शिवताण्डवस्तोत्र
रावण
Devanagari IAST

जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥१॥

jaṭāṭavī-galaj-jala-pravāha-pāvita-sthale
gale 'valambya lambitāṁ bhujaṅga-tuṅga-mālikām ।
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṁ
cakāra caṇḍa-tāṇḍavaṁ tanotu naḥ śivaḥ śivam ॥ 1 ॥

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी
विलोलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥२॥

jaṭā-kaṭāha-sambhrama-bhraman-nilimpa-nirjharī-
vilola-vīci-vallarī-virāja-māna-mūrdhani ।
dhagad-dhagad-dhagaj-jvalal-lalāṭa-paṭṭa-pāvake
kiśora-candra-śekhare ratiḥ pratikṣaṇaṁ mama ॥ 2 ॥

धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ॥३॥

dharādharendra-nandinī-vilāsa-bandhu-bandhura-
sphurad-diganta-santati-pramoda-māna-mānase ।
kṛpā-kaṭākṣa-dhoraṇī-niruddha-durdharāpadi
kvacid digambare (kvacic cidambare) mano vinodam etu vastuni ॥ 3 ॥

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनोविनोदमद्भुतं बिभर्तु भूतभर्तरि ॥४॥

jaṭā-bhujaṅga-piṅgala-sphurat phaṇā-maṇi-prabhā
kadamba-kuṅkuma-drava-pralipta-dig-vadhū-mukhe ।
madāndhasindhura-sphurat tvag-uttarīyamedure
mano-vinodam adbhutaṁ bibhartu bhūta-bhartari ॥ 4 ॥

सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥५॥

sahasra-locana-prabhṛtya-śeṣalekha-śekhara-
prasūna-dhūli-dhoraṇī vidhū-sarāṅghri-pīṭha-bhūḥ ।
bhujaṅga-rājamālayā nibaddha-jāṭajūṭaka-
śriyai cirāya jāyatāṁ cakora-bandhu-śekharaḥ ॥ 5 ॥

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदे शिरोजटालमस्तु नः ॥६॥

lalāṭa-catvara-jvalad dhanañjaya-sphuliṅgabhā
nipīta-pañca-sāyakaṁ naman nilimpa-nāyakam ।
sudhā-mayūkha-lekhayā virājamāna-śekharaṁ
mahā-kapāli-sampade śiro-jaṭālam astu naḥ ॥ 6 ॥

करालभालपट्टिकाधगद्धगद्धगज्ज्वल
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके ।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक
प्रकल्पनैकशिल्पिनित्रिलोचने रतिर्मम ॥७॥

karāla-bhāla-paṭṭikā dhagad dhagad dhagaj jvalad
dhanañjayāhutīkṛta-pracaṇḍa-pañca-sāyake ।
dharādharendra-nandinī-kucāgra-citra-patraka-
prakalpanaikaśilpini-trilocane ratir mama ॥ 7 ॥

नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ॥८॥

navīna-megha-maṇḍalī niruddha-durdhara-sphurat
kuhū-niśīthinī-tamaḥ prabandha-baddha-kandharaḥ ।
nilimpa-nirjharī-dharas tanotu kṛtti-sindhuraḥ
kalā-nidhāna-bandhuraḥ śriyaṁ jagad-dhuraṁ-dharaḥ ॥ 8 ॥

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ॥९॥

praphulla-nīla-paṅkaja-prapañca-kālima-prabhā-
valambi-kaṇṭha-kandalī ruchi-prabaddha-kandharam ।
smara-cchidaṁ pura-cchidaṁ bhava-cchidaṁ makha-cchidaṁ
gaja-cchidāndhaka-cchidaṁ tam antaka-cchidaṁ bhaje ॥ 9 ॥

अखर्वसर्वमङ्गला कलाकदम्बमञ्जरी
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥१०॥

akharva-sarva-maṅgalā kalā-kadamba-mañjarī
rasa-pravāha-mādhurī vijṛmbhaṇā madhu-vratam ।
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tam antakāntakaṁ bhaje ॥ 10 ॥

जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वसद्
विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल-
ध्वनिक्रमप्रवर्तितप्रचण्डताण्डवः शिवः ॥११॥

jayatvada bhravi-bhrama-bhramad bhujaṅgam aśvasad
vinirgamat krama-sphurat karāla-bhāla-havyavāṭ ।
dhimid dhimid dhimi-dhvanan mṛdaṅga-tuṅga-maṅgala-
dhvani-krama-pravartita-pracaṇḍa-tāṇḍavaḥ śivaḥ ॥ 11 ॥

दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामही महेन्द्रयोः
समं प्रवृत्तिकः कदा सदाशिवं भजाम्यहम ॥१२॥

dṛṣad vicitra-talpayor bhujaṅga-mauktika-srajor
gariṣṭha-ratna-loṣṭhayoḥ suhṛd-vipakṣa-pakṣayoḥ ।
tṛṇāravinda-cakṣuṣoḥ prajāmahī mahendrayoḥ
samaṁ pravṛttikaḥ kadā sadāśivaṁ bhajamy aham ॥ 12 ॥

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरःस्थमञ्जलिं वहन् ।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मन्त्रमुच्चरन् कदा सुखी भवाम्यहम् ॥१३॥

kadā nilimpa-nirjharī-nikuñja-koṭare vasan
vimukta-durmatiḥ sadā śiraḥstham añjaliṁ vahan ।
vimukta-lola-locano lalām abhāla-lagnakaḥ
śiveti mantram uccaran kadā sukhī bhavāmy aham ॥ 13 ॥

निलिम्पनाथनागरीकदम्बमोलमल्लिक:
निगुम्फनिर्भरक्षरन्मधूष्णिकामनोहरः ।
तनोतु नो मनोमुदं विनोदिनीमहर्निशं
परिश्रयं परं पदं तदङ्गजत्विषां चयः ॥१४॥

nilimpa-nātha-nāgarī-kadamba-mola-mallikaḥ
nigumapha-nirbhara-kṣaran-madhūṣṇikā-manoharaḥ ।
tanotu no manomudaṁ vinodinīm ahar-niśaṁ
pariśrayaṁ paraṁ padaṁ tad-aṅgaja-tviṣāṁ cayaḥ ॥ 14 ॥

इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेति संततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् ॥१५॥

imaṁ hi nityam evam uktam uttamottamaṁ stavaṁ
paṭhan smaran bruvan naro viśuddhim eti santatam ।
hare gurau subhaktim āśu yāti nānyathā gatiṁ
vimohanaṁ hi dehināṁ suśaṅkarasya cintanam ॥ 15 ॥

पूजावसानसमये दशवक्त्रगीतं
यः शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखीं प्रददाति शम्भुः ॥१६॥

pūjāvasāna-samaye daśa-vaktra-gītaṁ
yaḥ śambhu-pūjana-paraṁ paṭhati pradoṣe ।
tasya sthirāṁ ratha-gajendra turaṅga-yuktāṁ
lakṣmīṁ sadaiva sumukhīṁ pradadāti śaṁbhuḥ ॥ 16 ॥

"https://sa.wikisource.org/w/index.php?title=शिवताण्डवस्तोत्र&oldid=400547" इत्यस्माद् प्रतिप्राप्तम्