अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।

आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १॥

अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः ।

गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २॥

वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि

शारीरकसूत्रादीनि च ॥ ३॥

अस्य वेदान्तप्रकरणत्वात् तदीयैः एव अनुबन्धैः

तद्वत्तासिद्धेः न ते पृथगालोचनीयाः ॥ ४॥

तत्र अनुबन्धो नाम अधिकारिविषयसम्बन्धप्रयोजनानि ॥ ५॥

अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिल

वेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं

नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया

नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ॥ ६॥

काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि ॥ ७॥

निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि ॥ ८॥

नित्यानि  अकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि ॥ ९॥

नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि ॥ १०॥

प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि ॥ ११॥

उपासनानि सगुणब्रह्मविषयमानसव्यापाररूपाणि

शाण्डिल्यविद्यादीनि ॥ १२॥

एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां

तु चित्तैकाग्र्यं " तमेतमात्मानं वेदानुवचनेन ब्राह्मणा

विविदिषन्ति यज्ञेन" [ बृ उ  ४ । ४ । २२] इत्यादि श्रुतेः

"तपसा कल्मषं हन्ति" [मनु १२  १०४]

इत्यादि स्मृतेश्च ॥ १३॥

नित्यनैमित्तिकयोः उपासनानां त्ववान्तरफलं

पितृलोकसत्यलोकप्राप्तिः

"कर्मणा पितृलोकः विद्यया देवलोकः" [बृ उ १५१६]

इत्यादिश्रुतेः ॥ १४॥

साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविराग

शमादिषट्कसम्पत्तिमुमुक्षुत्वानि ॥ १५॥

नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु

ततोऽन्यदखिलमनित्यमिति विवेचनम् ॥ १६॥

ऐहिकानां स्रक्चन्दनवनितादिविषयभोगानां

कर्मजन्यतयानित्यत्ववदामुष्मिकाणामप्यमृतादि

विषयभोगानामनित्यतया तेभ्यो नितरां विरतिः 

इहामुत्रार्थफलभोगविरागः ॥ १७॥

शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः ॥ १८॥

शमस्तावत् श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः ॥ १९॥

दमः बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् ॥ २०॥

निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिरथवा

विहितानां कर्मणां विधिना परित्यागः ॥ २१॥

तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता ॥ २२॥

निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च

समाधिः  समाधानम् ॥ २३॥

गुरूपदिष्टवेदान्तवाक्येषु विश्वासः  श्रद्धा ॥ २४॥

मुमुक्षुत्वम् मोक्षेच्छा ॥ २५॥

एवम्भूतः प्रमाताधिकारी "शान्तो दान्तः"

[ बृ उ ४। ४। २३ ] इत्यादिश्रुतेः । उक्तञ्च

" प्रशान्तचित्ताय जितेन्द्रियाय च

      प्रहीणदोषाय यथोक्तकारिणे ।

गुणान्वितायानुगताय सर्वदा

      प्रदेयमेतत् सततं मुमुक्षवे ॥ २६॥ "

              ( उपदेशसाहस्री ३२४ । १६ । ७२ )

विषयः जीवब्रह्मैल्यं शुद्धचैतन्यं प्रमेयं

तत्र एव वेदान्तानां तात्पर्यात् ॥ २७॥

सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्प्रमाणस्य

च बोध्यबोधकभावः ॥ २८॥

प्रयोजनं तु तदैक्यप्रमेयगताज्ञाननिवृत्तिः

स्वस्वरूपानन्दावाप्तिश्च " तरति शोकम् आत्मवित्

                                    ( च्हां उ ७ । १ । ३ )

इत्यादिश्रुतेः " ब्रह्मविद् ब्रह्मैव भवति "

                                    ( मुण्ड उ  ३ । २ । ९ )

इत्यादिश्रुतेश्च ॥ २९॥

अयमधिकारी जननमरणादिसंसारानलसन्तप्तो दीप्तशिरा

जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य

तमनुसरति " तद्विज्ञानार्थं स गुरुमेवाभिगच्च्हेत् समित्पाणिः

श्रोत्रियं ब्रह्मनिष्ठम् "  ( मुण्ड उ  १ । २ । १२ )

इत्यादिश्रुतेः ॥ ३०॥

स गुरुः परमकृपयाध्यारोपापवादन्यायेनैनमुपदिशति

" तस्मै स विद्वानुपसन्नया सम्यक्

       प्रशान्तचित्ताय शमान्विताय ।

येनाक्षरं पुरुषं वेद सत्यं

        प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ "

                     ( मुण्ड   उ  १ । २ । १३ ) 

इत्यादिश्रुतेः ॥ ३१॥

===============================================================================



असर्पभूतायां रज्जौ सर्पारोपवत् वस्तुनि अवस्त्वारोपः  अध्यारोपः ॥ ३२॥

वस्तु सच्चिदानन्दमद्वयं ब्रह्म अज्ञानादिसकलजडसमूहोऽवस्तु ॥ ३३॥

अज्ञानं तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि

भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनुभवात् "देवात्मशक्तिं

स्वगुणैर्निगूढाम् " ( श्वेत   उ  १ । ३ ) इत्यादिश्रुतेश्च ॥ ३४॥

इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते ॥ ३५॥

तथाहि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो

यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन

प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः

" अजामेकां " ( श्वे उ  ४ । ५ ) इत्यादिश्रुतेः ॥ ३६॥

इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना ॥ ३७॥

एतदुपहितं चैतन्यं सर्वज्ञसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी

जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् ।

" यः सर्वज्ञः सर्ववित् "  ( मुण्ड उ  १ । १ । ९ ) इति श्रुतेः ॥ ३८॥

ईश्वरस्येयं समष्टिरखिलकारणत्वात्कारणशरीरमानन्दप्रचुरत्वा

त्कोशवदाच्च्हादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वा

त्सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति च उच्यते ॥ ३९॥

यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशो यथा वा जलाशयस्य

व्यष्ट्यभिप्रायेण जलानीति तथाज्ञानस्य व्यष्ट्यभिप्रायेण

तदनेकत्वव्यपदेशः " इन्द्रो मायाभिः पुरुरूप ईयते " ( ऋग्वेद ६ । ४७ । १८  )

इत्यादिश्रुतेः ॥ ४०॥

अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिताव्यपदेशः ॥ ४१॥

इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्त्वप्रधाना ॥ ४२॥

एतदुपहितं चैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ

इत्युच्यत एकाज्ञानावभासकत्वात् ॥ ४३॥

अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् ॥ ४४॥

अस्यापीयमहङ्कारादिकारणत्वात्कारणशरीरमानन्द

प्रचुरत्वात्कोशवदाच्च्हादकत्वाच्चानन्दमयकोशः

सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्च

लयस्थानमिति च उच्यते ॥ ४५॥

तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभि

रज्ञानवृत्तिभिरानन्दमनुभवतः " आनन्दभुक् चेतोमुखः

प्राज्ञः " ( माण्डू उ  ५ ) इति श्रुतेः सुखमहमवाप्सम्

न किञ्चिदवेदिषमिथ्युत्थितस्यपरामर्शोपपत्तेश्च ॥ ४६॥

अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयजलयोरिव वाभेदः ॥ ४७॥

एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्च्हिन्नाकाशयोरिव

जलाशयजलगतप्रतिबिम्बाकाशयोरिव वाभेदः " एष सर्वेश्वर

( एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि

भूतानाम् )" (माण्डू  उ ६ )  इत्यादि श्रुतेः ॥ ४८॥

वनवृक्षतदवच्च्हिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयो

र्वाधारभूतानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययो

राधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते

" शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते ( स आत्मा स विज्ञेयः )"

(माण्डू   उ  ७ )  इत्यादिश्रुतेः ॥ ४९॥

इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैतन्याभ्यां तप्तायः

पिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमिति चोच्यते ॥ ५०॥

अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् ॥ ५१॥

आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्य

मण्डलमवलोकयितृनयनपथपिधायकतया यथाच्च्हादयतीव

तथाज्ञानं परिच्च्हिन्नमप्यात्मानमपरिच्च्हिन्नमसंसारिण

मवलोकयितृबुद्धिपिधायकतयाच्च्हादयतीव तादृशं सामर्थ्यम् ।

तदुक्तं  " घनच्च्हन्नदृष्टिर्घनच्च्हन्नमर्कं यथा

मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः

स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ '  इति (हस्तामलकम् १० । ) ॥ ५२॥

अनया आवृत्तस्यात्मनः कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिसंसारसम्भावनापि

भवति यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्पत्वसम्भावना ॥ ५३॥

विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृत रज्जौ स्वशक्त्या

सर्पादिकमुद्भावयत्येवमज्ञानमपि स्वावृतात्मनि स्वशक्तादिप्रपञ्चमुद्भावयति

तादृशं सामर्थ्यम् । तदुक्तम्  " विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं

जगत् सृजेत्" इति । ( वाक्यसुधा १३ ) ॥ ५४॥

शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं

स्वोपाधिप्रधानतयोपादनं च भवति ॥ ५५॥

यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं

स्वशरीरप्रधानतयोपादानञ्च भवति ॥ ५६॥

तमःप्रधानविक्षीपशक्तिमदज्ञानोपहितचैतन्यादाकाश

आकाशाद्वायुर्वायोरग्निरग्ग्नेरापोऽद्भ्यः पृथिवी

चोत्पद्यते " एतस्मादात्मन आकाशः सम्भूतः "

( तै   उ  २ । १ । १ )  इत्यादिश्रुतेः ॥ ५७॥

तेषु जाड्याधिक्यदर्शनात्तमःप्राधान्यं तत्कारणस्य ।

तदानीं सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण 

तेष्वाकाशादिषुत्पद्यन्ते ॥ ५८॥

एतान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते ॥ ५९॥

एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥ ६०॥

सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि ॥ ६१॥

अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं

वायुपञ्चकं चेति ॥ ६२॥

ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि ॥ ६३॥

एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः

पृथक् पृथक् क्रमेणोत्पद्यन्ते ॥ ६४॥

बुद्धिर्नाम निश्चयात्मिकान्तःकरणवृत्तिः ॥ ६५॥

मनो नाम सङ्कल्पविकल्पात्मिकान्तःकरणवृत्तिः ॥ ६६॥

अनयोरेव चित्ताहङ्कारयोरन्तर्भावः ॥ ६७॥

अनुसन्धानात्मिकान्तःकरणवृत्तिः चित्तम् ॥ ६८॥

अभिमानात्मिकान्तःकरणवृत्तिः अहङ्कारः ॥ ६९॥

एते पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते ॥ ७०॥

एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् ॥ ७१॥

इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति ॥ ७२॥

अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी

व्यवहारिको जीव इत्युच्यते ॥ ७३॥

मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति ॥ ७४॥

कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि ॥ ७५॥

एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यते ॥ ७६॥

वायवः प्राणापानव्यानोदानसमानाः ॥ ७७॥

प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती ॥ ७८॥

अपानो नामावाग्गमनवान्पाय्वादिस्थानवर्ती ॥ ७९॥

व्यानो नाम विष्वग्गमनवानखिलशरीरवर्ती ॥ ८०॥

उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवानुत्क्रमणवायुः ॥ ८१॥

समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः ॥ ८२॥

समीकरणन्तु परिपाककरणं रसरुधिरशुक्रपुरीषादिकरणमिति यावत् ॥ ८३॥

केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये

वायवः सन्तीति वदन्ति ॥ ८४॥

तत्र नाग उद्गिरणकरः । कूर्म उन्मीलनकरः । कृकलः क्षुत्करः ।

देवदत्तो जृम्भणकरः । धनञ्जयः पोषणकरः ॥ ८५॥

एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित् ॥ ८६॥

एतत्प्राणादिपञ्चकमाकाशादिगतरजोंशेभ्योमिलितेभ्य उत्पद्यते ॥ ८७॥

इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति ।

अस्य क्रियामकत्वेन रजोंशकार्यत्वम् ॥ ८८॥

एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः ।

मनोमय इच्च्हाशक्तिमान् करणरूपः ।

प्राणमयः क्रियाशक्तिमान् कार्यरूपः ।

योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति ।

एतत्कोशत्रयं मिलितं सत्सूक्ष्मशरीरमित्युच्यते ॥ ८९॥

अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवज्जलाशयवद्वा

समष्टिरनेकबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति ॥ ९०॥

एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते 

सर्वत्रानुस्यूतत्वाज्ज्ञानेच्च्हाक्रियाशक्तिमदुपहितत्वाच्च ॥ ९१॥

अस्यैषा समष्टिः स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात्सूक्ष्मशरीरं

विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽतएव

स्थूलप्रपञ्चलयस्थानमिति चोच्यते ॥ ९२॥

एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजोमयान्तःकरणोपहितत्वात् ॥ ९३॥

अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादिति हेतोरेव

सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽतएव

स्थूलशरीरलयस्थानमिति चोच्यते ॥ ९४॥

एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः

" प्रविविक्तभुक्तेऐजसः " ( माण्डू   उ  ३) इत्यदिश्रुतेः ॥ ९५॥

अत्रापि समष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसयोर्वनवृक्षवत्तदव

च्च्हिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रतिबिम्बाकाशवच्चाभेदः ॥ ९६॥

एवं सूक्ष्मशरीरोत्पत्तिः ॥ ९७॥

स्थूलभूतानि तु पञ्चीकृतानि ॥ ९८॥

पञ्चीकरणं त्वाकाशादिपञ्चस्वेकैकं द्विधा समं विभज्य

तेषु दशसु भागेषु प्राथमिकान्पञ्चभागान्प्रत्येकं

चतुर्धा समं विभज्य तेषां चतुर्णां भागानां

स्वस्वद्वितीयार्धभागपरित्यागेन भागान्तरेषु योजनम् ॥ ९९॥

तदुक्तम्

" द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ॥

स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्चते ॥" इति ॥  ॥ १००॥

अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रुतेः

पञ्चीकरणस्याप्युपलक्षणत्वात् ॥ १०१॥

पञ्चानां पञ्चात्मकत्वे समानेऽपि तेषु च

" वैशेष्यात्तु तद्वादस्तद्वादः " ( ब्र   सू  २ । ४ । २२ )

इति न्यायेनाकाशादिव्यपदेशः सम्भवति ॥ १०२॥

तदानीमाकाशे शब्दोऽभिव्यज्यते वायौ शब्दस्पर्शावग्नौ

शब्दस्पर्शरूपाण्यप्सु शब्दस्पर्शरूपरसाः  पृथिव्यां

शब्दस्पर्शरूपरसगन्धाश्च ॥ १०३॥

एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवःस्वर्महर्जनस्तपःसत्य

मित्येतन्नामकानामुपर्युपरिविद्यमानानामतलवितलसुतलरसातल

तलातलमहातलपातालनामकानामधोऽधोविद्यमानानां

लोकानां ब्रह्माण्डस्य तदन्तर्गतचतुर्विधस्थूलशरीराणां

तदुचितानामन्नपानादीनां चोत्पत्तिर्भवति ॥ १०४॥

चतुर्विधशरीराणि तु जरायुजाण्डजस्वेदजोद्भिज्जाख्यानि ॥ १०५॥

जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादीनि ॥ १०६॥

अण्डजान्यण्डेभ्यो जातानि पक्षिपन्नगादीनि ॥ १०७॥

स्वेदजानि स्वेदेभ्यो जातानि यूकमशकादीनि ॥ १०८॥

उद्भिज्जानि भूमिमुद्भिद्य जातानि लतावृक्षादीनि ॥ १०९॥

अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया

वनवज्जलाशयवद्वा समष्टिर्वृक्षवज्जलवद्वा व्यष्टिरपि भवति ॥ ११०॥

एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडित्युच्यते

सर्वनराभिमानित्वाद्विविधं राजमानत्वाच्च ॥ १११॥

अस्यैषा समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः

स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते ॥ ११२॥

एतद्व्यष्ट्युपहितं चैतन्यं विश्व इत्युच्यते सूक्ष्मशरीराभिमानमपरित्यज्य

स्थूलशरीरादिप्रविष्टत्वात् ॥ ११३॥

अस्याप्येषा व्यष्टिः स्थूलशरीरमन्नविकारत्वादेव

हेतोरन्नमयकोशो जाग्रदिति चोच्यते ॥ ११४॥

तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कवरुणाश्विभिः

क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन

क्रमाच्च्हब्दस्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्रयमप्रजापतिभिः

क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्चकेन

क्रमाद्वचनादानगमनविसर्गानन्दांश्चन्द्रचतुर्मुखशङ्कराच्युतैः

क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ताख्येनान्तरेन्द्रियचतुष्केण

क्रमात्सङ्कल्पनिश्चयाहङ्कार्यचैत्तांश्च सर्वानेतान्

स्थूलविषयाननुभवतः " जागरितस्थानो बहिःप्रज्ञः "( माण्डू   उ  ३)

इत्यादिश्रुतेः ॥ ११५॥

अत्राप्यनयोः स्थूलव्यष्टिसमष्ट्योस्तदुपहितविश्ववैश्वानरयोश्च

वनवृक्षवत्तदवच्च्हिन्नाकाशवच्च जलाशयजलवत्तगतप्रतिबिम्बाकाशवच्च

पूर्ववदभेदः ॥ ११६॥

एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः ॥ ११७॥

एतेषां स्थूलसूक्षमकारणप्रपञ्चानामपि समष्टिरेको

महान्प्रपञ्चो भवति यथावान्तरवनानां समष्टिरेकं महद्वनं भवति

यथा वावान्तरजलाशयानां समष्टिरेको महान् जलाशयः ॥ ११८॥

एतदुपहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यप्यवान्तरवनावच्च्हिन्नाकाशवदवान्तर

जलाशयगतप्रतिबिम्बाकाशवच्चैकमेव ॥ ११९॥

आभ्यां महाप्रपञ्चदुपहितचैतन्याभ्यां तप्तायपिण्डवदविविक्तं

सदनुपहितं चैतन्यं " सर्वं खल्विदं ब्रह्म " (च्हान्द   उ   ३ । १४ । १)

इति ( महा ) वाक्यस्य वाच्यं भवति विविक्तं सल्लक्ष्यमपि भवति ॥ १२०॥

एवं वस्तुन्यवस्त्वारोपोऽध्यारोपः सामान्येन प्रदर्शितः ॥ १२१॥



इदानीं प्रत्यगात्मनीदमिदमयमयमारोपयतीति विशेषत उच्यते ॥ १२२॥

अतिप्राकृतस्तु " आत्मा वै जायते पुत्रः " इत्यादिश्रुतेः स्वस्मिन्निव

पुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे चाहमेव पुष्टो नष्टश्चेत्याद्यनुभवाच्च

पुत्र आत्मेति वदति ॥ १२३॥

चार्वाकस्तु " स वा एष पुरुषोऽन्नरसमयः " ( तै  उ २ । १ । १ ") इत्यादिश्रुतेः

प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात्स्थूलोऽहं

कृशोऽहमित्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदति ॥ १२४॥

अपरश्चार्वाकः " ते ह प्राणाः प्रजापतिं पितरमेत्योचुः " ( च्हा   उ   ५ । १ । ७ )

इत्यादिश्रुतेरिन्द्रियाणामभावे शरीरचलनाभावात्काणोऽहं

बधिरोऽहमित्याद्यनुभवाच्चेन्द्रियाण्यात्मेति वदति ॥ १२५॥

अपरश्चार्वाकः " अन्योऽन्तर आत्मा प्राणमयः " ( तै   उ २ । २ । १ )

इत्यादिश्रुतेः प्राणाभाव इन्द्रियादिचलनायोगादहमशनायावानहं

पिपासावानित्यादि अनुभवाच्च प्राण आत्मेति वदति ॥ १२६॥

अन्यस्तु चार्वाकः " अन्योऽन्तर आत्मा मनोमयः " ( तै   उ २ । ३ । १ )

इत्यादिश्रुतेर्मनसि सुप्ते प्राणादेरभावादहं सङ्कल्पवानहं

विकल्पवानित्याद्यनुभवाच्च मन आत्मेति वदति ॥ १२७॥

बौद्धस्तु " अन्योऽन्तर आत्मा विज्ञानमयः " ( तै   उ २ । ४ । १ )

इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्यभावादहं कर्ताहं भोक्तेत्याद्यनुभवाच्च

बुद्धिरात्मेति वदति ॥ १२८॥

प्राभाकरतार्किकौ तु " अन्योऽन्तर आत्मानन्दमयः " ( तै   उ  २ । ५ । १ )

इत्यादिश्रुतेर्बुद्ध्यादीनामज्ञाने लयदर्शनादहमज्ञोऽहमज्ञानीत्याद्यनुभवाच्चाज्ञानमात्मेति वदतः ॥ १२९॥

भाटस्तु " प्रज्ञानघन एवानन्दमयः " ( माण्डू   उ  ५ ) इत्यादिश्रुतेः सुषुप्तौ

प्रकाशाप्रकाशसद्भावान्मामहं न जानामीत्याद्यनुभवाच्चाज्ञानोपहितं

चैतन्यमात्मेति वदति ॥ १३०॥

अपरो बौद्धः " असदेवेदमग्र आसीत् " ( च्हा   उ  ६ । २ । १ )

इत्यादिश्रुतेः सुषुप्तौ सर्वाभावादहं सुषुप्तौ नासमित्युत्थितस्य

स्वाभावपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति ॥ १३१॥

एतेषां पुत्रादीनामनात्मत्वमुच्यते ॥ १३२॥

एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनुभवाभासेषु

पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासानामुत्तरोत्ततरश्रुतियुक्त्यनुभवाभासै

रात्मत्वबाधदर्शनात्पुत्रादीनामनात्मत्वं स्पष्टमेव ॥ १३३॥

किञ्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्ता चैतन्यं चिन्मात्रं

सदित्यादिप्रबलश्रुतिविरोधादस्य पुत्रादिशून्यपर्यन्तस्य जडस्य

चैतन्यभास्यत्वेन घटादिवदनित्यत्वादहं ब्रह्मेति

विद्वदनुभवप्राबल्याच्च तत्तच्च्ह्रुतियुक्त्यनुभवभासानां

बाधितत्वादपि पुत्रादिशून्यपर्यन्तमखिलमनात्मैव ॥ १३४॥

अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं

प्रत्यक्चैतन्यमेवात्मवस्त्विति वेदान्तविद्वदनुभवः ॥ १३५॥

एवमध्यारोपः ॥ १३६॥



अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद्वस्तुविवर्तस्यावस्तुनोऽज्ञानादेः

प्रपञ्चस्य वस्तुमात्रत्वम् ॥ १३७॥

तदुक्तम्

" सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः ।

अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरितः ॥ "  इति ॥ १३८॥

तथाहि एतद्भोगायतनं चतुर्विधसकलस्थूलशरीरजातं

भोग्यरूपान्नपानादिकमेतदायतनभूतभूरादिचतुर्दशभुवनान्येतदायतनभूतं

ब्रह्माण्डं चैतत्सर्वमेतेषां कारणरूपं पञ्चीकृतभूतमात्रं भवति ॥ १३९॥

एतानि शब्दादिविषयसहितानि पञ्चीकृतानि भूतानि सूक्ष्मशरीरजातं

चैतत्सर्वमेतेषां कारणरूपापञ्चीकृतभूतमात्रं भवति ॥ १४०॥ 

एतानि सत्त्वादिगुणसहितान्यपञ्चीकृतान्युत्पत्ति

व्युत्क्रमेणैतत्कारणभूताज्ञानोपहितचैतन्यमात्रं भवति ॥ १४१॥

एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदाधार

भूतानुपहितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति ॥ १४२॥

आभ्यामध्यारोपापवादाभ्यां तत्त्वम्पदार्थशोधनमपि

सिद्धं भवति ॥ १४३॥

तथाहि अज्ञानादिसमष्टिरेतदुपहितं सर्वज्ञत्वादिविशिष्टं

चैतन्यमेतदनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं

तत्पदवाच्यार्थो भवति ॥ १४४॥

एतदुपाध्युपहिताधारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थोभवति ॥ १४५॥

अज्ञानादिव्यष्टिरेतदुपहिताल्पज्ञत्वादिविशिष्टचैतन्यमेत

दनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं

त्वम्पदवाच्यार्थो भवति ॥ १४६॥

एतदुपाध्युपहिताधारभूतमनुपहितं प्रत्यगानन्दं

तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थो भवति ॥ १४७॥

अथ महावाक्यार्थो वर्ण्यते । इदं तत्त्वमसिवाक्यं

सम्बन्धत्रयेणाखण्डार्थबोधकं भवति ॥ १४८॥

सम्बन्धत्रयं नाम पदयोः सामानाधिकरण्यं

पदार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्म

लक्षणयोर्लक्ष्यलक्षणभावश्चेति ॥ १४९॥

तदुक्तम्

" सामानाधिकरण्यं च विशेषणविशेष्यता ।

लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् ॥ "  इति ॥ १५०॥

सामानाधिकरण्यसम्बन्धस्तावद्यथा सोऽयं देवदत्त इत्यस्मिन्वाक्ये

तत्कालविशिष्टदेवदत्तवाचकसशब्दस्यैतत्कालविशिष्टदेवदत्त

वाचकायंशब्दस्य चैकस्मिन्पिण्डे तात्पर्यसम्बन्धः । तथा च

तत्त्वमसीति वाक्येऽपि परोक्षत्वादिविशिष्टचैतन्यवाचकतत्पाद

स्यापरोक्षत्वादि विशिष्टचैतन्यवाचकत्वम्पदस्य चैकस्मिंश्चैतन्ये

तात्पर्यसम्बन्धः ॥ १५१॥

विशेषणविशेष्यभावसम्बन्धस्तु यथा तत्रैव वाक्ये

सशब्दार्थतत्कालविशिष्टदेवदत्तस्यायंशब्दार्थेतत्कालविशिष्टदेवदत्तस्य

चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः । तथात्रापि वाक्ये

तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वम्पदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य

चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः ॥ १५२॥

लक्ष्यलक्षणसम्बन्धस्तु यथा तत्रैव सशब्दायंशब्दयोस्तदर्थयोर्वा

विरुद्धतत्कालैतत्कालविशिष्टत्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः ।

तथात्रापि वाक्ये तत्त्वम्पदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादि

विशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः ॥ १५३॥

इयमेव भागलक्षणेत्युच्यते ॥ १५४॥

अस्मिन्वाक्ये नीलमुत्पलमिति वाक्यवद्वाक्यार्थो न सङ्गच्च्हते ॥ १५५॥

तत्र तु नीलपदार्थनीलगुणस्योत्पलपदार्थोत्पलद्रव्यस्य च

शौक्ल्यपटादिभेदव्यावर्तकतयान्योन्यविशेषणविशेष्य

रूपसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य वा

वाक्यार्थत्वाङ्गीकारे प्रमाणान्तरविरोधाभावात्तद्वाक्यार्थः

सङ्गच्च्हते ॥ १५६॥

अत्र तु तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य

त्वंपदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्तकतया

विशेषणविशेष्यभावसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य

तदैक्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणविरोधाद्वाक्यार्थो

न सङ्गच्च्हते ॥ १५७॥

तदुक्तम्

" संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।

अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ "   इति (पञ्चदशी   ७।७५ ) ॥ १५८॥

अत्र गङ्गायां घोषः प्रतिवसतीतिवाक्यवज्जहल्लक्षणापि न सङ्गच्च्हते ॥ १५९॥

तत्र तु गङ्गाघोषयोराधाराधेयभावलक्षणस्य वाक्यार्थस्याशेषतो

विरुद्धत्वाद्वाक्यार्थमशेषतः परित्यज्य तत्सम्बन्धितीरलक्षणाया

युक्तत्वाज्जहल्लक्षणा सङ्गच्च्हते ॥ १६०॥

अत्र तु परोक्षापरोक्षचैतन्यैकत्वलक्षणस्य

वाक्यार्थस्य भागमात्रे विरोधाद्भागान्तरमपि

परित्यज्यान्यलक्षणाया अयुक्तत्वाज्जहल्लक्षणा

न सङ्गच्च्हते ॥ १६१॥

न च गङ्गापदं स्वार्थपरित्यागेन तीरपदार्थं

यथा लक्षयति तथा तत्पदं त्वंपदं वा

स्वार्थपरित्यागेन त्वंपदार्थं तत्पदार्थं वा

लक्षयत्वतः कुतो जहल्लक्षणा न सङ्गच्च्हत

इति वाच्यम् ॥ १६२॥

तत्र तीरपदाश्रवणेन तदर्थाप्रतीतौ लक्षणया

तत्प्रतीत्यपेक्षायामपि तत्त्वंपदयोः श्रूयमाणत्वेन

तदर्थप्रतीतौ लक्षणया पुनरन्यतरपदेनान्यतर

पदार्थप्रतीत्यपेक्षाभावात् ॥ १६३॥

अत्र शोणो धावतीतिवाक्यवदजहल्लक्षणापि न सम्भवति ॥ १६४॥

तत्र सोणगुणगमनलक्ष्णस्य वाक्यार्थस्य

विरुद्धत्वात्तदपरित्यागेन तदाश्रयाश्वादिलक्षणया

तद्विरोधपरिहारसम्भवादजहल्लक्षणा सम्भवति ॥ १६५॥

अत्र तु परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वस्य

वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तत्सम्बन्धिनो यस्य

कस्यचिदर्थस्य लक्षितत्वेऽपि तद्विरोधपरिहारासम्भवा

दजहल्लक्षणा न सम्भवत्येव ॥ १६६॥

न च तत्पदं त्वंपदं वा स्वार्थविरुद्धांशपरित्यागेनां

शान्तरसहितं त्वंपदार्थं तत्पदार्थं वा लक्षयत्वतः

कथं प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति वाच्यम् ॥ १६७॥

एकेन पदेन स्वार्थांशपदार्थान्तरोभयलक्षणाया

असम्भवात्पदान्तरेण तदर्थप्रतीतौ लक्षणया

पुनस्तत्प्रतीत्यपेक्षाभावाच्च ॥ १६८॥

तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा

तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे

विरोधाद्विरुद्धतत्कालैतत्कालविशिष्टांशं परित्यज्याविरुद्धं

देवदत्तंशमात्रं लक्षयति तथा तत्त्वमसीतिवाक्यं तदर्थो वा

परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य

वाक्यार्थस्यांशे विरोधाद्विरुद्धपरोक्षत्वापरोक्षत्वविशिष्टांशं

परित्यज्याविरुद्धमखण्डचैतन्यमात्रं लक्षयतीति ॥ १६९॥

अथाधुनाहं ब्रह्मास्मि ( बृ   उ  १ । ४ । १० )

इत्यनुभववाक्यार्थो वर्ण्यते ॥ १७०॥

एवमाचार्येणाध्यारोपापवादपुरःसरं तत्त्वंपदार्थौ

शोधयित्वा वाक्येनाखण्डार्थेऽवबोधितेऽधिकारिणोऽहं

नित्यशुद्धबुद्धमुक्तसत्यस्वभावपरमानन्दानन्ताद्वयं

ब्रह्मास्मीत्यखण्डाकाराकारिता चित्तवृत्तिरुदेति ॥ १७१॥

सा तु चित्प्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परंब्रह्म

विषयीकृत्य तद्गताज्ञानमेव बाधते तदा पटकारणतन्तुदाहे

पटदाहवदखिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्याखिलस्य

बाधितत्वात्तदन्तर्भूताखण्डाकाराकारिता चित्तवृत्तिरपि बाधिता भवति ॥ १७२॥

तत्र प्रतिबिम्बितं चैतन्यमपि यथा दीपप्रभादित्यप्रभावभासनासमर्था

सती तयाभिभूता भवति तथा स्वयंप्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानर्हतया

तेनाभिभूतं सत् स्वोपाधिभूताखण्डवृत्तेर्बाधितत्वाद्दर्पणाभावे

मुखप्रतिबिम्बस्य मुखमात्रत्ववत्प्रत्यगभिन्नपरब्रह्ममात्रं भवति ॥ १७३॥

एवं च सति " मनसैवानुद्रष्टव्यम् " ( बृ  उ  ४ । ४ । १९ )  " यन्मनसा न मनुते "

( के   उ   १ । ५ ) इत्यनयोः श्रुत्योरविरोधो वृत्तिव्याप्यत्वाङ्गीकारेण

फलव्याप्यत्वप्रतिषेधप्रतिपादनात् ॥ १७४॥

तदुक्तम्

" फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ।

ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥ "  इति  ( पञ्चदशी ६ । ९० ) ॥ १७५॥

" स्वयंप्रकाशमानत्वान्नाभास उपयुज्यते । " इति च  ( पञ्चदशी ६ । ९२ )  ॥ १७६॥

जडपदार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति ॥ १७७॥

तथाहि । अयं घट इति घटाकाराकारितचित्तवृत्तिरज्ञातं घटं

विषयीकृत्य तद्गताज्ञाननिरसनपुरःसरं स्वगतचिदाभासेन

जडं घटमपि भासयति ॥ १७८॥

तदुक्तं 

" बुद्धितस्थचिदाभासौ द्वावपि व्याप्नुतो घटम् ।

तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥ "  इति । ( पञ्चदशी ७ । ९१ ) ॥ १७९॥

यथा दीपप्रभामण्डलमन्दकारगतं घटपटादिकं विषयीकृत्य

तद्गतान्धकारनिरसनपुरःसरं स्वप्रभया तदपि भासयतीति ॥ १८०॥



एवं भूतस्वस्वरूपचैतन्यसाक्षात्कारपर्यन्तं श्रवणमनन

निदिध्यासनसमाध्यनुष्ठानस्यापेक्षितत्वात्तेऽपि प्रदर्श्यन्ते ॥ १८१॥

श्रवणं नाम षड्{}विधलिङ्गैरशेषवेदान्तानामद्वितीयवस्तुनि

तात्पर्यावधारणम् ॥ १८२॥

लिङ्गानि तूपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्त्याख्यानि ॥ १८३॥

तदुक्तम्

" उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ " ॥ १८४॥

प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपपादनमुपक्रमोपसंहारौ ।

यथा च्हान्दोग्ये षष्ठाध्याये प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुन

" एकमेवाद्वितीयम् " ( ६ । २ । १ ) इत्यादौ  " ऐतदात्म्यमिदं सर्वम् "  ( ६ । ८ । ७ )

इत्यन्ते च प्रतिपादनम् ॥ १८५॥

प्रकरणप्रतिपाद्यस्य वस्तुनस्तन्मध्ये पौनःपुन्येन

प्रतिपादनमभ्यासः । यथा तत्रैवाद्वितीयवस्तुनि मध्ये

तत्त्वमसीति नवकृत्वः प्रतिपादनम् ॥ १८६॥

प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः प्रमाणान्तरा

विषयीकरणमपूर्वता । यथा तत्रैवाद्वितीयवस्तुनो

मानान्तराविषयीकरणम् ॥ १८७॥

फलं तु प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य

वा तत्र तत्र श्रूयमाणं प्रयोजनम् । यथा तत्र " आचार्यवान्पुरुषो

वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येथ सम्पत्स्ये " ( ६ । १४ ।२ )

इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिः प्रयोजनं श्रूयते ॥ १८८॥

प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः ।

यथा तत्रैव " उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं

मतमविज्ञातं विज्ञातम् " ( ६ । १ । ३ ) इत्यद्वितीयवस्तुप्रशंसनम् ॥ १८९॥

प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रुयमाणा युक्तिरुपपत्तिः । यथा

तत्र " यथा सौम्येक्यैन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं

स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् " ( ६। १ । ४ )

इत्यादावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते ॥ १९०॥

मननं तु श्रुतस्याद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् ॥ १९१॥

विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् ॥ १९२॥

समाधिर्द्विविधः सविकल्पको निर्विकल्पश्चेति ॥ १९३॥

तत्र सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलयानपेक्षयाद्वितीयवस्तुनि

तदाकाराकारितायाश्चित्तवृत्तेरवस्थानम् ॥ १९४॥

तदा मृण्मयगजादिभानेऽपि मृद्भानवद्द्वैतभानेऽप्यद्वैतं वस्तु भासते ॥ १९५॥

तदुक्तम्

" दृशिस्वरूपं गगनोपमं परम्

 सकृद्विभातं त्वजमेकमक्षरम् ।

अलेपकं सर्वगतं यदद्वयम्

तदेव चाहं सततं विमुक्तमोम् ॥ "  इति

                            ( उपदेशसाहस्री  ७३। १०। १ ) ॥ १९६॥

निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाद्वितीयवस्तुनि

तदाकाराकारितायाश्चित्तवृत्तेरतितरामेकीभावेनावस्थानम् ॥ १९७॥

तदा तु जलाकाराकारितलवणानवभासेन जलमात्रावभासवदद्वितीय

वस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयवस्तुमात्रमवभासते ॥ १९८॥

ततश्चास्य सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्त्यभाने

समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ॥ १९९॥

अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः ॥ २००॥

तत्र " अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः " ॥ २०१॥

" शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः " ॥२०२॥

करचराणदिसंस्थानविशेषलक्षणानि पद्मस्वस्तिकादीन्यासनानि ॥ २०३॥

रेचकपूरककुम्भकलक्षणाः प्राणनिग्रहोपायाः प्राणायामाः ॥ २०४॥

इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः ॥ २०५॥

अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं धारणा ॥ २०६ ॥

तत्राद्वितीयवस्तुनि विच्च्हिद्य विच्च्हिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् ॥ २०७॥

समाधिस्तूक्तः सविकल्पक एव ॥ २०८॥

एवमस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषायरसास्वादलक्षणाश्चत्वारो

विघ्नाः सम्भवन्ति ॥ २०९॥

लयस्तावदखण्डवस्तनवलम्बनेन चित्तवृत्तेर्निद्रा ॥ २१०॥

अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः ॥ २११॥

लयविक्षेपाभावेऽपि चित्तवृत्तेर्रागादिवासनया

स्तब्धीभावादखण्डवस्त्वनवलम्बनं कषायः ॥ २१२॥

अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पकानन्दास्वादनं

रसास्वादः । समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा ॥ २१३॥

अनेन विघ्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं

सदखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पकः

समाधिरित्युच्यते ॥ २१४॥

यदुक्तम्

" लये सम्बोधयेच्चितं विक्षिप्तं शमयेत्पुनः ।

सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥

नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत् " इति च

                         ( गौडपादकारिका ३ । ४४४५ )

" यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता " इति च

                         ( गीता ६  १९ ) ॥ २१५॥



अथ जीवन्मुक्तलक्षणमुच्यते ॥ २१६॥

जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन

तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि

साक्षात्कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि

बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ॥ २१७॥

" भिद्यते हृदयग्रन्थिश्च्हिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ "

इत्यादिश्रुतेः  ( मुण्ड   उ   २ । २ । ८ )  ॥ २१८॥

अयं तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन

शरीरेणान्ध्यमान्द्यापटुत्वादिभाजनेनेद्रियग्रामेणाशना

पिपासाशोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया

क्रियामाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि

च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यते । यथेन्द्रजालमिति

ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिदमिति न पश्यति ॥ २१९॥

" सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव " इत्यादिश्रुतेः ॥ २२०॥

उक्तञ्च

" सुषुप्तवज्जाग्रति यो न पश्यति

द्वयं च पश्यन्नपि चाद्वयत्वतः ॥

तथा च कुर्वन्नपि निष्क्रियश्च यः

स आत्मविन्नान्य इतीह निश्चयः ॥ " इति ( उपदेशसाहस्री  ५ )  ॥ २२१॥

अथ ज्ञानात्पूर्वं विद्यमानानामेवाहारविहारादीनामनुवृत्तिव

च्च्हुभवासनानामेवानुवृत्तिर्भवति शुभाशुभयोरौदासीन्यं वा ॥ २२२॥

तदुक्तम् ।

" बुद्धाद्वैतसतत्त्वस्य यथेष्टाचराणं यदि ।

शुनां तत्त्वदृशाञ्चैव को भेदोऽशुचिभक्षणे ॥ " इति  ( नैष्कर्म्यसिद्धिः ४ । ६२ ]

" ब्रह्मवित्तं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥ ) " इति च ( उपदेशसाहस्री  ११५ ) ॥ २२३॥

तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्ट्टत्वादयः सद्गुणाश्चालङ्कारवदनुवर्तन्ते ॥ २२४॥

तदुक्तम्

" उत्पन्नात्मावबोधस्य ह्यद्वेष्ट्टत्वादयो गुणाः ।

अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥ " इति  ( नैष्कर्म्यसिद्धिः ४ । ६९  ) ॥ २२५॥

किं बहुनायं देहयात्रामात्रार्थमिच्च्हानिच्च्हा

परेच्च्हाप्रापितानि सुखदुःखलक्षणान्यारब्ध

फलान्यनुभवन्नन्तःकरणाभासादीनामवभासकः

संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने

सत्यज्ञानतत्कार्यसंकाराणामपि विनाशात्परमकैवल्य

मानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डब्रह्मावतिष्ठते ॥ २२६॥

" न तस्य प्राणा उत्क्रामन्ति " ( बृ  उ ४ । ४ । ६ )

" अत्रैव समवनीयन्ते " ( बृ  उ  ३ । २ । ११ )

" विमुक्तश्च विमुच्यते "  ( कठ  उ  ५ । १ ) इत्यादिश्रुतेः ॥ २२७॥

इति सदानन्द योगीन्द्र विरचितो वेदान्तसारनाम ग्रन्थः समाप्तः ।

 

"https://sa.wikisource.org/w/index.php?title=वेदान्तसारः&oldid=334146" इत्यस्माद् प्रतिप्राप्तम्