विष्णुस्मृतिः/पञ्चचत्वारिंशत्तमोऽध्यायः

नरकाभिभूतदुःखानां तिर्यक्त्वं उत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति । । ४५.१ । ।

कुष्ठ्यतिपातकी । । ४५.२ । ।

ब्रह्महा यक्ष्मी । । ४५.३ । ।

सुरापः श्यावदन्तकः । । ४५.४ । ।

सुवर्णहारी कुनखी । । ४५.५ । ।

गुरुतर्ल्पगो दुश्चर्मा । । ४५.६ । ।

पूतिनासः पिशुनः । । ४५.७ । ।

पूतिवक्त्रः सूचकः । । ४५.८ । ।

धान्यचोरोऽङ्गहीनः । । ४५.९ । ।

मिश्रचोरोऽतिरिक्ताङ्गः । । ४५.१० । ।

अन्नापहारकस्त्वामयावी । । ४५.११ । ।

वागपहारको मूकः । । ४५.१२ । ।

वस्त्रापहारकः श्वित्री । । ४५.१३ । ।

अश्वापहारकः पङ्गुः । । ४५.१४ । ।

देवब्राह्मणाक्रोशको मूकः । । ४५.१५ । ।

लोलजिह्वो गरदः । । ४५.१६ । ।

उन्मत्तोऽग्निदः । । ४५.१७ । ।

गुरोः प्रतिकूलोऽपस्मारी । । ४५.१८ । ।

गोघ्नस्त्वन्धः । । ४५.१९ । ।

दीपापहारकश्च । । ४५.२० । ।

काणश्च दीपनिर्वापकः । । ४५.२१ । ।

त्रपुचामरसीसकविक्रयी रजकः । । ४५.२२ । ।

एकशफविक्रयी मृगव्याधः । । ४५.२३ । ।

कुण्डाशी भगास्यः । । ४५.२४ । ।

घाण्टिकः स्तेनः । । ४५.२५ । ।

वार्धुषिको भ्रामरी । । ४५.२६ । ।

मृष्टाश्येकाकी वातगुल्मी । । ४५.२७ । ।

समयभेत्ता खल्वाटः । । ४५.२८ । ।

श्लीपद्यवकीर्णी । । ४५.२९ । ।

परवृत्तिघ्नो दरिद्रः । । ४५.३० । ।

परपीडाकरो दीर्घरोगी । । ४५.३१ । ।

एवं कर्मविशेषेण जायन्ते लक्षणान्विताः ।
रोगान्वितास्तथान्धाश्च कुब्जखञ्जैकलोचनाः । । ४५.३२ । ।

वामना बधिरा मूका दुर्बलाश्च तथापरे ।
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् । । ४५.३३ । ।