शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ०३

व्यास उवाच ।
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ।
वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् १ ।
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।
संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् २ ।
सूत उवाच ।
शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।
पुराणप्रवणं शैवं पुराणं वेदसारजम् ३ ।
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ४ ।
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ५ ।
सूत उवाच ।
शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ।
पुरा कालेन महता कल्पेऽतीते पुनःपुनः ६ ।
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।
मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ७ ।
इदं परमिदं नेति विवादः सुमहानभूत् ।
तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ८ ।
वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ।
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ९ ।
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ।
ब्रह्मोवाच ।
यतो वाचो निवर्तंते अप्राप्य मनसा सह 1.3.१० ।
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं! पूर्वकम् ।
सहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते ११ ।
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ।
अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् १२ ।
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ।
भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः १३ ।
बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते।
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ।
यथेहांकुरतो बीजं बीजतो वा यथांकुरः १४।
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।
दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् १५ ।
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।
वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं १६ ।
मुनय ऊचुः ।
अथ किं परमं साध्यं किंवा तत्साधनं परम् ।
साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः १७ ।
ब्रह्मोवाच ।
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।
साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः १८ ।
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।
परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः १९ ।
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।
तत्साधनं बहुविधं साक्षादीशेन बोधितम् 1.3.२० ।
संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ।
श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा २१ ।
मनसा मननं तस्य महासाधनमुच्यते ।
श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः २२ ।
इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ।
साध्यं व्रजत सर्वार्थसाधनैकपरायणाः २३ ।
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ।
अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते २४ ।
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ।
ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः २५ ।
क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते ।
शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः २६ ।
सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ।
अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् २७ ।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे ।
तृतीयोऽध्यायः ३ ।