शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३/अर्कस्य वनस्पतिरूपग्रहणम्

अर्कस्य वनस्पतिरूपग्रहणम्

१०.३.४

श्वेतकेतुर्हारुणेयः यक्ष्यमाण आस तं ह पितोवाच कानृत्विजोऽवृथा इति स होवाचायं न्वेव मे वैश्वावसव्यो होतेति तं ह पप्रच्छ वेत्थ ब्राह्मण वैश्वावसव्य - १०.३.४.१

चत्वारि महान्ती३ इति वेद भो३ इति होवाच वेत्थ चत्वारि महतां महान्ती३ इति वेद भो३ इति होवोच वेत्थ चत्वारि व्रतानि३ इति वेद भो३ इति होवाच वेत्थ चत्वारि व्रतानां व्रतानी३ इति वेद भो३ इति होवाच वेत्थ चत्वारि क्यानी३ इति वेद भो३ इति होवाच वेत्थ चत्वारि क्यानां क्यानी३ इति वेद भो३ इति होवाच वेत्थ चतुरोऽर्का३ इति वेद भो३ इति होवाच वेत्थ चतुरोऽर्काणामर्का३ इति वेद भो३ इति होवाच - १०.३.४.२

वेत्थार्कमिति अथ वै नो भवान्वक्ष्यतीति वेत्थार्कपर्णे इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कपुष्पे इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्ककोश्यावित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कसमुद्गावित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कधाना इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्काष्ठीलामित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कमूलमित्यथ वै नो भवान्वक्ष्यतीति - १०.३.४.३

स ह वै यत्तदुवाच वेत्थ चत्वारि महान्ति वेत्थ चत्वारि महताम्महान्तीत्यग्निर्महांस्तस्य महतो महदोषधयश्च वनस्पतयश्च तद्ध्यस्यान्नं वायुर्महांस्तस्य महतो महदापस्तद्ध्यस्यान्नमादित्योमहांस्तस्य महतो महच्चन्द्रमास्तद्ध्यस्यान्नं पुरुषो महांस्तस्य महतोमहत्पशवस्तद्ध्यस्यान्नमेतान्येव चत्वारि महान्त्येतानि चत्वारि महताम्महान्त्येतान्येव चत्वारि व्रतान्येतानि चत्वारि व्रतानां व्रतान्येतान्येव चत्वारि क्यान्येतानि चत्वारि क्यानां क्यान्येत एव चत्वारोऽर्का एते चत्वारोऽर्काणामर्काः - १०.३.४.४

अथ ह वै यत्तदुवाच वेत्थार्कमिति पुरुषं हैव तदुवाच वेत्थार्कपर्णे इति कर्णौ हैव तदुवाच वेत्थार्कपुष्पे इत्यक्षिणी हैव तदुवाच वेत्थार्ककोश्याविति नासिके हैव तदुवाच वेत्थार्कसमुद्गावित्योष्ठौ हैव तदुवाच वेत्थार्कधाना इति दन्तान्हैव तदुवाच वेत्थार्काष्ठीलामिति जिह्वां हैव तदुवाच वेत्थार्कमूलमित्यन्नं हैव तदुवाच स एषोऽग्निरर्को यत्पुरुषः स यो हैतमेवमग्निमर्कं पुरुषमुपास्तेऽयमहमग्निरर्कोऽस्मीति विद्यया हैवास्यैष आत्मन्नग्निरर्कश्चितो भवति- १०.३.४.५