विष्णुस्मृतिः/पञ्चषष्ठिनमोऽध्यायः

अथातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तो देवतार्चायां स्थले वा भगवन्तं अनादिनिधनं वासुदेवं अभ्यर्चयेत् । । ६५.१ । ।

अश्विनोः प्राणस्तौ त इति जीवादानं दत्त्वा युञ्जते मन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् । । ६५.२ । ।

आपो हि ष्ठेति तिसृभिरर्घ्यं निवेदयेत् । । ६५.३ । ।

हिरण्यवर्णा इति चतसृभिः पाद्यं । । ६५.४ । ।

शं न आपो धन्वन्या इत्याचमनीयं । । ६५.५ । ।

इदं आपः प्रवहतेति स्नानीयं । । ६५.६ । ।

रथे अक्षेषु व्र्षभस्य वाजे इत्यनुलेपनालंकारौ । । ६५.७ । ।

युवा सुवासा इति वासः । । ६५.८ । ।

पुष्पावतीरिति पुष्पं । । ६५.९ । ।

धूरसि धूर्वेति धूपं । । ६५.१० । ।

तेजोऽसि शुक्रं इति दीपं । । ६५.११ । ।

दधिक्राव्ण इति मधुपर्कं । । ६५.१२ । ।

हिरण्यगर्भ इत्यष्टाभिर्नैवेद्यं । । ६५.१३ । ।

चामरं व्यजनं मात्रां छत्रं यानासने तथा ।
सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् । । ६५.१४ । ।

एवं अभ्यर्च्य तु जपेत्सूक्तं वै पौरुषं ततः ।
तेनैव चाज्यं जुहुयाद्यदीच्छेच्छाश्वतं पदम् । । ६५.१५ । ।