शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ३४

।। वसिष्ठ उवाच ।।
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वर ।।
इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि।।१।।
अनरण्यो नृपश्रेष्ठस्स प्तद्वीपमहीपतिः ।।
शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ।।२।।
भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ।।
न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ।।३।।
बभूवश्शतपुत्राश्च राज्ञस्तस्य हिमालय ।।
कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ।। ४ ।।
यस्स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ।।
नृपस्य तस्य तस्यां हि बभूव नगसत्तम ।।५।।
प्राणाधिकाः प्रियतमा महिष्यस्सर्वयोषितः ।।
नृपस्य पत्न्यः पञ्चासन्सर्वास्सौभाग्यसंयुता ।। ६ ।।
सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ।।
पत्रं प्रस्थापयामास सुवरान यनायसः ।। ७ ।।
एकदा पिप्पलादर्षिर्गर्न्तुं स्वाश्रममुत्सुकः ।।
तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ।।८।।
स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे ।।
विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ।। ९।।
दृष्ट्वा तं मुनिशार्दूलः सकामः संबभूव सः ।।
तपत्स्वदत्तचित्तश्चाचिंतयद्दारसंग्रहम् ।। 2.3.34.१० ।।
एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः।।
कियत्कालो गतस्तत्र कामोन्मथितचेतसः ।।११।।
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।।
ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ।।१२।।
केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ।।
जना निवेदयांचक्रुर्नत्वा शापनियन्त्रिताः ।।१३।।
जना ऊचुः ।।
अनरण्यसुतेयं वै पद्मा नाम रमापरा।।
वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ।। १४ ।।
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ।।
चुक्षोभातीव मनसि तल्लिप्सुर भवच्च सः ।। १५ ।।
मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ।।
जगाम कामी भिक्षार्थमनरण्यसभां गिरे ।। १६ ।।
राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ।।
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।।१७।।
कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ।।
मौनी बभूव नृपतिः किञ्चिनिर्वक्तुमक्षमः ।। १८ ।।
मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ।।
अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ।। १९ ।।
सर्वे बभूववुराच्छन्ना गणास्तत्तेजसा मुने ।।
रुरोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ।। 2.3.34.२० ।।
महिष्यो रुरुदुस्सर्वा इतिकर्त्तव्यताक्षमाः ।।
मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ।। २१ ।।
बभूवुस्तनयास्सर्वे शोकाकुलि तमानसाः ।।
सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ।। २२ ।।
एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ।।
पुरोहितश्च मतिमानागतो नृपसन्निधिम् ।।२३।।
राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरः ।।
सर्वं निवेदयांचक्रे पप्रच्छोचितमाशु तत् ।।२४।।
अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ।।
अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ।। २५ ।।
शोकाकुलाश्च महिषीर्नृपबालाँश्च कन्यकाम् ।।
उत्तमा नीतिमादृत्य सर्वेषां हितकारिणीम् ।।२६।।
गुरुपुरोधसावूचतुः।।
शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ।।
मा शुचः सपरीवारश्शास्त्रे कुरु मतिं सतीम् ।।२७।।
अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप ।।
पात्राय विप्रायान्यस्मै कस्मै चिद्वा विशेषतः ।। २८ ।।
सत्पात्रं ब्राह्मणादन्यन्न पश्यावो जगत्त्रये ।।
सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ।। २९ ।।
राजन्नेकनिमित्तेन सर्वसंपद्विनश्यति ।।
सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ।। 2.3.34.३० ।।
वसिष्ठ उवाच ।।
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ।।
कन्यां सालंकृतां कृत्वा मुनीन्द्राय ददौ किल ।।३१।।
कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे ।।
पद्मां पद्मोपमां तां वै मुदितस्स्वालयं ययौ ।। ३२ ।।
राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् ।।
ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ।।३३।।
तद्भार्य्यापि वनं याते प्राणनाथे तदा गिरे ।।
भर्तुश्च दुहितुश्शोकात्प्राणांस्तत्याज सुन्दरी ।। ३४ ।।
पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना ।।
शुशुचुः श्वाससंयुक्तं ज्ञात्वा सर्वेपरे जनाः।।३५।।
अनरण्यो वनं गत्वा तपस्तप्त्वाति शंकरम् ।।
समाराध्य ययौ भक्त्या शिवलोकमनामयम् ।।३६।।
नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोथ धार्मिकः ।।
पुत्रवत्पालयामास प्रजा राज्यं चकार ह ।।३७ ।।
इति ते कथितं शैलानरण्यचरितं शुभम् ।।
कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ।। ३८।।
शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ।।
रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ।।३९।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ।।३४।।