विष्णुस्मृतिः/त्र्यशीतितमोऽध्यायः

अथ पङ्क्तिपावनाः । । ८३.१ । ।

त्रिणाचिकेतः । । ८३.२ । ।

पञ्चाग्निः । । ८३.३ । ।

ज्येष्ठसामगः । । ८३.४ । ।

वेदपारगः । । ८३.५ । ।

वेदाङ्गस्याप्येकस्य पारगः । । ८३.६ । ।

पुराणेतिहासव्याकरणपारगः । । ८३.७ । ।

धर्मशास्त्रस्याप्येकस्य पारगः । । ८३.८ । ।

तीर्थपूतः । । ८३.९ । ।

यज्ञपूतः । । ८३.१० । ।

तपःपूतः । । ८३.११ । ।

सत्यपूतः । । ८३.१२ । ।

मन्त्रपूतः । । ८३.१३ । ।

गायत्रीजपनिरतः । । ८३.१४ । ।

ब्रह्मदेयानुसंतानः । । ८३.१५ । ।

त्रिसुपर्णः । । ८३.१६ । ।

जामाता । । ८३.१७ । ।

दौहित्रश्चेति पात्रं । । ८३.१८ । ।

विशेषेण च योगिनः । । ८३.१९ । ।

अत्र पितृगीता गाथा भवति । । ८३.२० । ।

अपि स स्यात्कुलेऽस्माकं भोजयेद्यस्तु योगिनम् ।
विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् । । ८३.२१ । ।