शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ०२

नारद उवाच ।।
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ।।
अपि शापं समाचक्ष्व कुरु संदेहभंजनम् ।।१।।
ब्रह्मोवाच ।।
शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः ।।
मुनिभिः सह वक्ष्येहं सुतवर्य्य महाबुध ।।२।।
दक्षनामा मम सुतो यः पुरा कथितो मुने ।।
तस्य जाताः सुताः षष्टिप्रमितास्सृष्टिकारणाः ।।३।।
तासां विवाहमकरोत्स वरैः कश्यपादिभिः ।।
विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद ।। ४ ।।
तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् ।।
तिस्रोभवन्सुतास्तस्यास्सुभगा धर्ममूर्तयः ।। ५ ।।
तासां नामानि शृणु मे पावनानि मुनीश्वर ।।
सदा विघ्नहराण्येव महामंगलदानि च ।।६।।
मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती।।
अन्त्या एतास्सुतास्सर्वाः पितॄणाम्मानसोद्भवाः ।।७।।
अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः।।।
आसाम्प्रोच्य सुनामानि सर्वान्कामाञ्जनो लभेत् ।।८।।
जगद्वंद्याः सदा लोकमातरः परमोददाः ।।
योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः ।।९।।
एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर ।।
श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे।।2.3.2.१०।।
कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः ।।
तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत् ।। ११ ।।
तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने ।।
गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया ।। १२ ।।
सनकाद्यान्मुनीन्दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् ।।
तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान् ।। १३ ।।
तिस्रो भगिन्यस्तांस्तत्र नोत्तस्थुर्मोहिता मुने ।।
मायया दैवविवशाश्शङ्करस्य परात्मनः ।। १४ ।।
मोहिनी सर्व लोकानां शिवमाया गरीयसी ।।
तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते ।।१५।।
प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः ।।
शिवेच्छया भवत्येव नात्र कार्या विचारणा ।।१६।।
भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम्।।
विस्मितास्सम्प्रदृश्यैव संस्थितास्तत्र केवलम् ।। १७ ।।
तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः ।।
ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते ।। १८ ।।
शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह ।।
सनत्कुमारो योगीशश्शापन्दण्डकरं ददन् ।। १९ ।।
सनत्कुमार उवाच ।।
यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः ।।
अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम् ।। 2.3.2.२० ।।
अभ्युत्थानं कृतं नो यन्नमस्कारोपि गर्वतः ।।
मोहिता नरभावत्वात्स्वर्गाद्दूरा भवन्तु हि ।। २१ ।।
नरस्त्रियः सम्भवन्तु तिस्रोऽपि ज्ञानमोहिताः ।।
स्वकर्मणः प्रभणावे लभध्वं फलमीदृशम् ।। २२ ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् ।।
पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः ।। २३ ।।
पितृतनया ऊचुः ।।
मुनिवर्य्य दयासिन्धो प्रसन्नो भव चाधुना ।।
त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः ।। २४ ।।
प्राप्तं च तत्फलं विप्र न ते दोषो महामुने ।।
अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिम्पुनः ।। २५ ।।
ब्रह्मोवाच ।।
श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा ।।
शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया ।। २६ ।।
सनत्कुमार उवाच ।।
पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ।।
वचनं मम शोकघ्नं सुखदं सर्वदैव वः ।। २७ ।।
विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी ।।
ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती ।। २८ ।।
धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ।।
तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति ।। २९ ।।
वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ।।।
भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः ।। 2.3.2.३० ।।
मेनका योगिनी पत्या पार्वत्याश्च वरेण च ।।
तेन देहेन कैलासं गमिष्यति परम्पदम् ।। ३१ ।।
धन्या च सीतया सीरध्वजो जनकवंशजः ।।
जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति ।। ३२ ।।
कलावती वृषभानस्य कौतुकात्कन्यया सह ।।
जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः ।। ३३ ।।
विना विपत्तिं महिमा केषां कुत्र भविष्यति ।।
सुकर्मिणां गते दुःखे प्रभवेद्दुर्लभं सुखम् ।। ३४ ।।
यूयं पितॄणां तनयास्सर्वास्स्वर्गविलासिकाः ।।
कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात् ।। ३५ ।।
इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः ।।
शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम् ।। ३६ ।।
अपरं शृणुत प्रीत्या मद्वचस्सुखदं सदा ।।
धन्या यूयं शिवप्रीता मान्याः पूज्या ह्यभीक्ष्णशः ।। ३७ ।।
मेनायास्तनया देवी पार्वती जगदम्बिका ।।
भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुस्सहम् ।। ३८ ।।
धन्या सुता स्मृता सीता रामपत्नी भविष्यति ।।
लौकिकाचारमाश्रित्य रामेण विहरिष्यति ।। ३९ ।।
कलावतीसुता राधा साक्षाद्गोलोकवासिनी ।।
गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति ।।2.3.2.४० ।।
ब्रह्मोवाच ।। इत्थमाभाष्य स मुनिर्भ्रातृभिस्सह संस्तुतः ।।
सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत् ।। ४१ ।।
तिस्रो भगिन्यस्तास्तात पितॄणां मानसीः सुताः ।।
गतपापास्सुखं प्राप्य स्वधाम प्रययुर्द्रुतम् ।।४२।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।