शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः २८

।। ब्रह्मोवाच ।।
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ।।
तस्मिन्नैवांतरे देवो पर्वते गंधमादने ।। १ ।।
धारागृहे वितानेन सखीभिः परिवारिता ।।
दाक्षायणी महाक्रीडाश्चकार विविधास्सती ।।२।।
क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती।।
दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम् ।। ३ ।।
दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ।।
स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ।। ।। ४ ।।
।। सत्युवाच ।।
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ।।
क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम् ।। ५ ।।
ब्रह्मोवाच ।।
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम्।।
क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्।।६।।
विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ।।
कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ।।७।।
तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा।।
कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ।।८।।
तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा।।
विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत् ।।९।।
दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ।।
आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ।।2.2.28.१०।।
पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ।।
चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया ।। ११ ।।
अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ।।
स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम् ।। १२ ।।
ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ।।
नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै ।। १३ ।।
दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ।।
प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम् ।। १४ ।।
शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ।।
प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम् ।। १५ ।।
अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ।।
सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ।। १६ ।।
शंभुरुवाच ।।
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ।।
कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ।। १७ ।।
ब्रह्मोवाच ।।
एवमुक्ता तदा तेन महेशेन मुनीश्वर ।।
सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा ।। १८ ।।
सत्युवाच ।।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ।।
तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः ।। १९ ।।
पितुर्मम महायज्ञे कस्मात्तव न रोचते ।।
गमनं देवदेवेश तत्सर्वं कथय प्रभो ।। 2.2.28.२० ।।
सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ।।
कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम् ।। २१ ।।
तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ।।
यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम।। २२ ।।
ब्रह्मोवाच ।।
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ।।
दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः ।। २३ ।।
महेश्वर उवाच ।।
दक्षस्तव पिता देवी मम द्रोही विशेषतः ।। २४ ।।
यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ।।
ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ।। २५ ।।
अनाहूताश्च ये देवी गच्छंति परमंदिरम् ।।
अवमानं प्राप्नुवंति मरणादधिकं तथा ।। २६ ।।
परालयं गतोपींद्रो लघुर्भवति तद्विधः ।।
का कथा च परेषां वै रीढा यात्रा हि तद्विधा ।। २७ ।।
तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ।।
न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं ।।२८।।
तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ।।
स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः ।।२९।।
विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ।।
हतायां भूयसां धाम न पश्यंति खलाः प्रिये ।। 2.2.28.३० ।।
ब्रह्मोवाच ।।
एवमुक्ता सती तेन महेशेन महात्मना ।।
उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ।। ३१ ।।
सत्युवाच ।।
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ।।
अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा ।। ३२ ।।
तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ।।
सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ।।३३।।
तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ।।
अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर ।। ३४ ।।
।। ब्रह्मोवाच ।।
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ।।
विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ।। ३५ ।।
।। शिव उवाच ।।
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ।।
सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ।।३६।।
एतं नंदिनमारुह्य वृषभं सज्जमादरात् ।।
महाराजोपचाराणि कृत्वा बहुगुणान्विता ।। ३७ ।।
भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ।।
सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्।।३८।।
महाराजोपचाराणि दत्तानि परमात्मना ।।
सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ।।३९।।
गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ।।
कुतूहलयुताः प्रीता महोत्सवसमन्विताः ।। 2.2.28.४० ।।
तदोत्सवो महानासीद्यजने तत्र सर्वतः ।।
सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः ।। ४१ ।।
कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ।।
बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः ।। ४२ ।।
सर्वथासीन्महाशोभा गमने जागदम्बिके ।।
सुखारावस्संबभूव पूरितं भुवनत्रयम् ।। ४३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः ।। २८ ।।