शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः २०

सूत उवाच ।
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ।
वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी १ ।
सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।
ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् २ ।
नैत्यिकं सकलं कामं विधायानंतरं पुमान् ।
शिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ३ ।
वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ।
पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ४ ।
नदीतीरे तडागे च पर्वते काननेऽपि च ।
शिवालये शुचौ देशे पार्थिवार्चा विधीयते ५ ।
शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ।
शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ६ ।
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ।
वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ७ ।
संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः ।
अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ८ ।
संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः ।
विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ९ ।
ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ।
तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः 1.20.१० ।
नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत् ।
भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ११ ।
आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत् ।
नमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते १२ ।
शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ।
नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् १३ ।
नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान् ।
चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् १४ ।
भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः ।
आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् १५ ।
मानो महन्तमिति च मंत्रेणावाहनं चरेत् ।
याते रुद्रे ण मंत्रेण संचरेदुपवेशनम् १६ ।
मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ।
अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् १७ ।
मनुना सौजीव इति देवतान्यासमाचरेत् ।
असौ योवसर्पतीति चाचरेदपसर्पणम् १८ ।
नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।
अर्घ्यं च रुद्र गायत्र्! याऽचमनं त्र्! यंबकेण च १९ ।
पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ।
दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् 1.20.२० ।
घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः ।
मधुवाता मधुनक्तं मधुमान्न इति त्र्! यृचा २१ ।
मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ।
अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च २२ ।
मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ।
नमो धृष्णवे इति वा उत्तरीयं च धापयेत् २३ ।
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।
शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् २४ ।
नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ।
नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् २५ ।
नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ।
नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् २६ ।
नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।
दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा २७ ।
नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ।
मनुना त्र्! यम्बकमिति पुनराचमनं स्मृतम् २८ ।
इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम् ।
नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् २९ ।
मानो महांतमिति च मानस्तोके इति ततः ।
मंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत् 1.20.३० ।
हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् ।
देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ३१ ।
दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ।
पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा ३२ ।
मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।
मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ३३ ।
एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् ।
यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ३४ ।
नमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत् ।
दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया ३५ ।
पंचमुद्रा ः! प्रदर्श्याथ शिवमंत्रजपं चरेत् ।
शतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ३६ ।
ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ।
देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ३७ ।
इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ।
समासतश्च शृणुत वैदिकं विधिमुत्तमम् ३८ ।
ऋचा सद्योजातमिति मृदाहरणमाचरेत् ।
वामदेवाय इति च जलप्रक्षेपमाचरेत् ३९ ।
अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत् ।
तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि 1.20.४० ।
संयोजयेद्वेदिकायामीशानमनुना हरम् ।
अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ४१ ।
पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ।
कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ४२ ।
भवाय भवनाशाय महादेवाय धीमहि ।
उग्राय उग्रनाशाय शर्वाय शशिमौलिने ४३ ।
अनेन मनुना वापि पूजयेच्छंकरं सुधीः ।
सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ४४ ।
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ।
प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः ४५ ।
पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ।
तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ४६ ।
हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ।
शिवः पशुपतिश्चैव महादेव इति क्रमात् ४७ ।
मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ४८ ।
ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ।
कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ४९ ।
कृत्वा न्यासविधिं सम्यक्षडण्गकरयोस्तथा ।
षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् 1.20.५० ।
कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ।
भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम् ५१ ।
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ५२ ।
इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ।
जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ५३ ।
स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ।
नानाभिधाभिर्विप्रेन्द्रा ः! पठेद्वै शतरुद्रि यम् ५४ ।
ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा ।
प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ५५ ।
तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड ।
कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ५६ ।
अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शंकर ५७ ।
अहं पापी महानद्य पावनश्च भवान्महान् ।
इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ५८ ।
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।
न ज्ञातोसि महादेव कुतोहं त्वं महाशिव ५९ ।
यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ।
रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर 1.20.६० ।
इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ।
प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ६१ ।
ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ।
पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ६२ ।
ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ।
कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ६३ ।
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।
भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ६४ ।
इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि ।
सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ६५ ।
आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च ।
पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ६६ ।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशोऽध्यायः २० ।