । । ६४.५ । ।

न रात्रौ । । ६४.६ । ।

राहुदर्शनवर्जं । । ६४.७ । ।

न संध्ययोः । । ६४.८ । ।

प्रातःस्नानशीलोऽरुणताम्रां प्राचीं आलोक्य स्नायात् । । ६४.९ । ।

स्नातः शिरो नावधुनेत् । । ६४.१० । ।

नाङ्गेभ्यस्तोयं उद्धरेत् । । ६४.११ । ।

न तैलवत्संस्पृशेत् । । ६४.१२ । ।

नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् । । ६४.१३ । ।

स्नात एव सोष्णीषे धौते वाससी बिभृयात् । । ६४.१४ । ।

न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्यात् । । ६४.१५ । ।

स्नायात्प्रस्रवणदेवखातसरोवरेषु । । ६४.१६ । ।

उद्धृतात्भूमिष्ठं उदकं पुण्यं, स्थावरात्प्रस्रवत्, तस्मान्नादेयं, तस्मादपि साधुपरिगृहीतं, सर्वत एव गाङ्गं । । ६४.१७ । ।

मृत्तोयैः कृतमलापकऋषोऽप्सु निमज्ज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णेति चतसृभिरिदं आपः प्रवहतेति च तीर्थं अभिमन्त्रयेत् । । ६४.१८ । ।

ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् । । ६४.१९ । ।

तद्विष्णोः परमं पदं इति वा । । ६४.२० । ।

द्रुपदां सावित्रीं च । । ६४.२१ । ।

युञ्जते मन इत्यनुवाकं वा । । ६४.२२ । ।

पुरुषसूक्तं वा । । ६४.२३ । ।

स्नातश्चार्द्रवासा देवपितृतर्पणं अम्भःस्थ एव कुर्यात् । । ६४.२४ । ।

परिवर्तितवासाश्चेत्तीर्थं उत्तीर्य । । ६४.२५ । ।

अकृत्वा देवपितृतर्पणं स्नानशाटीं न पीडयेत् । । ६४.२६ । ।

स्नात्वाचम्य विधिवदुपस्पृशेत् । । ६४.२७ । ।

पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् । । ६४.२८ । ।

उदकाञ्जलींश्च । । ६४.२९ । ।

आदावेव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् । । ६४.३० । ।

तदनन्तरं पित्र्येण पितॄणां । । ६४.३१ । ।

तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् । । ६४.३२ । ।

ततः संबन्धिबान्धवानां । । ६४.३३ । ।

ततः सुहृदां । । ६४.३४ । ।

एवं नित्यस्नायी स्यात् । । ६४.३५ । ।

स्नातश्च पवित्राणि यथाशक्ति जपेत् । । ६४.३६ । ।

विशेषतः सावित्रीं । । ६४.३७ । ।

पुरुषसूक्तं च । । ६४.३८ । ।

नैताभ्यां अधिकं अस्ति । । ६४.३९ । ।

स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जप्ये दाने च विधिबोधिते । । ६४.४० । ।

अलक्स्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
अब्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा । । ६४.४१ । ।

याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः । । ६४.४२ । ।