शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ५/ब्राह्मण १

१०.५.१

तस्य वा एतस्याग्नेः वागेवोपनिषद्वाचा हि चीयत ऋचा यजुषा साम्नेति नु दैव्याथ
यन्मानुष्या वाचा हेतीदं कुरुतेतीदं कुरुतेति तदु ह तया चीयते - १०.५.१.[१]

त्रयीमयादित्याग्न्युपासनब्राह्मणम्

सा वा एषा वाक्त्रेधाविहिता ऋचो यजूंषि सामानि तेनाग्निस्त्रेधा विहित एतेन हि त्रयेण चीयतेऽथ हैवं त्रेधा विहित इत्थं ह त्वेवापि त्रेधा विहितो यदस्मिंस्त्रेधाविहिता इष्टका उपधीयन्ते पुंनाम्न्य स्त्रीनाम्न्यो नपुंसकनाम्न्यस्त्रेधाविहितान्यु एवेमानि पुरुषस्याङ्गानि पुंनामानि स्त्रीनामानि नपुंसकनामानि - १०.५.१.[२]

सोऽयमात्मा त्रेधाविहित एव सोऽनेन त्रेधाविहितेनात्मनैतं त्रेधाविहितं दैवममृतमाप्नोति ता उ सर्वा इष्टका इत्येवाचक्षते नेष्टक इति नेष्टकमिति वाचोरूपेण वाग्घ्येवैतत्सर्वं यत्स्त्री पुमान्नपुंसकं वाचा ह्येवैतत्सर्वमाप्तं तस्मादेना अङ्गिरस्वद्ध्रुवा सीदेत्येव सर्वाः सादयति नाङ्गिरस्वद्ध्रुवः सीदेति नाङ्गिरस्वद्ध्रुवं सीदेति वाचं ह्येवैतां संस्कुरुते - १०.५.१.[३]

सा या सा वागसौ स आदित्यः स एष मृत्युस्तद्यकिं चार्वाचीनमादित्यात्सर्वं तन्मृत्युनाप्तं स यो हैनमतोऽर्वाचीनं चिनुते मृत्युना हैनं स आप्तं चिनुते मृत्यवे ह स आत्मानमपिदधात्यथ य एनमत ऊर्ध्वं चिनुते स पुनर्मृत्युमपजयति विद्यया ह वा अस्यैषोऽत ऊर्ध्वं चितो भवति - १०.५.१.[४]

सा वा एषा वाक्त्रेधाविहिता ऋचो यजूंषि सामानि मण्डलमेवऽर्चोऽर्चिः सामानि पुरुषो
यजूंष्यथैतदमृतं यदेतदर्चिर्दीप्यत इदं तत्पुष्करपर्णं तद्यत्पुष्करपर्णमुपधायाग्निं चिनोत्येतस्मिन्नेवैतदमृत ऋङ्मयं यजुर्मयं साममयमात्मानं संस्कुरुते सोऽमृतो भवति - १०.५.१.[५]