शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्री ॥
॥ शइवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ॥



श्रीमदात्मने गुणैकसिन्धवे नम शिवाय
धामलेशधूतकोकबन्धवे नम शिवाय ।
नामशेषितानमद्भवान्धवे नम शिवाय
पामरेतरप्रधानबन्धवे नम शिवाय ॥ १ ॥

कालभीतविप्रबालपाल ते नम शिवाय
शूलभिन्नदुष्टदक्षफाल ते नम शिवाय ।
मूलकारणाय कालकाल ते नम शिवाय
पालयाधुना दयालवाल ते नम शिवाय ॥ २ ॥

इष्टवस्तुमुख्यदानहेतवे नम शिवाय
दुष्टदैत्यवशधूमकेतवे नम शिवाय ।
सृष्टिरक्षणाय धर्मसेतवे नम शिवाय
अष्टमूर्तये वृषेन्द्रकेतवे नम शिवाय ॥ ३ ॥

आपदद्रिभेदटङ्कहस्त ते नम शिवाय
पापहारिदिव्यसिन्धुमस्त ते नम शिवाय ।
पापदारिणे लसन्नमस्तते नम शिवाय
शापदोषखण्डनप्रशस्त ते नम शिवाय ॥ ४ ॥

व्योमकेश दिव्यभव्यरूप ते नम शिवाय
हेममेदिनीधरेन्द्रचाप ते नम शिवाय ।
नाममात्रदग्धसर्वपाप ते नम शिवाय
कामनैकत्तानहृद्दुराप ते नम शिवाय ॥ ५ ॥

ब्रह्ममस्तकावलीनिबद्ध ते नम शिवाय
जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नम शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते नम शिवाय
जिंहकालदेहदत्तपद्धते नम शिवाय ॥ ६ ॥

कामनाशनाय शुद्धकर्मणे नम शिवाय
सामगानजायमानशर्मणे नम शिवाय ।
हेमकान्तिचाकचक्यवर्मणे नम शिवाय
सामजासुराङ्गलब्धचर्मणे नम शिवाय ॥ ७ ॥

जन्ममृत्युघोरदु खहारिणे नम शिवाय
चिन्मयैकरूपदेहधारिणे नम शिवाय ।
मन्मनोरथावपूर्तिकारिणे नम शिवाय
सन्मनोगताय कामरिणे नम शिवाय ॥ ८ ॥

यक्षराजबन्धवे दयालवे नम शिवाय
दक्षपाणिशोभिकाञ्चनालवे नम शिवाय ।
पक्षिराजवाहहृच्छयालवे नम शिवाय
अक्षिफाल वेदपूततालवे नम शिवाय ॥ ९ ॥

दक्षहस्तनिष्ठजातवेदसे नम शिवाय
अक्षरात्मने नमद्बिडौजसे नम शिवाय ।
दीक्षितप्रकाशितात्मतेजसे नम शिवाय
उक्षराजवाह ते सता गते नम शिवाय ॥ १० ॥

राजताचलेन्द्रसानुवासिने नम शिवाय
राजमाननित्यमन्दहासिने नम शिवाय ।
राजकोरकावतसभासिने नम शिवाय
राजराजमित्रताप्रकाशिने नम शिवाय ॥ ११ ॥

दीनमानवालिकामधेनवे नम शिवाय
सूनबाणदाहकृत्कृशानवे नम शिवाय ।
स्वानुरागभक्तरत्नसानवे नम शिवाय
दानवान्धकारचण्डभानवे नम शिवाय ॥ १२ ॥

सर्वमङ्गलाकुचाग्रशायिने नम शिवाय
सवदेवतागणाप्तिशायिन नम शिवाय
पूर्वदेवनाशसविधायिने नम शिवाय
सर्वमन्मनोजभङ्गदायिने नम शिवाय ॥ १३ ॥

स्तोकभक्तितोऽपि भक्तपोषिणे नम शिवाय
माकरन्दसारवर्षिभाषिणे नम शिवाय ।
एकबिल्वदानतोऽपि तोषिणे नम शिवाय
नैकजन्मपापजालशोषिणे नम शिवाय ॥ १४ ॥

सर्वजीवरक्षणैकशीलिने नम शिवाय
पार्वतीप्रियाय भक्तपालिने नम शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिण नम शिवाय
शर्वरीशधारिणे कपालिने नम शिवाय ॥ १५ ॥


पाहि मामुमामनोज्ञदेह ते नम शिवाय
देहि मे वर सिताद्रिगेह ते नम शिवाय ।
मोहितर्षिकामिनीसमूह ते नम शिवाय
स्वेहितप्रसन्न कामदोह ते नम शिवाय ॥ १६ ॥

मङ्गलप्रदाय गोतुरग ते नम शिवाय
गङ्गया तरङ्गितोत्तमाङ्ग ते नम शिवाय ।
सङ्गरप्रवृत्तवैरिभङ्ग त नम शिवाय
अङ्गजारय करेकुरङ्ग त नम शिवाय ॥ १७ ॥

ईहितक्षणप्रदानहेतवे नम शिवाय
आहिताग्निपालकोक्षकेतवे नम शिवाय ।
देहकान्तिधूतरौप्यधातवे नम शिवाय
गेहदु खपुञ्जुधूमकेतवे नम शिवाय ॥ १८ ॥

त्र्यक्ष दीनसत्कृपाकटाक्ष ते नम शवाय
दक्षसप्ततन्तुनाशदक्ष ते नम शिवाय ।
ऋक्षराजभानुपावकाक्ष त नम शिवाय
रक्ष मा प्रपन्नमात्ररक्ष ते नम शिवाय ॥ १९ ॥

न्यङ्कुपाणये शिवकराय ते नम शिवाय
सकटाब्धितीर्णकिंकराय ते नम शिवाय ।
पङ्कभीषिताभयकराय ते नम शिवाय
पङ्कजाननाय शकराय ते नम शिवाय ॥ २० ॥

कर्मपाशनाश नीलकण्ठ ते नम शिवाय
शर्मदाय नर्यभस्मकण्ठ ते नम शिवाय ।
निर्ममर्षिसेवितोपकण्ठ ते नम शिवाय
कुर्महे नतीर्नमद्विकुण्ठ ते नम शिवाय ॥ २१ ॥

विष्टपाधिपाय नम्रविष्णवे नम शिवाय
शिष्टविप्रहृद्गुहाचरिष्णवे नम शिवाय |
इष्टवस्तुनित्यतुष्टजिष्णवे नम शिवाय
कष्टनाशनाय लोकजिष्णवे नम शिवाय ॥ २२ ॥

अप्रमेयदिव्यसुप्रभाव ते नम शिवाय
सत्प्रपन्नरक्षणस्वभाव ते नम शिवाय ।
स्वप्रकाश निस्तुलानुभाव ते नम शिवाय
विप्रडिम्भदर्शितार्द्रभाव ते नम शिवाय ॥ २३ ॥


सेवकाय मे मृड प्रसीद ने नम शिवाय
भावलभ्य तावकप्रसाद ते नम शिवाय ।
पावकाक्ष देवपूज्यपाद ते नम शिवाय
तावकाङ्घ्रिभक्तदत्तमोद ते नम शिवाय ॥ २४ ॥

भुक्तिमुक्तिदिव्यभोगदायिने नम शिवाय
शक्तिकल्पितप्रपञ्चमागिने नम शिवाय ।
भक्तसकटापहारयोगिने नम शिवाय
युक्तसन्मन सरोजयोगिने नम शिवाय ॥ २५ ॥

अन्तकान्तकाय पापहारिण नम शिवाय
शान्तमायदन्तिचर्मधारिणे नम शिवाय ।
सतताश्रितव्यथाविदारिणे नम शिवाय
जन्तुजातनित्यसौख्यकारिणे नम शिवाय ॥ २६ ॥

शूलिने नमो नम कपालिने नम शिवाय
पालिने विरिञ्चितुण्डमालिने नम शिवाय ।
लीलिने विशेषरुण्डमालिने नम शिवाय
शीलिने नम प्रपुण्यशालिने नम शिवाय ॥ २७॥

शिवपञ्चाक्षरमुद्रा
चतुष्पदोल्लासपद्यमणिघटिवाम् ।
नक्षत्रमालिकामिह
दधदुपकण्ठ नरो भवेत्सोम ॥२८॥


इति श्रीमत्परमहंसपरिव्राजकाचायस्य श्रीगोवि दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्र सपूर्णम् ॥