शारदाभुजङ्गप्रयाताष्टकम् (मूलसहितम्)

शारदाभुजङ्गप्रयाताष्टकम्
शङ्कराचार्यः
१९१०

॥ श्री ॥
॥ शारदाभुजङ्गप्रयाताष्टकम् ॥



सुवक्षोजकुम्भा सुधापूर्णकुम्भा
प्रसादावलम्बा प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बा सदानोष्टबिम्बा
भजे शारदाम्बामजस्र मदम्बाम् ॥ १ ॥

कटाक्षे दयार्द्रे करे ज्ञानमुद्रा
कलाभिर्विनिद्रा कलापै सुभद्राम् ।
पुरस्त्रीं विनिद्रा पुरस्तुङ्गभद्रा
मजे शारदाम्बामजस्र मदम्बाम् ॥ २ ॥

ललामाङ्कफाला लसद्गानलोला
स्वभक्तकपाला यश श्रीकपोलाम् ।
करे त्वक्षमाला कनत्प्रत्नलोला
भजे शारदाम्बामजस्त्र मदम्बाम् ॥ ३ ॥

सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्या मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्त्र मदम्बाम् ॥४॥

सुशान्ता सुदेहा दृगन्ते कचान्ता
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मरेत्तापसै सङ्गापूर्वस्थिता ता
भजे शारदाम्बामजस्त्र मदम्बाम् ॥५।।

कुरङ्गे तुरगे मृगेन्द्रे खगेन्द्र
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्या नवभ्या सदा सामरूपा
भजे शारदाम्बामजस्त्र मदम्बाम् ॥६॥

ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गी
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोन्नसंगीतनृत्यप्रभाङ्गीं
भजे शारदाम्बामजस्त्र मदम्बाम् ॥७॥

भवाम्भोजनेत्राजसपूज्यमाना
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारुताटङ्ककर्णी
भजे शारदाम्बामजस्त्र मदम्बाम् ॥८॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ शारदाभुजंगप्रयाताष्टक संपूर्णम् ॥