शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०३

← अध्यायः ०२ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

शिव उवाच ।।
अयं वै त्रिपुराध्यक्ष पुण्यवान्वर्ततेऽधुना ।।
यत्र पुण्यं प्रवर्तेत न हंतव्यो बुधैः क्वचित् ।।१।।
जानामि देवकष्टं च विबुधास्सकलं महत्।।
दैत्यास्ते प्रबला हंतुमशक्यास्तु सुरासुरैः ।।२।।
पुण्यवंतस्तु ते सर्वे समयास्तारकात्मजाः।।
दुस्साध्यस्तु वधस्तेषां सर्वेषां पुरवासिनाम् ।।३।।
मित्रद्रोहं कथं जानन्करोमि रणकर्कशः ।।
सुहृद्द्रोहे महत्पापं पूर्वमुक्तं स्वयंभुवा ।। ४ ।।
ब्रह्मघ्नं च सुरापे च स्तेये भग्नव्रते तथा ।।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ।। ५ ।।
मम भक्तास्तु ते दैत्या मया वध्या कथं सुराः ।।
विचार्यतां भवद्भिश्च धर्मज्ञैरेव धर्मतः ।। ६ ।।
तावत्ते नैव हंतव्या यावद्भक्तिकृतश्च मे ।।
तथापि विष्णवे देवा निवेद्यं कारणं त्विदम् ।। ७ ।।
सनत्कुमार उवाच ।।
इत्येवं तद्वचः श्रुत्वा देवाश्शक्रपुरोगमाः ।।
न्यवेदयन् द्रुतं सर्वे ब्रह्मणे प्रथमं मुने ।। ८ ।।
ततो विधिं पुरस्कृत्य सर्वे देवास्सवासवाः।।
वैकुंठं प्रययुश्शीघ्रं सर्वे शोभासमन्वितम्।।९।।
तत्र गत्वा हरिं दृष्ट्वा प्रणेमुर्जातसंभ्रमाः।।
तुष्टुवुश्च महाभक्त्या कृतांजलिपुटास्सुराः ।।2.5.3.१०।।
स्वदुःखकारणं सर्वं पूर्ववत्तदनंतरम् ।।
न्यवेदयन्द्रुतं तस्मै विष्णवे प्रभविष्णवे ।। ११ ।।
देवदुःखं ततः श्रुत्वा दत्तं च त्रिपुरालये ।।
ज्ञात्वा व्रतं च तेषां तद्विष्णुर्वचनमब्रवीत् ।।१२।।
विष्णुरुवाच ।।
इदं सत्यं वचश्चैव यत्र धर्मस्सनातनः ।।
तत्र दुःखं न जायेत सूर्ये दृष्टे यथा तमः ।।१३।।
।। सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा देवा दुःखमुपागताः ।।
पुनरूचुस्तथा विष्णुं परिम्लानमुखाम्बुजाः ।। १४ ।।
देवा ऊचुः ।।
कथं चैव प्रकर्त्तव्यं कथं दुःखं निरस्यते।।
कथं भवेम सुखिनः कथं स्थास्यामहे वयम् ।। १५ ।।
कथं धर्मा भविष्यंति त्रिपुरे जीविते सति ।।
देवदुःखप्रदा नूनं सर्वे त्रिपुरवासिनः ।। १६ ।।
किं वा ते त्रिपुरस्येह वधश्चैव विधीयताम् ।।
नोचेदकालिकी देवसंहतिः क्रियतां ध्रुवम् ।। १७ ।। ।।
सनत्कुमार उवाच ।।
इत्युक्त्वा ते तदा देवा दुःखं कृत्वा पुनः पुनः ।।
स्थितिं नैव गतिं ते वै चक्रुर्देववरादिह ।। १८ ।।
तान्वै तथाविधान्दृष्ट्वा हीनान्विनयसंयुतान् ।।
सोपि नारायणः श्रीमांश्चिंतयेच्चेतसा तथा।।१९।।
किं कार्यं देवकार्येषु मया देवसहा यिना ।।
शिवभक्तास्तु ते दैत्यास्तारकस्य सुता इति।।2.5.3.२०।।
इति संचिन्त्य तत्काले विष्णुना प्रभविष्णुना ।।
ततो यज्ञास्स्मृतास्तेन देवकार्यार्थमक्षयाः ।। २१ ।।
तद्विष्णुस्मृतिमात्रेण यज्ञास्ते तत्क्षणं द्रुतम् ।।
आगतास्तत्र यत्रास्ते श्रीपतिः पुरुषोत्तमः ।। २२ ।।
ततो विष्णुं यज्ञपतिं पुराणं पुरुषं हरिम् ।।
प्रणम्य तुष्टुवुस्ते वै कृतांजलिपुटास्तदा ।।२३।।
भगवानपि तान्दृष्ट्वा यज्ञान्प्राह सनातनम् ।।
सनातनस्तदा सेंद्रान्देवानालोक्य चाच्युतः ।। २४ ।।
विष्णुरुवाच ।।
अनेनैव सदा देवा यजध्वं परमेश्वरम् ।।
पुरत्रयविनाशाय जगत्त्रयविभूतये ।।२५।।
सनत्कुमार उवाच।।
अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः ।।
प्रेम्णा ते प्रणतिं कृत्वा यज्ञेशं तेऽस्तुवन्सुराः ।।२६।।
एवं स्तुत्वा ततो देवा अजयन्यज्ञपूरुषम् ।।
यज्ञोक्तेन विधानेन संपूर्णविधयो मुने ।। २७ ।।
ततस्तस्माद्यज्ञकुंडात्समुत्पेतुस्सहस्रशः ।।
भूतसंघा महाकायाः शूलशक्तिगदायुधाः ।।२८।।
ददृशुस्ते सुरास्तान् वै भूतसंघान्सहस्रशः ।।
शूल शक्तिगदाहस्तान्दण्डचापशिलायुधान्।।२९।।
नानाप्रहरणोपेतान् नानावेषधराँस्तथा।।
कालाग्निरुद्रसदृशान्कालसूर्योपमाँस्तदा।।2.5.3.३०।।
दृष्ट्वा तानब्रवीद्विष्णुः प्रणिपत्य पुरःस्थितान् ।।
भूतान्यज्ञपतिः श्रीमानुद्राज्ञाप्रतिपालकः ।। ३१ ।।
विष्णुरुवाच ।।
भूताः शृणुत मद्वाक्यं देवकार्यार्थमुद्यताः ।।
गच्छन्तु त्रिपुरं सद्यस्सर्वे हि बलवत्तराः ।। ३२ ।।
गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्यपुरत्रयम् ।।
पुनर्यथागता भूतागंतुमर्हथ भूतये ।।३३।।
सनत्कुमार उवाच ।।
तच्छ्रुत्वा भगवद्वाक्यं ततो भूतगणाश्च ते ।।
प्रणम्य देवदेवं तं ययुर्दैत्यपुरत्रयम् ।।३४।।
गत्वा तत्प्रविशंतश्च त्रिपुराधिपतेजसि ।।
भस्मसादभवन्सद्यश्शलभा इव पावके ।।३५।।
अवशिष्टाश्च ये केचित्पलायनपरायणाः ।।
निस्सृत्यारं समायाता हरेर्निकटमाकुलाः ।।३६।।
तान्दृष्ट्वा स हरिः श्रुत्वा तच्च वृत्तमशेषतः।।
चिंतयामास भगवान्मनसा पुरुषोत्तमः ।। ३७ ।।
किं कृत्यमधुना कार्यमिति संतप्तमानसः ।।
संतप्तानमरान्सर्वानाज्ञाय च सवासवान् ।। ३८ ।।
कथं तेषां च दैत्यानां बलाद्धत्वा पुरत्रयम् ।।
देवकार्यं करिष्यामीत्यासीच्चिंतासमाकुलः ।।३९।।
नाशोऽभिचारतो नास्ति धर्मिष्ठानां न संशयः ।।
इति प्राह स्वयं चेशः श्रुत्याचारप्रमाणकृत् ।। 2.5.3.४० ।।
दैत्याश्च ते हि धर्मिष्ठास्सर्वे त्रिपुरवासिनः ।।
तस्मादवध्यतां प्राप्ता नान्यथा सुरपुंगवाः ।।४१।।
कृत्वा तु सुमहत्पापं रुद्रमभ्यर्चयंति ते ।।
मुच्यंते पातकैः सर्वैः पद्मपत्रमिवांभसा ।। ४२ ।।
रुद्राभ्यर्चनतो देवाः सर्वे कामा भवंति हि ।।
नानोपभोगसंपत्तिर्वश्यतां याति वै भुवि ।। ४३ ।।
तस्मात्तद्भोगिनो दैत्या लिंगार्चनपरायणाः।।
अनेकविधसंपत्तेर्मोक्षस्यापि परत्र च ।।४४।।
ततः कृत्वा धर्मविघ्नं तेषामेवात्ममायया ।।
दैत्यानां देवकार्यार्थं हरिष्ये त्रिपुरं क्षणात् ।।४५।।
विचार्येत्थं ततस्तेषां भगवान्पुरुषोत्तमः ।।
कर्तुं व्यवस्थितः पश्चाद्धर्मविघ्नं सुरारिणाम् ।।४६।।
यावच्च वेद धर्मास्तु यावद्वै शंकरार्चनम् ।।
यावच्च शुचिकृत्यादि तावन्नाशो भवेन्न हि ।। ४७।।
तस्मादेवं प्रकर्तव्यं वेदधर्मस्ततो व्रजेत् ।।
त्यक्तलिंगार्चना दैत्या भविष्यंति न संशयः ।। ४८ ।।
इति निश्चित्य वै विष्णुर्विघ्नार्थमकरोत्तदा ।।
तेषां धर्मस्य दैत्यानामुपायं श्रुति खण्डनम् ।। ४९ ।।
तदैवोवाच देवान्स विष्णुर्देवसहायकृत् ।।
शिवाज्ञया शिवेनैवाज्ञप्तस्त्रैलोक्यरक्षणे ।। 2.5.3.५० ।।
।। विष्णुरुवाच ।।
हे देवास्सकला यूयं गच्छत स्वगृहान्ध्रुवम् ।।
देवकार्यं करिष्यामि यथामति न संशयः ।।५१ ।।
तान्रुद्राद्विमुखान्नूनं करिष्यामि सुयत्नतः ।।
स्वभक्तिरहिताञ्ज्ञात्वा तान्करिष्यति भस्मसात् ।। ५२ ।।
।। सनत्कुमार उवाच ।।
तदाज्ञां शिरसाधायश्वासितास्तेऽमरा मुने ।।
स्वस्वधामानि विश्वस्ता ययुर्ब्रह्मापि मोदिताः ।। ५३ ।।
ततश्चैवाकरोद्विष्णुर्देवार्थं हितमुत्तमम् ।।
तदेव श्रूयतां सम्यक्सर्वपापप्रणाशनम् ।।५४।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।