विष्णुस्मृतिः/विंशतितमोऽध्यायः

यदुत्तरायणं तदहर्देवानां । । २०.१ । ।

दक्षिणायनं रात्रिः । । २०.२ । ।

संवत्सरोऽहोरात्रः । । २०.३ । ।

तत्त्रिंशता मासाः । । २०.४ । ।

मासा द्वादश वर्षं । । २०.५ । ।

द्वादश वर्षशतानि दिव्यानि कलियुगं । । २०.६ । ।

द्विगुणानि द्वापरं । । २०.७ । ।

त्रिगुणानि त्रेता । । २०.८ । ।

चतुर्गुणानि कृतयुगं । । २०.९ । ।

द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगं । । २०.१० । ।

चतुर्युगाणां एकसप्ततिर्मन्वन्तरं । । २०.११ । ।

चतुर्युगसहस्रं च कल्पः । । २०.१२ । ।

स च पितामहस्याहः । । २०.१३ । ।

तावती चास्य रात्रिः । । २०.१४ । ।

एवंविधेनाहोरात्रेण मासवर्षगणनया सर्वस्यैव ब्रह्मणो वर्षशतं आयुः । । २०.१५ । ।

ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः । । २०.१६ । ।

तस्यान्ते महाकल्पः । । २०.१७ । ।

तावत्येवास्य निशा । । २०.१८ । ।

पौरूषेयाणां अहोरात्राणां अतीतानां संख्यैव नास्ति । । २०.१९ । ।

न च भविष्याणां । । २०.२० । ।

अनाद्यन्तत्वात्कालस्य । । २०.२१ । ।

एवं अस्मिन्निरालम्बे काले सततयायिनि ।
न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा । । २०.२२ । ।

गङ्गायाः सिकता धारास्तथा वर्षति वासवे ।
शक्या गणयितुं लोके न व्यतीताः पितामहाः । । २०.२३ । ।

चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः ।
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश । । २०.२४ । ।

बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ।
विनष्तानीह कालेन मनुजेष्वथ का कथा । । २०.२५ । ।

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः । । २०.२६ । ।

ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे ।
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः । । २०.२७ । ।

आक्रम्य सर्वः कालेन परलोकं च नीयते ।
कर्मपाशवशो जन्तुस्तत्र का परिदेवना । । २०.२८ । ।

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता । । २०.२९ । ।

शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः ।
अतो न रोदितव्यं हि क्रिया कार्या स्वशक्तितः । । २०.३० । ।

सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ।
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा । । २०.३१ । ।

बान्धवानां अशौचे तु स्थितिं प्रेतो न विन्दति ।
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः । । २०.३२ । ।

अर्वाक्सपिण्दीकरणात्प्रेतो भवति यो मृतः ।
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत । । २०.३३ । ।

पितृलोकगतश्चान्नं श्राद्धे भुङ्क्ते स्वधासमम् ।
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत । । २०.३४ । ।

देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ।
मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः । । २०.३५ । ।

प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ।
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् । । २०.३६ । ।

एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः ।
नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव च । । २०.३७ । ।

दृष्ट्वा लोकं अनाक्रन्दं म्रियमाणांश्च बान्धवान् ।
धर्मं एकं सहायार्थं वरयध्वं सदा नराः । । २०.३८ । ।

मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् ।
जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते । । २०.३९ । ।

धर्म एकोऽनुयात्येनं यत्र क्वचन गामिनम् ।
नन्वसारे नृलोकेऽस्मिन्धर्मं कुरुत मा चिरम् । । २०.४० । ।

श्वः कार्यं अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् । । २०.४१ । ।

क्षेत्रापणगृहासक्तं अन्यत्र गतमानसम् ।
वृकीवोरणं आसाद्य मृत्युरादाय गच्छति । । २०.४२ । ।

न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् । । २०.४३ । ।

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
कुशाग्रेणापि संष्पृष्टः प्राप्तकालो न जीवति । । २०.४४ । ।

नौशधानि न मन्त्राश्च न होमा न पुनर्जपाः ।
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् । । २०.४५ । ।

आगामिनं अनर्थं हि प्रविधानशतैरपि ।
न निवारयितुं शक्तस्तत्र का परिदेवना । । २०.४६ । ।

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् । । २०.४७ । ।

अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ ।
अव्यक्तनिधनान्येव तत्र का परिदेवना । । २०.४८ । ।

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तह्ता देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति । । २०.४९ । ।

गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः ।
गृह्णात्येवं नवं देही देहं कर्मनिबन्धनम् । । २०.५० । ।

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः । । २०.५१ । ।

अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यः सततगः स्थाणुरचलोऽयं सनातनः । । २०.५२ । ।

अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयं उच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुं अर्हथ । । २०.५३ । ।