विष्णुस्मृतिः/सप्तत्रिंशत्तमोऽध्यायः

अनृतवचनं उत्कर्षे । । ३७.१ । ।

राजगामि पैशुन्यं । । ३७.२ । ।

गुरोश्चालीकनिर्बन्धः । । ३७.३ । ।

वेदनिन्दा । । ३७.४ । ।

अधीतस्य च त्यागः । । ३७.५ । ।

अग्निपितृमातृसुतदाराणां च । । ३७.६ । ।

अभोज्यान्नाभक्ष्यभक्षणं । । ३७.७ । ।

परस्वापहरणं । । ३७.८ । ।

परदाराभिगमनं । । ३७.९ । ।

अयाज्ययाजनं । । ३७.१० । ।

विकर्मजीवनं । । ३७.११ । ।

असत्प्रतिग्रहश्च । । ३७.१२ । ।

क्षत्रविट्शूद्रगोवधः । । ३७.१३ । ।

अविक्रेयविक्रयः । । ३७.१४ । ।

परिवित्तितानुजेन ज्येष्ठस्य । । ३७.१५ । ।

परिवेदनं । । ३७.१६ । ।

तस्य च कन्यादानं । । ३७.१७ । ।

याजनं च । । ३७.१८ । ।

व्रात्यता । । ३७.१९ । ।

भृतकाध्यापनं । । ३७.२० । ।

भृतकाच्चाध्ययनादानं । । ३७.२१ । ।

सर्वाकरेष्वधीकारः । । ३७.२२ । ।

महायन्त्रप्रवर्तनं । । ३७.२३ । ।

द्रुमगुल्मवल्लीलतौषधीनां हिंसा । । ३७.२४ । ।

स्त्र्या जीवनं । । ३७.२५ । ।

अभिचारबलकर्मसु च प्रवृत्तिः । । ३७.२६ । ।

आत्मार्थे क्रियारम्भः । । ३७.२७ । ।

अनाहिताग्निता । । ३७.२८ । ।

देवर्षिपितृऋणानां अनपक्रिया । । ३७.२९ । ।

असत्शास्त्राभिगमनं । । ३७.३० । ।

नास्तिकता । । ३७.३१ । ।

कुशीलवता । । ३७.३२ । ।

मद्यपस्त्रीनिषेवणं । । ३७.३३ । ।

इत्युपपातकानि । । ३७.३४ । ।

उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः ।
पराकं च तथा कुर्युर्यजेयुर्गोसवेन वा । । ३७.३६ । ।