॥ अथ एकादशस्सर्गः ॥


आविर्बभूव परिलम्बिपयोधराढ्या
मेकात्मजस्वनितदूषितदिग्विदिक्च ।
1श्रीकलिमाश्रितपटा परिलुप्तवर्त्मा
भावृड्व​धूस्तदभिनन्दितसर्वलोका ॥ १ ॥

मेघा जगर्जुरुररीकृतभीमचापा
विद्युत्कृपाण2लसिता गगनादिमध्ये ।
उल्लासिनीलिमतनुश्रितसर्व​गात्राः
शूरा इवोष्णरिपुमाशु निहन्तुकामाः ॥ २ ॥

यस्मिन्परं पर​हिताभिरतप्रकाशे
चन्द्रादिके श्रुतिपथं न गतैव वार्ता ।
तस्मिंस्तिरोहितवति प्रथितेऽत्र तेषां
खद्योतनाम भजतामभवत्प्रचारः ॥ ३ ॥

दृष्ट्वातिदुष्टसुसमृद्धविपक्षजातं
हंसा ययुः 3स्थितिमनक्षरमानसीं ते ।
युक्तं हि दुष्टपरिवर्जनमुत्तमानां
भायात्तमःस्थमपि वस्तु तमोवदेव ॥ ४ ॥

चन्द्रादिके परहिताभिरते प्रयाते
खद्योतका विलसितुं परमारभन्त ।
धर्मानुयायिनि नृपे परलोकयाते
प्रत्यन्तवासनिर​ता इव मण्डलेशाः ॥ ५ ॥


1अ. कालिका सितपटा । 2अ. लतिका ।

3का. सरसिकामथ मानसीं ते ।
166
शङ्करविजये

जीमूतधर्मिगृहदत्तमुपाददाना-
स्ते चातकद्विजवरास्ततृपुर्नवाम्भः ।
एषा न तृप्तिरितरस्य जनस्य जातु
सच्छ्रोत्रियस्य कुनृपात्तधनस्य यद्व​त् ॥ ६ ॥

आकर्णयंस्स्तनितमूर्ध्वमुखो घनानां
केकी ननर्त कुशली शिखिनीसमेतः ।
देव्याश्शिवः परिसरे प्रसृतोरुबाहु-
स्सङ्गीयमान इव नृत्यति मोदमानः ॥ ७ ॥

मेघोपरोघ​वशतो रविमाप दीप्ती
रात्रौ तथा हिमकरं नववारिसिक्ता ।
तावत्प्रकाशपदवीमुपयातवन्तौ
दृष्ट्वा शुचेव पृथिवी विससर्ज बाष्पम् ॥ ८ ॥

लोको विषण्णवदनो विरहातुरो यो
दृष्टेर्निपातमपि न क्षमते क्षपायाम् ।
व्याकोशकन्दलतया गगनेऽभ्रयोगा-
द्दिक्षु प्रणार्तितमयूरतया विशेषात् ॥ ९ ॥

भञ्जंस्तरुं वधिरयञ्जनमुञ्चशब्दा-
त्कुर्वंस्तनून्विदलयन् शिशिरोऽतिमात्रम् ।
वायुर्ववौ द्रुतगतिर्न शशाक कञ्चि-
च्छत्रं विधार​यितुमुद्ध​तवायुवेगात् ॥ १० ॥

धन्यो जनो गृहगतो न चचाल भोगी
तस्माद्दशा दहनमुज्वलमीक्षमाणः ।
तल्पेऽशयिष्ट वनितासहितस्सुखेन
किं नाम दुस्सहमनिष्टदभिष्टभाजाम् ॥ ११ ॥

167
एकादशस्सर्गः

वर्षासु वारितगतासु सुदुस्सहासु
शोचन्नशेत विरही विरहीव वित्तैः ।
पुण्यस्सुखी घटितवाञ्छितसाधनत्वा-
द्दुःखी च तद्व​दितरोऽकृतपुण्यभावात् ॥ १२ ॥

घारां व्यमुञ्चत घनो 1बहुमृण्मयीं तां
या दुर्दिनं व्यधित वारित​सूर्यरश्मिः ।
सूर्यव्रतास्त्रिचतुराणि दिनान्युपोषु
र्नाज्ञायि यत्र च नदीवसुधाविभागः ॥ १३ ॥

नद्यस्तदा ब​हुजला बहुधाप्रवाहाः
क्षेत्राणि संविविशुरुत्तमसम्यभांजि ।
सस्यव्ययाद्विरुरुदुः कृषिकाः कृशाशाः
केचिच्छशंसुरपि शेपुरनल्पवृष्टिम् ॥ १४ ॥

गेहेष्वनावृतचरेषु जलावसेका-
त्कुड्यानि पेतुरतियत्नविनिर्मितानि ।
क्षेत्रावनाय विहिदा दृढसेतवश्च
भिन्ना नदीपरिसरे बहुवित्तकार्याः ॥ १५ ॥

वापाय नीतमपि बीजचयं गृहाणि
निन्युर्जलाधिकतया परिवाप्य भूमेः ।
शीताम्बुसिक्तवपुषो व्यसृजन्महोक्षान्
गन्तुं न शक्नुवत उच्छ्रितशृङ्गभाजः ॥ १६ ॥

श्रीगोकुलं वनभुवि प्रचरद्यथेष्टं
हित्वा वनं गृहमियाय विनम्य वक्त्र​म् ।
वर्षानिलेन मुदितं क्षुभितं स्ववत्सैः
हुङ्कारगर्भवचनं व्यसृजत्कृशाङ्गम् ॥ १७ ॥


1का. बहुलामयां :
168
शङ्करविजये

धन्यो लुलय​महिषीगण एत्य सम्यक्
संसेव्य वृष्टिमदिरां मुमुदे मदान्धम् ।
व्यस्मारि गेहमटता बहुशष्पकक्षं
तस्माद्व​नान्तरमियाय निषेव​माणः ॥ १८ ॥

सन्मार्गवत्कलियुगे पथिभिः प्रणेशे
दुष्टैः खलैरिव तृणैर्वितनै सरिद्भिः ।
हंसेषु मानसगतेषु बकौघमाला
मोदं जगाम सुजनै रहितः ख​लो वा ॥ १९ ॥

1दीर्घाङ्घि्रिकप्रणयिलोलकवल्ल​री सा
गर्भं द​धार कुसुमं फलसृनुहेतम् ।
या सूयते फलतनूजमविघ्नभावे
मासे सहस्य​विदिते प्रथितात्मशक्तिः ॥ २० ॥

फुल्लारविन्दनयना विमलाम्बराढ्या
मेघावरोधनवरग्रहणादिमुक्ता ।
श्रीरामसूर्यपरिशोषितदुःस्वपङ्का
सीतेव सा शरदियं ददृशे मनुष्यैः ॥ २१ ॥

काशैः क्षितिर्धवलदीप्तिभिरुञ्चकाशि
सच्चामरैस्वि दशाकरिणी तथैव !
मेधैर्विमुक्तममलं गानञ्च​ शुभ्रैः
स्तारागणैरध​रितोज्वलमौक्ति2कोघैः ॥ २२ ॥

अम्भाेभिरुज्झितमलैर्मुनिमानसानां
धिक्कारदैर्नद​नदीसरसीतठाकाः ।
संरेजिरे विकचवारिरुहैस्समन्तात्
सौरभ्यलुब्घबहुगायिमधुव्र​तश्चै ॥ २३ ॥


1क. दीर्घाडूघ्रिप । 2का. काभैः ।
169
एकादशस्सर्गः

हंसद्विजा लघुमदा शरदोपहूता
आजग्मुरुद्ध​तविलोकनवाञ्छयेव ।
श्रीमानसात्सकलकालसमृद्धिभाज-
स्संधूयमानसित​पत्रपुटास्सुशीलाः ॥ २४ ॥

दिङ्मण्डली नगकुचा सरसीरुहाक्षी
वप्राधरा द्युवसना सिततारद​न्ता ।
प्रोत्तुङ्गशाखिक​रपाण्डरहारयष्टि-
स्संराजते बहुगुणा शरदा विभक्ता ॥ २५ ॥

कादम्बिनीयवनिकामपसारयन्ती
नानापदार्थनिकरं रविचन्द्रमोभ्याम् ।
आभासयत् गृहगता गृहिणीव तत्स्थं
नानापदार्थनिकरं करदीपिकाभ्याम् ॥ २६ ॥

अम्भांसि कुम्भजननो मुनिरात्मपादै
स्संशोधयन्नुदयते स्म महानुभावः ।
स्रोतस्विनीषु पुलिनानि महान्ति हातुं
प्रक्रान्तवन्ति शनकैरुदकोज्झितानि ॥ २७ ॥

अम्भोधिनीरनगरेषु निचिक्षिषुः स्वं
पोतेषु भाण्डमपर​त्र च दुर्लभं यत् ।
संयात्रिका बहुधना धनवृद्धिकामा
यैराप्यते शतगुणं ध​नमक्षयञ्चेत् ॥ २८ ॥

उच्छ्रायिकूलतरवः पवनेने नुन्ना
पोता ययुर्निहितभाण्डचयास्समुद्रे ।
द्वीपान्तरं प्रति विचक्षणरक्षितव्याः
केचित्समाययुरमी परिपूरितार्थाः ॥ २९ ॥

170
शङ्करविजये

अश्वा ग​जास्समवतेरुरमीभ्य उच्चै-
र्यत्नाद्विचक्षणजनरैवतार्यमाणाः ।
दीर्घोन्नताः क्षितितले बहुधाप्युपायैः
लोकस्समायदथ1 लोकयितुं विनोदम् ॥ ३० ॥

केचिद्विलोक्य हरित2स्सहसा प्रसन्ना
ह्रस्वा नदीर्य​युरपूर्वमुपाददानाः ।
विक्रेतुमक्षतधियो वणिजो विदेशात्
क्रेतुं कुरङ्गमद​पूर्वम​पूर्ववस्तु ॥ ३१ ॥

आपूर्णशालिनिच​या बहुमाषगर्भा
मुद्रान्तरा बहुविधाम्बरभारभाजः ।
गोण्यो बलोपहितभद्रमृगाधिपानां
आजग्मुरुच्छ्रितविषाणगचामराणाम् ॥ ३२ ॥

दीर्घद्विख​ण्डकलितां पृथु3पृष्ठलग्नां
पश्चाद्वयीं बलगतां दधतां निकायाः ।
कण्ठावलम्बिबहुनादिसुघण्डिकानां
सर्वाङ्गपाण्डरिमयोगविराजितानाम् ॥ ३३ ॥

आगत्य दूरवणिजो बहिरेव पुर्या
वासाय वेश्म वसनैर्व्य​धुरत्युदारम् ।
आत्मीयगेह इव साधितसर्वसाध्या
अध्युष्य तद्विदधिरे क्रयविक्रयाद्यम् ॥ ३४ ॥

कश्चित्समानयदथात्मगृहं विदेशात्
कश्चिद्विदेशमनयद्गृहतोऽर्थमर्थी ।
कश्चिद्धनं विभजते स्म समानमन्यै
कश्चिद्धनी गणयति स्म गणेयमर्थम् ॥ ३५ ॥


1अ. दवलोकयितुं । 2का. शरदि ।

3अ. पूर्वलग्ना पार्श्वद्वयी ।
171
एकादशस्सर्गः

अभ्रंलिहानि नगरेषु धनाधिनाथाः
सौधानि सेव्यसुख​दानि वधूसहायाः ।
अन्तर्गृहादद्रुतमुपारुरुहुस्समन्तात्
द्रष्टुं विभूतिमनघां शरदोपनीताम् ॥ ३६ ॥

राजापि दुर्गनिलयान् द्विषतो विजेतुं
कालं निरीक्ष्य​ समनीनयदात्मसेनाम् ।
दन्तीन्द्रसैन्धवपदातिरथोपपन्नां
ते दुर्गमात्मनिलयं दृढमाबबन्धुः ॥ ३७ ॥

पक्कानि पिङ्गक​पिशानि नतानि भूमौ
सस्यानि तेषु पतति स्म शुकालिरुत्का ।
हर्तुं प्रसह्य कणिशं न शशाक गोपी
संरक्षितुं कथमलं 1बलिनोऽवला सा ॥ ३८ ॥

पूर्वा दिशं गतवती यदि गोपिकेयं
ते पश्चिमां दिशमयन्ति पलायमानाः ।
सा पश्चिमां गतवती यदि पूर्वदिक्का-
मित्थं तताम शुकसङ्घ​निकालनोत्का ॥ ३९ ॥

श्यामच्छदान्मृदपदान्मृदुभाषमाणान्
चञ्चुप्रदिष्टकणिशान् चटुलीयताक्षान् ।
तादृक्शुकीरनुगतान् पृथुशोणतुण्डान्
को वा निकालयितुमीश्वर ईदृशस्तान् ॥ ४० ॥

सस्यावने कृतनिरन्तरयत्नवत्यै
तस्यै चुकोप शुकभक्षितमुण्डशालीन् ।
दृष्ट्वाधिपो युगपदुद्धतपक्कशालीन्
नैवाक्षमिष्ट लवितुं परवान्निकृष्टः ॥ ४१ ॥


1अ. चलिनो ।
172
शङ्करविजये

दृष्ट्वा भयानकमुखं पृथुवक्त्रघोणं
वेशन्तपङ्कपरिलिप्तसमस्तगात्रम् ।
घोराेञ्चशब्दपरिभीषिलोक​मुग्रं
भूदारयूथमविशन्निशि पक्व​शालीन् ॥ ४२ ॥

कैदार्यमाद च जगर्ज च भीमनादं
पादाभिघातपरिचूर्णितमञ्जरीकम् ।
नाबुद्ध गोपकुलमुग्र1 महान्धकारे
निद्राभिभूतमुदयावधि धर्मरश्मेः ॥ ४३ ॥

उत्थाय गोपक​कुलं परिन​ष्टसस्यं
तुन्दं जघान च विलोक्य विहाय पत्युः ।
तच्चापरत्र​ दिवसे न चकार​ निद्रां
2ऊत्कालयन्किल कुलं परिवात्प्रजाहः ॥ ४४ ॥

दीयालिकोत्सवमभूत्प्रथितं नगर्यां
सर्वे य​दर्थमुपयुङ्क्त​ च मोदमानः ।
जग्राह नूत्नवसनं मलिनं न्यधावी-
दामुञ्चताम​रणबृन्दमम​ल्पशोभम् ॥ ४५ ॥

रथ्यापङ्गणाणगृहाणि ममार्ज यत्नात्
ताेयैरसिक्त परिमण्डयति स्म भक्त्या ।
द्वारेषु पूर्णकलशानपि पूगवृक्षान्
पुञ्चैर्युतान् कदलिकास्सफला न्यघाच्च ॥ ४६ ॥

सेवानुरूपमददाद्व​सनार्थजातं
भृत्यादिकाय धनिकः स्वयमप्यव​स्त ।
वस्त्रं नवं बहुधनं परिमण्डिताङ्गः
कर्पूर​चन्दनरसादिकृताङ्गरागः ॥ ४७ ॥


1अ. तरे । 2अ. मुक्त्वाऽऽलपत्करिकुलं परियादृ जागः
173
एकादशस्स​र्गः

केचिज्जहुर्नवनिषेवणमात्तवित्ता
अन्ये महीपतिमुपासिषवोक्तवीर्याः ।
जग्मुर्विदेशमपरे नृपसेवनाय
केचिद्भ​टास्तत उपाययुरन्यहंतोः ॥ ४८ ॥

तस्मिन्महे महति भुषितसर्वगात्राः
कस्तूरिकामलयनादिकृताङ्गरागाः ।
राजा तदीयललनाः पुरुषा निशाम्भो
नालीमुखेन सिसिचुर्भुशमाननादौ ॥ ४९ ॥

राज्ञी नृपं नृपतिरात्मवधूममात्यान्
ते चैनमेवन​परे सिषिचू रसाद्री ।
आर्द्राङ्गवस्त्र​चिकुरा विहिनाट्टहासा
स्संरेजिरे प्रथम​का इव धातुरक्ताः ॥ ५० ॥

राज्ञां विजेतुमनसां प्रथरोऽभ्युपायो
भोगास्पदं बिभविनां धुतपङ्कदोषा ।
आपक्व​सम्यविभवा विशदांबुहृद्या
दीपालिका विजयते गुणपूररस्या ॥ ५१ ॥

श्रुत्वेति सर्वगुणयुक्तश​तां मृगाक्षीं
हेमन्तनाम ऋतुराज उपाजगाम ।
उद्वोदु मि इव लालितधर्मर​श्मिः
सवों गुणी गुणिग​तिः प्रथितो हि लोके ॥ ५२ ॥

उत्पादयन्पनसचूतमुखाङ्घ्रिपाणा
गर्भं वचौ सहसितश्वसनस्सुतीव्रम् ।
यस्माद्भवन्ति पनसेषु शिवाकृतीनि
सूक्ष्माणि बृन्दसहितानि फलानि सद्यः ॥ ५३ ॥

174
शङ्करविजये

भूमीरनूपनिलया उदयुञ्जतादौ
क्रष्टुं कृषीवलजनास्सहसा सहासाः ।
पान्थाः प्रमन्दहसितास्सहसा बभूवु-
र्वातेन चापि सहसऽभिगतेन विद्धाः ॥ ५४ ॥

शोकास्पदं स​कमलं कमलं व्यनाङ्क्षीत्
हेमन्तकालख​लसङ्गतिदूषितं तत् ।
शोच्यास्तदा सरसिजैर्बिरहात्सरस्यो
जाताः परं कुलवधूरिव निस्तनूजा ॥ ५५ ॥

मध्येऽपि वासरपतिर्दिवसस्य तीक्ष्णाे
मन्दो बभूव शिशिराग्बुकणाभिवर्षी ।
शीतोऽप्यशीतवपुरुष्णमनुप्णमास्त​
किं नाम कर्तुमनलं बत​ काल एषः ॥ ५६ ॥

नखंपचाेत्तुङ्गपयोधराळ्यढ्य​-
प्रियोपगूढास्सहसा युवानः ।
ताम्बूलवल्लीदलपूगवण्ड-
कर्पूरसंपूरितवक्त्रपद्माः ॥ ५७ ॥

सुदुस्सहं 1शीतमनन्यभार्यं
2सेविरे सेवितकाेष्ण​भक्ताः ।
निदानवद्वैद्यवरोपादष्ट-
योगेन रुग्णा इव रोगमुग्रम ॥ ५८ ॥

निवातगेहं सुदृढोरुभित्ति
3बद्धादरं कोष्णनिषेव्यमाणम् ।
सरल्ल​कं तल्पमनल्पशीतलं
संसेव्यमानश्शिथिलीचकार ॥ ५९ ॥


1अ. अनन्यहार्यं । 2अ. प्रसेहिरे ।

3अ. बद्धाररं ।
175
एकदशस्स​र्गः

निःस्वस्सुजीर्णवसनस्सदनेऽ1म्बुजीर्णे
शतोत्तरेऽग्निरहिते गतनिद्र आस्त ।
काष्ठोज्झिते दलितजीर्णकवाटचेले
सङ्कोचयन् करपदानि विसास्यंश्च ॥ ६० ॥

आनम्रपक्वफलपुञ्जककृष्णवल्ल्य-
श्शीताद्भियेव ललनावदचेतयन्त्यः ।
आमूलमाग्रपरिरम्भणलब्धसौख्या-
स्सेवन्त औषरवनेषु तरूनुपघ्नान् ॥ ६१ ॥

आलिङ्गिताः कृष्णलताभिरुच्छ्रिता
गुञ्जा नताभिर्बहुभारसंश्रयाः ।
शिरोभिरीड्यां जननीं वसुन्धरां
नूनं प्रणन्तुं विनमन्ति शाखिनः ॥ ६२ ॥

भानुदिवा कठिनकोष्ठभवः कृशानु-
स्सन्ध्याद्व​ये तुहिनरोगनिपीडितस्य ।
जानुद्व​यं निशि मुखेन निचुम्ब्यमानं
भैषज्यमुक्तमति2 दुर्विधपूरुषस्य ॥ ६३ ॥

शेतेऽसकृत्तुहिनपीडित उत्थितश्च
वैश्वानरं निशि विकीर्य निषेवमाणः ।
रात्रेः कियत्वमिति पृच्छति दुर्विधेयं
शेते विषण्णवदनो गतनिद्र एव ॥ ६४ ॥

हेमन्तपीडितमुदीक्ष्य जनं समन्ता-
दभ्यागतश्शिशिरकाल उपात्तदेहः ।
3धर्मावसान उपरोधकपूर्वभाग-
स्सर्वो निपीडितनिपीडनकाम एव ॥ ६५ ॥


1अ. सुजीर्णे । 2अ. दुःखित ।

3अ. शर्मावसान ।

Sankara--14
176
शङ्करविजये

1संसेचिरे कोलकवल्लरी2 तां
फलानि कृष्णान्यपि शोणभावम् ।
प्रपेदिरे तानि च पक्षिसङ्घो
जघास दृष्ट्वाधिपतिश्शुशोच ॥ ६६ ॥

आरभ्य​माणाः पुरुषैर्महीरुहो
मृदुस्व​भावाश्शिरसा महीतलम् ।
नमन्ति भग्नं न च यन्ति सज्जना
यथा मनाक् कृष्णलतासमाश्रयाः ॥ ६७ ॥

पक्वानि कृष्णानि समं प्रसुस्रुवु-
स्समं विपाकाल्लविता न लभ्यते ।
अलावयन् शीघ्रमनल्पसेवका
लुनन्ति केचित्स्वयमेव लोभिनः ॥ ६८ ॥

कठोरभावात्पुरुषाधिरूढाः
पतन्ति भग्ना अपि पातयन्ति ।
महीरुहा दुर्जनवत्पुमांसं
कृष्णाचिता नग्नलतोपगूढाः ॥ ६९ ॥

अशूशुष3न्नूक्षणमुन्नतस्थले
बह्वातपे त्रीणि दिनानि सत्ख​ले ।
न्यधुः कुसूले मरिचं गृहान्तरे
विक्रेतुकामा धनिनो धनार्थिनः ॥ ७० ॥

विचिक्रियुः केचन शोषयित्वा
प्रयाति मूल्येऽल्प​घ​नाघ​मर्णाः ।
शीतार्दितानामभवद्धिताय
श्रीकृष्णगेहो बहुलोष्णदायी ॥ ७१ ॥


1अ. संपेचिरे । 2अ. वल्लरीणां ।

3अ. न्नूषण ।
177
एकादशस्सर्गः

श्रद्धालवस्तपसि शीतमनीक्षमाणाः
सस्नुर्नदीपयसि पुण्यमवाप्तकामाः ।
शारीरलोमनिक​रे परि1दृश्यमाने
पूर्वाचले तपनमण्डलमण्डिताङ्गे ॥ ७२ ॥

सहस्ररश्मावदितेऽपि केचि-
न्न 2चात्यजन् शीतभयेन शय्याम् ।
पुराभवे सञ्चितपुण्यलेशा
निचेलिनो भोग्यवधूपगूढाः ॥ ७३ ॥

3कुल्योपकूलागतवारिपीतै-
र्निराकृताशेषतृणान्तरालैः ।
योधैरवाङ्गीकृतपंक्तिभावैः
पूगै रराजोपवनं तपस्ये ॥ ७४ ॥

सदालवालोदरनिर्गतासित
छदालिताम्बूललताभिवेष्टितैः ।
ली4लापचयाल्लघुभिस्समोन्नतै-
स्सबालकैः श्यामलदीर्घपत्रकैः ॥ ७५ ॥

आमूलकाग्रफलितैः पनसैरुपेतं
सीमाधिरोपित​सदाफलनालिकेरम् ।
रम्भाभि5रुत्तमफलानतपुञ्जभाग्भिः
विस्तीर्णपत्रनिचयाभिरनिन्दिताभिः ॥ ७६ ॥

सोपानसंस्थं बहुदन्त 6शारं
सदा प्रवाहो7द्ध​दसत्तठाकम् ।
क्वचित्समानीतनदीकबन्धं
क्वचित्सुयन्त्रोद्धृतवारिपुष्टम् ॥ ७७ ॥


1अ. हृष्यमाणे । 2अ. तत्यजुः ।

3अ. कुल्योपकुल्यागतवारिपीतैः । 4अ. फलाव​चायात् ।

5अ. उन्नत । 6अ. शाटं ।

7अ. ऊर्ध्व​ग ।
178
शङ्करविजये

एवं क्रमादार्तवमीक्षमाण-
स्सोऽन्वेषमाणो यतिनां निकायः ।
समानयद्देशिकवर्यपाश्वं
भिषग्वरान् शास्त्रचणान् प्रवीणान् ॥ ७८ ॥

मुनिवरस्समुपाचरदागतान्
गृहिवरैर्धनधान्य 1पुराणकैः ।
मुमुदिरे कृतसत्करणादमी
गदनिदानविदो भिषजां वराः ॥ ७९ ॥

बहुदिनैर्बहुदेशसमागतान्
सबहुमानमिदं मुनिरब्रवीत् ।
कुशलता भवतामपि वर्तते
गृहकलत्रसुतादिषु संप्रति ॥ ८० ॥

विशदवारि मृदूलपसंयुतं
भवति काननमन्तिकभुगतम् ।
अपि पशव्यमपौढदवानलं
सरसपल्ल​व 2वल्गुलतावृतम् ॥ ८१ ॥

सुखदवं वनगोगणमक्षयं
किमु तरक्षुगणश्च न बाघतै ।
अभिमतं बहुवाघमुदीक्ष्यते
न हि विनष्टिरनीहित वस्तुनि ॥ ८२ ॥

हरिहयोऽभिमते समयेऽधुना
नदह्र​दे वसुधामाप वर्षति ।
अपि फलन्ति नगा उपजीव्यता-
मुपगता बहुतापभृतोऽनिशम् ॥ ८३ ॥


1अ. वरांशुकैः । 2अ. गुल्म ।

3अ. प्सित​ ।
179
एकादशस्सर्गः

अपि मनो भवतां नृपसेविनां
तदनुसारि दिवानिशमज्वरम् ।
दहनवन्नृपतिं परिषेवितुं
शिथिलबुद्धिभिरङ्ग न शक्यते ॥ ८४ ॥

1अपि भवद्विषये न भयं क्व​चि-
द्विषमदुर्गमदुर्गसमाश्रयात् ।
ख​लपतेः कुलभूपम2नीषितुः
परधनेन हृतेन सदाश्न​तः ॥ ८५ ॥

नरपतेरपि शासनमार्दवा-
ज्जनपदो न च वो बहुतस्करः ।
कथितशास्त्रविदो वहु मन्वते
नृपतयो गुणदोषविचक्षणाः ॥ ८६ ॥

सततमर्थितमेव हि भेषजं
तदपि सञ्चितमस्ति भवद्गृहे ।
न हि विदन्ति जनाः परसङ्कटं
स्वहितमर्थयितुं प्रभवो हि ते ॥ ८७ ॥

अतिथिरत्तुमना गृहमागतो
हतमनाः क्रियते हि न गेहिभिः ।
स हि 3समीक्षत एव भवाहशै-
स्त्रिदशलोकगतौ दृढसंक्रमः ॥ ८८ ॥

आप मखः क्रियते बहुदक्षिणो
द्विजवरैर्बहुयाजकसाध​कः ।
4बहुफलो बहुभक्तसुतृप्तिदो
बहुदिनश्रुतिघोषसमन्वितः ॥ ८९ ॥


1अ. अयि । 2अ. अनीक्षितुः ।

3अ. समीरित । 4का. शुभफलः ।
180
शङ्करविजये

नदनदीगिरिदेशविलंघना-
त्समभवद्भवतां पथिजः श्रमः ।
दिनकरस्य करै1रपि तापदैः
परहिताभिरतस्य न दुःख​धीः ॥ ९० ॥

इति निशम्य वचो मुनिनोदितं
निजगदे गदहारिजनैस्ततः ।
भवदनु2ग्रहणात्कुशलं च नो
गृहकलत्रसुतादिषु सन्ततम् ॥ ९१ ॥

कुशलमेव समस्ति न सङ्कटं
न हि रवौ तिमिरं लभते स्थितिम् ।
अगमदध्वजभूरिपरिश्रम-
स्तव मुखाब्जविलोकनताऽधुना ॥ ९२ ॥

यदिह नः करणीयमुदीर्यतां
वितनुमो मुनिवर्य यथाबलम् ।
उपगुदं भिषजः परिबाधते
गद उदेत्य​ तनुं तनुमध्यगः ॥ ९३ ॥

यदिदमस्य विधेयमिदं ध्रुवं
गदत रोगतमस्तिमिरारयः ।
चिरमुपेक्षितवानहमेतकं
दुरितजोऽयमिति प्रतिभाति मे ॥ ९४ ॥

तदपि शिष्यगणैर्नि3र​हिंस्यहं
प्रहित​वान्भवदानयनाय तान् ।
निगदिते मुनिनेति भिषग्वरा
विद​घिरे बहुधा गदसत्क्रियाः ॥ ९५ ॥


1अ. अति । 2अ. स्मरणात् ।

3का. निरबन्ध्य​हं ।
181
एकादशस्सर्गः

न च शशाम गदो बहुतापदो
विमनसः पठवो भिषजोऽभवन् ।
जनपदानतिलङ्घ्य समागता
वयमितो न कृतं हितमस्य हा ॥ ९६ ॥

न दहनं विरहय्य मुने गदं
शमयितुं प्रभवन्ति भिष1ग्जनाः ।
अनुचिता यतिनां दहनक्रिये-
2त्यपथभीति मनो वदितुं च नः ॥ ९७ ॥

अठत गेहमगात्समयो बहु-
र्गदहृतां भवतामितरं युषाम् ।
दिनचयं गणयन्पथिलोचनः
प्रियजनो निवसेद्विरहातुरः ॥ ९८ ॥

नरपतिर्भवतां शरणं ध्रुवं
स च विदेशगमं श्रुतवान्यदि ।
रुषितवान् न च वो वितरेन्नृपो
भणितजीवितमक्षतशासनः ॥ ९९ ॥

तुरगवन्नृपतिश्चलमानसो
भिषजमन्यमसौ विदधीत वा ।
नरपतेर्हृदयाम्बुजतोषणं
न सुकरं सुधियापि 3निशेशवत् ॥ १०० ॥

जनपदो विरलो गदहारकै-
र्ब​हुलरुग्णजनः प्रकृतेरतः ।
मुगयते भवतो भवतां गृहे
4गदिजनस्सहितुं गदमक्षमः ॥ १०१ ॥


1का. भिषग्वराः। 2का. अपि सभीति ।

3अ. विशेषवत् । 4अ. गृहिजनः ।
182
शङ्करविजये

पितृकृता जनिरस्य शरीरिण-
स्समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना
भिषगसौ हरिरेव तनुभृतः ॥ १०२ ॥

यदुदितं भवता वितथं न तत्
तदपि न क्षमते व्र​जितुं म​नः ।
सुरभुवं प्रविहाय मनुष्यकं
व्रजितुमिच्छति कोऽत्र नरस्सुधीः ॥ १०३ ॥

इति निगद्य गते भिषजां गणे
विमनसि प्रथिते गदपीडितः ।
हृदयगौ विदधे मुनिरश्विनौ
हरिहयस्य गृहे गदहारिणौ ॥ १०४ ॥

दिविषदां भिषजौ मम भेषजं
कुरुतमद्य 1नमः कृपयास्तु वाम् ।
मनुजलोकगता भिषजो जहु-
र्गदमुदीक्ष्य स्व​रं भृशमक्ष2मम् ॥ १०५ ॥

सुरभिषग्युगलं बुबुधेऽथ त
त्तदकरोच्च परस्परम3न्त्रणम् ।
मनुजरोग4चिकित्सनमावयो-
र​नुचितं विपरीत5मथो भवेत् ॥ १०६ ॥

अथ विचारयितुं ययतुस्सभां
हरिहयस्य पटू गुरुस​ङ्ग6ताम् ।
अमृतबिन्दुकणादुदियाय या
ददतुरेवमभीतिमभीप्सिताम् ॥ १०७ ॥


1अ. मनः । 2अ. अक्षमाः ।

3अ. मन्त्रणाम् । 4अ. लोकचिकित्सितं ।

5क. मितो । 6अ. संमितां ।
183
एकादशस्सर्गः

जिगदिषू इव वामुपलक्षये
गदतमस्ति यदीप्सितमश्विनौ ।
असमये सदनात्समितिं गतौ
तदिह कारणमस्ति न संशयः ॥ १०८ ॥

हरिहयाह्वयति स्म चिकित्सितुं
यतिवरः क्षितिलोकगतोऽपि नौ ।
इति निवेदयितुं कृत आगमो
यदिह कार्यमुदाहरतां भवान् ॥ १०९ ॥

इदमपूर्वमुपस्थितमद्य नौ
सुरगणेषु चिकित्सितमावयोः ।
प्रथितमेव हरे भुवनत्रये
तदपि हूतिरियं मनुजेन नौ ॥ ११० ॥

हरिहयेङ्गितविद्गुरुरुत्तरं
प्रतिजगाद​ पटुर्भिषजौ हसन् ।
न मनुजश्शिव एव समाह्वयत्
गद1नुदौ गदितः क्षितिगो युवाम् ॥ १११ ॥

द्विजवरस्सहितो निजभार्यया
शिवमतूतुषदुग्रतपश्चरन् ।
सुतमभीप्सुरनल्पगुणोदयं
शिवसमं शिव एव सुतोऽजनि ॥ ११२ ॥

स ववृधे मनुजत्वमुपागतो
द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एवं समग्रहीत्
सकलवर्णमसौ निजभाषिकाम् ॥ ११३ ॥


'अ. हृतौ ।
184
शङ्करविजये

द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्
स्वयमवोत्किमपि श्रवणं विना ॥ ११४ ॥

अजनि दुःख​करो न गुरोरसौ
श्रवणतस्सकृदेव समग्रहीत् ।
सहनिपाठिजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥ ११५ ॥

त्रिसम एव शिशोर्जनको जर-
न्नमृत कर्मवशस्सुतमोदितः ।
उपनिनीषत सूनुमपि स्वयं
न हि यमोऽत्र कृताकृतमीक्षते ॥ ११६ ॥

इह भवेत्सुलभं सुसुतेक्षणं
न सुलभं सुतरां विभवेक्षणम् ।
सुतमवाप कथाञ्चिदयं द्विजो
न ख​लु वीक्षितुमैष्ट सुतोदयम् ॥ ११७ ॥

मृतमदीदह​दात्मसनाभिभिः
पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती 1युवतीडितां
स्वजनतामृतिशोकहरैः पदैः ॥ ११८ ॥

कृतवती 2मृतिचोदितमक्षमा
निजजनैरविकारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः
पारिसमाप्य च वत्सरदीक्षणम् ॥ ११९ ॥


1अ. धद​खण्डितां । 2अ. मृत ।
185
एकादशस्सर्गः

उपनयं किल पञ्चमवत्सरे
प्रचुरयोगयुते सुमुहूर्तके ।
द्विजवधू1र्नियता जननी शिशो-
र्व्यधित तुष्टमनास्सह बन्धुभिः ॥ १२० ॥

अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोस्स षडङ्गकान् ।
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनताहृदि ॥ १२१ ॥

सहनिपाठयुता वटवस्समं
पठितुमैशत न द्विजसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्
क इव पाठयितुं सहसा क्षमः ॥ १२२ ॥

मृदुवचश्च​रितं कुशला मति-
र्वपुरनुत्तममास्पदमोजसाम् ।
सकलमेतदुदीक्ष्य सुतस्य सा
सुखमवाप निरर्गलमम्बिका ॥ १२३ ॥

परिचरञ्जननी निगमं पठन्
अपि हुताशरवी सवनद्व​यम् ।
मनुवरैर्नियतं परिपूजयन्
शिशुरवर्तत संस्तरणो यथा ॥ १२४ ॥

शिशुमुदीक्ष्य युवापि 2विमन्युमान्
दिशति वृद्ध​तमोऽपि निजासनम् ।
अपि करोति जनः करयोर्युगं
चशगतो विहिताञ्जलि तत्क्षणात् ॥ १२५ ॥


1अ. व​धूनिय​ता । 2अ.न; का. नमत्यमुं ।
186
शङ्करविजये

स विरजन्भववर्त्म​नि सर्ववित्
व्यधित संन्य1सने किल मानसम् ।
पतति कूपतले बहुकण्टके
न हि विलोचनवान् सहजान्धवत् ॥ १२६ ॥

मम न मानसमिच्छति संसृतिं
न च पुनर्जननीं विजहासति ।
न च गुरुर्जननी न उदीक्षते
तदनुशासनमीषदपेक्षितम् ॥ १२७ ॥

इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीत्
जलचरश्चरणे जलमीयुषम् ॥ १२८ ॥

स च रुरोद जले जलचारिणा
धृतपदो हरतेऽम्ब करोमि किम् ।
चलितुमेकपदं न च पारये
बलवता विधृतो2ऽत्र मुखेन हा ॥ १२९ ॥

गृहगता जननी तदुपाशृणोत्
परवशा द्रुतमाप सरित्तठम् ।
अमृत मे प्रथमैं शरणं धव-
स्तदनु मे शरणं तनयो भवान् ॥ १३० ॥

स च मरिष्यति नक्र​वशं गत-
श्शिव न मेंऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा
जलगातत्मजवक्त्रगतेक्षणा ॥ १३१ ॥


1अ. संन्यसितुं । 2अ. विवृतोरुमुखेन ।
187
एकादशस्सर्गः

त्यजति नूनमसौ चरणं चलो
जलचरोऽम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिं परिकल्पये ॥ १३२ ॥

इति शिशौ 1चकिते वदति स्फुटं
व्यधित सानुमतिं द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयात् ॥ १३३ ॥

तदनु संन्यसनं मनसा व्यधात्
अथ मुमोच शिशुं 2खलनक्रकः ।
उपययौ स नदीतटमत्रसन्
प्रणतवान्प्रहसन् जननीमपि ॥ १३४ ॥

तदनुशासनवान् प्रययौ गृहं
न्याधित संन्यसनं मुदितश्शिशुः ।
विदितशास्त्रम3वाप्य दयाम्बुधिं
गुरुमनुत्तममुत्तमसेवितम् ॥ १३५ ॥

प्रभुरपि स्वशरीरगमर्दितुं
गदमयं प्रथयन्नरधर्मताम् ।
यतितनुश्शिव आह्वयते स वां
गदहृतावयतं गतसंशयौ ॥ १३६ ॥

अटिदिषू क्षितलाेकमितो युवां
द्विजवरौ भवतं भिषजौ नरौ ।
बलिविधिर्मजनीयसुरानुगो
भवति हीति वदन्ति जना अपि ॥ १३७ ॥


1अ. चकिता । 2अ. जल ।

3अ. अवाप ।
188
शङ्करविजये

इति निगद्य वचस्सुरदेशिके
स्थितवति प्रथितौजसि चाश्विनौ ।
गृहमुपेत्य यथोदितभेषजं
जगृहतुर्दधतुर्गतये मनः ॥ १३८ ॥

द्विजतनुं प्रविधाय भिषग्वरौ
मनुजलोकमुपेयतुरश्विनौ ।
धवलसूत्रधरौ विमलाम्बरौ
करसरोरुहमूलकपुस्तकौ ॥ १३९ ॥

मलयजेन कृतायतपुण्ड्र​कौ
स्मितविकासिमुखेन्दुविराजितौ ।
चटुलसाञ्ज २ नपङ्कजलोचनौ
मृदुसुदीर्घकराम्बुजश्नौ ॥ १४० ॥

उपगतौ भिषजौ द्युसदां पतिं
यतिमलोकयतां गदपीडितम् ।
मुनिवरोऽप्यवलोक्य तुतोष तौ
नयनमानसहारिवपुर्धरौ ॥ १४१ ॥

द्विजवरौ किमिदं भुजमूलके
कुत उपागमनं सुमुखौ युवाम् ।
किमिह कृत्यमितः क गमिष्यथो
निवसनं क्षणमत्र सुखाय मे ॥ १४२ ॥

लिखितमेतदनल्पचिकित्सितं
यतिवरेह सुखाय विदूरगौ ।
जिगमिषु स्वयमेव पदं शनै-
र्यदि सुखं वसनेन वसाव ते ॥ १४३ ॥

189
एकादशस्सर्ग

यदि युवां भिषजौ वयमर्थिनो
गुरुरयं 1गदितो बहुवित्तमः
कुरुतमस्य चिकित्सितमीप्सितं
2विधिनुतं भवतोरिह दर्शनम् ॥ १४४ ॥

भुवि दिनानि बहूनि भिषग्वरा
न मृगयामहि ते च​ कृतक्रियाः ।
गदमसाध्यमुदीर्य ययुर्गृहं
मृगयितव्यमताे3 भवतोर्युगम् ॥ १४५ ॥

विधिकृतागमनौ सहसा युवां
गरुरयं विगतज्वर 4ईप्सितः ।
इति बुधौ हृदये प्रतिभाति नो
हृदयमेव हि मानमभीप्सिते ॥ १४६ ॥

इति समीपगशिष्यगणोदिता
ववदतां भिषजौ यतिसत्तमम ।
रहसि येयमितो भवता यते
वितनवाव यथाबलमौषधम् ॥ १४७ ॥

दृढसुधामयदोर्युगलेन तौ
गदमुदीक्ष्य समस्पृशतां शनैः ।
द्विजवरौ भिषजौ मुनिसत्तमं
तत उपाजनि शं सह निद्रया ॥ १४८ ॥

निजकरे मथितोत्थितवाह्निके
ज्वलनवज्ज्वलितामभितापिताम् ।
बहुविधौषधभाजन 5मूर्तिकां
निजकराङ्गु6लिकारुघिरस्रुतिम् ॥ १४९ ॥


1अ. गदिको । 2अ. कृतं ।

3अ. मिदं । 4अ. ईडितः ।

5का. मृत्तिकां । 6का. लिकां ।
190
शङ्करविजये

सुख​मताडयतां गदमस्तके
द्विजवरौ भिषजौ द्युसदामथ ।
समुदमीलयदक्षियुगं मुनि-
र्न च पुरो ददृशे द्विजयोर्युगम् ॥ १५० ॥

समभ​वन्मुनिरेव निरामय-
स्स्वभवनं ययतुस्सुखमश्विनौ ।
द्विजवरौ बुबुधे मुनिरश्विनौ
1अचकथन्निजशिष्यगणाय तत् ॥ १५१ ॥

मुमुदिरे यतयाे गुरुमात्मनो
गतगदं परिदृश्य सुखेषितम् ।
स्वगुरुणा सुखदुःखसमो जनो
भवति निर्वृतये हि निरीतये ॥ १५२ ॥

प्रावृड​ यत्र समं शरद्वनितया पूश्शारदी वर्णिता
हेमन्तश्शिशिरण देशिकवरप्राप्तिर्महीवर्तिनाम् ।
नानाव्याधिहृतां निवृत्तिरमुना हूतिश्च नासत्ययो-
र्यातश्शङ्करदेशिकेन्द्रविजये सर्गोऽयमेकादशः ॥ १५३ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये एकादशस्सर्गः ॥


1का. अकथयन् ।