वेदान्तदर्शनम्/चतुर्थोऽध्यायः

← तृतीयोऽध्यायः वेदान्तदर्शनम्
[[लेखकः :|]]


प्रथमः पादः सम्पाद्यताम्

आवृत्तिरसकृदुपदेशात् १

लिङ्गाच्च २

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ३

न प्रतीके न हि सः ४

ब्रह्मदृष्टिरुत्कर्षात् ५

आदित्यादिमतयश्चाङ्ग उपपत्तेः ६

आसीनः सम्भवात् ७

ध्यानाच्च ८

अचलत्वं चापेक्ष्य ९

स्मरन्ति च १०

यत्रैकाग्रता तत्राविशेषात् ११

आ प्रायणात्तत्रापि हि दृष्टम् १२

तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् १३

इतरस्याप्येवमसंश्लेषः पाते तु १४

अनारब्धकार्ये एव तु पूर्वे तदवधेः १५

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् १६

अतोऽन्यापि ह्येकेषामुभयोः १७

यदेव विद्ययेति हि १८

भोगेन त्वितरे क्षपयित्वा सम्पद्यते १९

इति प्रथमः पादः


द्वितीयः पादः सम्पाद्यताम्

वाङ्मनसि दर्शनाच्छब्दाच्च १

अत एव च सर्वाण्यनु २

तन्मनः प्राण उत्तरात् ३

सोऽध्यक्षे तदुपगमादिभ्यः ४

भूतेषु तच्छ्रुतेः ५

नैकस्मिन्दर्शयतो हि ६

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ७

तदापीतेः संसारव्यपदेशात् ८

सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ९

नोपमर्देनातः १०

अस्यैव चोपपत्तेरेष ऊष्मा ११

प्रतिषेधादिति चेन्न शारीरात् १२

स्पष्टो ह्येकेषाम् १३

स्मर्यते च १४

तानि परे तथा ह्याह १५

अविभागो वचनात् १६

तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया १७

रश्म्यनुसारी १८

निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च १९

अतश्चायनेऽपि दक्षिणे २०

योगिनः प्रति च स्मर्यते स्मार्ते चैते २१

इति द्वितीयः पादः


तृतीयः पादः सम्पाद्यताम्

अर्चिरादिना तत्प्रथितेः १

वायुमब्दादविशेषविशेषाभ्याम् २

तडितोऽधि वरुणः सम्बन्धात् ३

आतिवाहिकास्तल्लिङ्गात् ४

उभयव्यामोहात्तत्सिद्धेः ५

वैद्युतेनैव ततस्तच्छ्रुतेः ६

कार्यं बादरिरस्य गत्युपपत्तेः ७

विशेषितत्वाच्च ८

सामीप्यात्तु तद्व्यपदेशः ९

कार्यात्यये तदध्यक्षेण सहातः

परमभिधानात् १०

स्मृतेश्च ११

परं जैमिनिर्मुख्यत्वात् १२

दर्शनाच्च १३

न च कार्ये प्रतिपत्त्यभिसंधिः १४

अप्रतीकालम्बनान्नयतीति बादरायण उभयथादोषात्तत्क्रतुश्च १५

विशेषं च दर्शयति १६

इति तृतीयः पादः


चतुर्थः पादः सम्पाद्यताम्

सम्पद्याविर्भावः स्वेनशब्दात् १

मुक्तः प्रतिज्ञानात् २

आत्मा प्रकरणात् ३

अविभागेन दृष्टत्वात् ४

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ५

चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ६

एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ७

संकल्पादेव तु तच्छ्रुतेः ८

अत एव चानन्याधिपतिः ९

अभावं बादरिराह ह्येवम् १०

भावं जैमिनिर्विकल्पामननात् ११

द्वादशाहवदुभयविधं बादरायणोऽतः १२

तन्वभावे संध्यवदुपपत्तेः १३

भावे जाग्रद्वत् १४

्रदीपवदावेशस्तथा हि दर्शयति १५

स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि १६

जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च १७

प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः १८

विकारावर्ति च तथा हि स्थितिमाह १९

दर्शयतश्चैवं प्रत्यक्षानुमाने २०

भोगमात्रसाम्यलिङ्गाच्च २१

अनावृत्तिः शब्दादनावृत्तिः शब्दात् २२

इति चतुर्थः पादः इति चतुर्थोऽध्यायः


इति वेदान्तदर्शनम्