शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः १९

।। ब्रह्मोवाच ।।
कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ ।।
हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ।। १ ।।
अथ शंभु मुदागत्य समुत्थाय कृतांजलिः ।।
सार्द्धं कमलया चेदमुवाच गरुडध्वजः ।। २ ।।
।। विष्णुरुवाच ।। ।।
देवदेव महादेव करुणासागर प्रभो ।।
त्वं पिता जगतां तात सती माताखिलस्य च ।। ३ ।।
युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ।।
खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ।। ४ ।।
स्निग्धनीलांजनश्यामशोभया शोभसे हर।।
दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ।।५।।
देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ।।
संसारसारिणां शम्भो मंगलं सर्वदा तथा ।। ।। ६ ।।
य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ।।
तं हन्यास्सर्वभूतेश विज्ञप्तिरिति मे प्रभो ।। ७ ।।
।। ब्रह्मोवाच ।। ।।
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ।।
एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ।। ८ ।।
स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ।।
उत्सवं कारयामास जुगोप चरितं च तत् ।।९।।
अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ।।
अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ।।2.2.19.१०।।
ततश्शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ।।
अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ।।११।।
तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम ।।
सर्वेषां सुखदं वाद्यं गीतनृत्यपुरस्सरम् ।।१२।।
तदानीमद्भुतं तत्र चरितं समभूदति ।।
सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ।। १३ ।।
दुर्ज्ञेया शांभवी माया तया संमोहितं जगत् ।।
सचराचरमत्यंतं सदेवासुरमानुषम् ।। १४ ।।
योऽहं शंभुं मोहयितुं पुरैच्छं कपटेन ह ।।
मां च तं शंकरस्तात मोहयामास लीलया ।। १५ ।।
इच्छेत्परापकारं यस्स तस्यैव भवेद्ध्रुवम् ।।
इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ।।१६।।
प्रदक्षिणां प्रकुर्वंत्या वह्नेस्सत्याः पदद्वयम्।।
आविर्बभूव वसनात्तदद्राक्षमहं मुने ।। १७ ।।
मदनाविष्टचेताश्च भूत्वांगानि व्यलोकयम् ।।
अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ।।१८।।
यथा यथाहं रम्याणि व्यैक्षमंगानि कौतुकात् ।।
सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ।।१९।।
अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ।।
स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ।। 2.2.19.२० ।।
न शंभोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ।।
न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ।। २१ ।।
ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ।।
धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ।। २२ ।।
आर्द्रेंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ।।
स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ।। २३ ।।
प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समंततः।।
तादृग् येन तमो भूतं वेदीभूमिविनिर्मितम् ।। २४ ।।
ततो धूमाकुले नेत्रे महेशः परमेश्वरः ।।
हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ।।२५।।
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ।।
अवेक्षं किल कामार्तः प्रहृष्टेनांतरात्मना ।। २६ ।।
मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ।।
अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ।। २७ ।।
मम रेतः प्रचस्कंद ततस्तद्वीक्षणाद्द्रुतम्।।
चतुर्बिन्दुमित भूमौ तुषारचयसंनिभम् ।।२८।।
ततोहं शंकितो मौनी तत्क्षणं विस्मितो मुने ।।
आच्छादयेस्म तद्रेतो यथा कश्चिद्बुबोध न।।२९।।
अथ तद्भगवाञ्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ।।
रेतोवस्कंदनात्तस्य कोपादेतदुवाच ह ।। 2.2.19.३० ।।
रुद्र उवाच ।।
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ।।
विवाहे मम कांताया वक्त्रं दृष्टं न रागतः ।। ३१ ।।
त्वं वेत्सि शंकरेणैतत्कर्म ज्ञातं न किंचन ।।
त्रैलोक्येपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ।। ३२ ।।
यत्किंचित्त्रिषु लोकेषु जंगमं स्थावरं तथा ।।
तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांति कम् ।। ३३ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ।।
इयेष हंतुं ब्रह्माणं शूलमुद्यम्य शंकरः ।। ३४ ।।
शभुंनोद्यमिते शूले मां च हंतुं द्विजोत्तम ।।
मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ।। ३५ ।।
ततो देवगणास्सर्वे मुनयश्चाखिलास्तथा ।।
तुष्टुवुश्शंकरं तत्र प्रज्वलंतं भयातुराः ।। ३६ ।।
देवा ऊचुः ।।
देव देव महादेव शरणागतवत्सल ।।
ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ।। ३७ ।।
जगत्पिता महेश त्वं जगन्माता सती मता ।।
हरिब्रह्मादयस्सर्वे तव दासास्सुरप्रभो ।।३८।। ।।
अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ।।
तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ।। ३९ ।।
ब्रह्मोवाच ।।
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ।।
तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ।। 2.2.19.४० ।।
दक्षो मैवं मैवमिति पाणिमुद्यम्य शंकितः ।।
वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ।। ४१ ।।
अथाग्रे संगतं वीक्ष्य तदा दक्षं महेश्वरः ।।
प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ।। ४२ ।।
महेश्वर उवाच ।।
विष्णुना मेतिभक्तेन यदिदानीमुदीरितम् ।।
मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते ।। ४३ ।।
सतीं यस्याभिलाषस्सन् वीक्षेत वध तं प्रभो ।।
इति विष्णुवचस्सत्यं विधिं हत्वा करोम्यहम् ।। ४४ ।।
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।।
अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ।। ४५ ।।
ब्रह्मोवाच ।।
इत्युक्तवति देवेश महेशे क्रोधसंकुले ।।
चकंपिरे जनाः सर्वे सदेवमुनिमानुषाः ।।४६।।
हाहाकारो महानासीदौदासीन्यं च सर्वशः ।।
अभूवम्बिकलोऽतीव तदाहं तद्विमोहकः ।।४७।।
अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ।।
तमेवंवादिनं रुद्रं तुष्टाव प्रणतस्सुधीः ।।४८।।
स्तुत्वा च विविधैः स्तोत्रैश्शंकरं भक्तवत्सलम् ।।
इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरस्सरः ।।४९।।
विष्णुरुवाच ।।
विधिन्न जहि भूतेश स्रष्टारं जगतां प्रभुम्।।
अयं शरणगस्तेद्य शरणागतवत्सलः ।।2.2.19.५०।।
अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ।।
विज्ञप्तिं हृदि मे मत्त्वा कृपां कुरु ममोपरि ।।५१।।
अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ।।
तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ।। ५२ ।।
प्रजास्स्रष्टुमयं शंभो प्रादुर्भूतश्चतुर्मुखः ।।
अस्मिन्हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ।।५३।।
सृष्टिस्थित्यंतकर्माणि करिष्यामः पुनः पुनः ।।
त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ।।५४।।
एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ।।
तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ।।५५।।
अनेनैव सती कन्या दक्षस्य च शिवा विभो ।।
सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ।। ५६ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ।।
प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ।। ५७ ।।
महेश उवाच ।।
देव देव रमेशान विष्णो मत्प्राणवल्लभ ।।
न निवारय मां तात वधादस्य खलस्त्वयम् ।।५८।।
पूरयिष्यामि विज्ञप्तिं पूर्वान्तेंगीकृतां मया ।।
महापापकरं दुष्टं हन्म्येनं चतुराननम् ।।५९।।
अहमेव प्रजास्स्रक्ष्ये सर्वाः स्थिरचरा अपि ।।
अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा।।2.2.19.६०।।
हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ।।
स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ।।६१।।
ब्रह्मोवाच।।
इति तस्य वचश्श्रुत्वा गिरीश स्याह चाच्युतः ।।
स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ।।६२।।
अच्युत उवाच।।
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै।।
विचारयस्व वध्येश भवत्यात्मनि न प्रभो ।।६३।।
त्रयो देवा वयं शंभो त्वदात्मानः परा नहि ।।
एकरूपा न भिन्नाश्च तत्त्वतस्सुविचारय ।। ।।६४।।
ततस्तद्वचनं श्रुत्वा विष्णोस्स्वातिप्रियस्य सः ।।
शंभुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ।।६५।।
।। शम्भुरुवाच ।।
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ।।
लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ।। ६६ ।।
।। ब्रह्मोवाच ।।
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ।।
इदमूचे महादेवं तोषयन् गरुडध्वजः ।। ६७ ।।
विष्णुरुवाच ।।
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ।।
न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ।। ६८ ।।
सर्वं जानासि सर्वज्ञ परमेश सदाशिव ।।
मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ।। ६९ ।।
त्वदाज्ञया वदामीश शृण्वंतु निखिलास्सुराः ।।
मुनयश्चापरे शैवं तत्त्वं संधार्य स्वं मनः ।। 2.2.19.७० ।।
प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ।।
ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ।।७१।।
कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ।।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यंतकारणम् ।।७२।।
चिंतयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ।।
एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ।। ७३ ।।
शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ।।
अंगानि ते तथेशस्य तस्य भगत्रयं हर ।। ७४ ।।
यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनंतरूपम् ।।
नित्यं च दीर्घादिविशेषणाद्यैर्हीनं शिवस्त्वं तत एव सर्वम् ।।७५।।
ब्रह्मोवाच ।। एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ।।
बभूव सुप्रसन्नश्च न जघान स मां ततः ।। ७६ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ।। १९ ।।