विष्णुस्मृतिः/षण्णवतितमोऽध्यायः

अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यां इष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् । । ९६.१ । ।

आत्मन्यग्नीनारोप्य भिक्षार्थं ग्रामं इयात् । । ९६.२ । ।

सप्तागारिकं भैक्षं आचरेत् । । ९६.३ । ।

अलाभे न व्यथेत । । ९६.४ । ।

न भिक्षुकं भिक्षेत । । ९६.५ । ।

भुक्तवति जने अतीते पात्रसंपाते भैक्षं आदद्यात् । । ९६.६ । ।

मृन्मये दारुपात्रेऽलाबुपात्रे वा । । ९६.७ । ।

तेषां च तस्याद्भिः शुद्धिः स्यात् । । ९६.८ । ।

अभिपूजितलाभादुद्विजेत । । ९६.९ । ।

शून्यागारनिकेतनः स्यात् । । ९६.१० । ।

वृक्षमूलनिकेतनो वा । । ९६.११ । ।

न ग्रामे द्वितीयां रात्रिं आवसेत् । । ९६.१२ । ।

कौपीनाच्छादनमात्रं एव वसनं आदद्यात् । । ९६.१३ । ।

दृष्टिपूतं न्यसेत्पादं । । ९६.१४ । ।

वस्त्रपूतं जलं आदद्यात् । । ९६.१५ । ।

सत्यपूतं वदेत् । । ९६.१६ । ।

मनःपूतं आचरेत् । । ९६.१७ । ।

मरणं नाभिकामयेत जीवितं च । । ९६.१८ । ।

अतिवादांस्तितिक्षेत । । ९६.१९ । ।

न कंचनावमन्येत । । ९६.२० । ।

निराशीः स्यात् । । ९६.२१ । ।

निर्नमस्कारः । । ९६.२२ । ।

वास्यैकं तक्षतो बाहुं चन्दनेनैकं उक्षतः ।
नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् । । ९६.२३ । ।

प्राणायामधारणाध्याननित्यः स्यात् । । ९६.२४ । ।

संसारस्यानित्यतां पश्येत् । । ९६.२५ । ।

शरीरस्याशुचिभावं । । ९६.२६ । ।

जरया रूपविपर्ययं । । ९६.२७ । ।

शारीरमानसागन्तुकव्याधिभिश्चोपतापं । । ९६.२८ । ।

सहजैश्च । । ९६.२९ । ।

नित्यान्धकारे गर्भे वसतिं । । ९६.३० । ।

मूत्रपुरीषमध्ये च । । ९६.३१ । ।

तत्र च शीतोष्णदुःखानुभवनं । । ९६.३२ । ।

जन्मसमये योनिसंकटनिर्गमनात्महद्दुःखानुभवनं । । ९६.३३ । ।

बाल्ये मोहं गुरुपरवश्यतां । । ९६.३४ । ।

अध्ययनादनेकक्लेशं । । ९६.३५ । ।

यौवने च विषयाप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनं । । ९६.३६ । ।

अप्रियैर्वसतिं प्रियैश्च विप्रयोगं । । ९६.३७ । ।

नरके च सुमहद्दुःखं । । ९६.३८ । ।

संसारसंसृतौ तिर्यग्योनिषु च । । ९६.३९ । ।

एवं अस्मिन्सततयायिनि संसारे न किंचित्सुखं । । ९६.४० । ।

यदपि किंचित्दुःखाभावापेक्षया सुखसंज्ञं तदप्यनित्यं । । ९६.४१ । ।

तत्सेवाशक्तावलाभे वा महद्दुःखं । । ९६.४२ । ।

शरीरं चेदं सप्तधातुकं पश्येत् । । ९६.४३ । ।

वसारुधिरमांसमेदोऽस्थिमज्जाशुक्रात्मकं । । ९६.४४ । ।

चर्मावनद्धं । । ९६.४५ । ।

दुर्गन्धि च । । ९६.४६ । ।

मलायतनं । । ९६.४७ । ।

सुखशतैरपि वृतं विकारि । । ९६.४८ । ।

प्रयत्नाद्धृतं अपि विनाशि । । ९६.४९ । ।

कामक्रोधलोभमोहमदमात्सर्यस्थानं । । ९६.५० । ।

पृथिव्यप्तेजोवाय्वाकाशात्मकं । । ९६.५१ । ।

अस्थिसिराधमनीस्नायुयुतं । । ९६.५२ । ।

रजस्वलं । । ९६.५३ । ।

षट्त्वचं । । ९६.५४ । ।

अस्थ्नां त्रिभिः शतैः षष्त्यधिकैर्धार्यमाणं । । ९६.५५ । ।

तेषां विभागः । । ९६.५६ । ।

सूक्ष्मैः सह चतुःषष्टिर्दशनाः । । ९६.५७ । ।

विंशतिर्नखाः । । ९६.५८ । ।

पाणिपादशलाकाश्च । । ९६.५९ । ।

षष्टिरङ्गुलीनां पर्वाणि । । ९६.६० । ।

द्वे पार्ष्ण्योः । । ९६.६१ । ।

चतुष्टयं गुल्फेषु । । ९६.६२ । ।

चत्वार्यरत्न्योः । । ९६.६३ । ।

चत्वारि जङ्घयोः । । ९६.६४ । ।

द्वे द्वे जानुकपोलयोः । । ९६.६५ । ।

ऊर्वंसयोह् । । ९६.६६ । ।

अक्षतालूषकश्रोणिफलकेषु । । ९६.६७ । ।

भगास्थ्येकं । । ९६.६८ । ।

पृष्ठास्थि पञ्चचत्वारिंशद्भागं । । ९६.६९ । ।

पञ्चदशास्थीनि ग्रीवा । । ९६.७० । ।

जत्र्वेकं । । ९६.७१ । ।

तथा हनुः । । ९६.७२ । ।

तन्मूले च द्वे । । ९६.७३ । ।

द्वे ललाटाक्षिगण्डे । । ९६.७४ । ।

नासा घनास्थिका । । ९६.७५ । ।

अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः । । ९६.७६ । ।

उरः सप्तदश । । ९६.७७ । ।

द्वौ शङ्खकौ । । ९६.७८ । ।

चत्वारि कपालानि शिरसश्चेति । । ९६.७९ । ।

शरीरेऽस्मिन्सप्त सिराशतानि । । ९६.८० । ।

नव स्नायुशतानि । । ९६.८१ । ।

धमनीशते द्वे । । ९६.८२ । ।

पञ्च पेशीशतानि । । ९६.८३ । ।

क्षुद्रधमनीनां एकोनत्रिंशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः । । ९६.८४ । ।

लक्षत्रयं श्मश्रुकेशकूपानां । । ९६.८५ । ।

सप्तोत्तरं मर्मशतं । । ९६.८६ । ।

संधिशते द्वे । । ९६.८७ । ।

चतुष्पञ्चाशद्रोमकोट्यः सप्तषष्टिश्च लक्षाणि । । ९६.८८ । ।

नाभिराजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं चेति प्राणायतनाणि । । ९६.८९ । ।

बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षं इति षडङ्गानि । । ९६.९० । ।

वसा वपा अवहननं नाभिः क्लोमा यकृत्प्लीहा क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानं आमाशयः हृदयं स्थूलान्त्रं गुदं उदरं गुदकोष्ठं । । ९६.९१ । ।

कनीनिके अक्षिकूटे शष्कुली कर्णौ कर्णपत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्तवेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालूदरं बस्तिशीर्षौ चिबुकं गलशुण्डिके अवटुश्चेत्यस्मिन्शरीरे स्थानानि । । ९६.९२ । ।

शब्दस्पर्शरूपरसगन्धाश्च विषयाः । । ९६.९३ । ।

नासिकालोचनत्वग्जिह्वाश्रोत्रं इति बुद्धीन्द्रियाणि । । ९६.९४ । ।

हस्तौ पादौ पायूपस्थं जिह्वेति कर्मेन्द्रियाणि । । ९६.९५ । ।

मनो बुद्धिरात्मा चाव्यक्तं इतीन्द्रियातीताः । । ९६.९६ । ।

इदं शरीरं वसुधे क्षेत्रं इत्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञं इति तद्विदः । । ९६.९७ । ।

क्षेत्रज्ञं अपि मां विद्धि सर्वक्षेत्रेषु भाविनि ।
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा । । ९६.९८ । ।