शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३८

← अध्यायः ३७ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →

ऋषय ऊचुः ।।
धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ।।
यच्छ्रावयसि नस्तात महेश्वरकथां शुभाम् ।। १ ।।
बहुभिश्चर्षिभि स्सूत श्रुतं यद्यपि वस्तु सत् ।।
सन्देहो न मतोऽस्माकं तदेतत्कथयामि ते ।।२।।
केन व्रतेन सन्तुष्टः शिवो यच्छति सत्सुखम् ।।
कुशलश्शिवकृत्ये त्वं तस्मात्पृच्छामहे वयम् ।। ३ ।।
भुक्तिर्मुक्तिश्च लभ्येत भक्तैर्येन व्रतेन वै ।।
तद्वद त्वं विशेषेण व्यासशिष्य नमोऽस्तु ते ।।४।।
सूत उवाच ।।
सम्यक्पृष्टमृषिश्रेष्ठा भवद्भिः करुणात्मभिः ।।
स्मृत्वा शिवपदांभोजं कथयामि यथाश्रुतम् ।। ५ ।।
यथा भवद्भिः पृच्छेत तथा पृष्टं हि वेधसा ।।
हरिणा शिवया चैव तथा वै शंकरं प्रति ।। ६ ।।
कस्मिंश्चित्समये तैस्तु पृष्टं च परमात्मने ।।
केन व्रतेन सन्तुष्टो भुक्तिं मुक्तिं च यच्छसि ।। ७ ।।
इति पृष्टस्तदा तैस्तु हरिणा तेन वै तदा ।।
तदहं कथयाम्यद्य शृण्वतां पापहारकम् ।। ८
।। शिव उवाच ।।
भूरि व्रतानि मे सन्ति भुक्तिमुक्तिप्रदानि च ।।
मुख्यानि तत्र ज्ञेयानि दशसंख्यानि तानि वै ।। ९ ।।
दश शैवव्रतान्याहुर्जाबालश्रुतिपारगाः ।।
तानि व्रतानि यत्नेन कार्याण्येव द्विजैस्सदा ।। 4.38.१० ।।
प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ।।
कालाष्टम्यां विशेषेण हरे त्याज्यं हि भोजनम् ।। ११ ।।
एकादश्यां सितायां तु त्याज्यं विष्णो हि भोजनम् ।।
असितायां तु भोक्तव्यं नक्तमभ्यर्च्य मां हरे ।। १२ ।।
त्रयोदश्यां सितायां तु कर्तव्यं निशि भोजनम् ।।
असितायां तु भूतायां तत्र कार्यं शिवव्रतैः ।।१३।।
निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ।।
उभयोः पक्षयोर्विष्णो सर्वस्मिञ्छिव तत्परैः ।।१४।।
व्रतेष्वेतेषु सर्वेषु शैवा भोज्याः प्रयत्नतः ।।
यथाशक्ति द्विजश्रेष्ठा व्रतसंपूर्तिहेतवे ।।१५।।
व्रतान्येतानि नियमात्कर्तव्यानि द्विजन्मभिः ।।
व्रतान्येतानि तु त्यक्त्वा जायन्ते तस्करा द्विजाः ।। १६ ।।
मुक्तिमार्गप्रवीणैश्च कर्तव्यं नियमादिति ।।
मुक्तेस्तु प्रापकं चैव चतुष्टयमुदाहृतम् ।। १७ ।।
शिवार्चनं रुद्रजपं उपवासश्शिवालये ।।
वाराणस्यां च मरणं मुक्तिरेषा सनातनी ।। १८ ।।
अष्टमी सोमवारे च कृष्णपक्षे चतुर्दशी।।
शिवतुष्टिकरं चैतन्नात्र कार्या विचारणा।।१९।।
चतुर्ष्वपि बलिष्ठं हि शिवरात्रिव्रतं हरे।।
तस्मात्तदेव कर्तव्यं भुक्तिमुक्तिफलेप्सुभिः।।4.38.२०।।
एतस्माच्च मतादन्यन्नास्ति नृणां हितावहम्।।
एतद्व्रतन्तु सर्वेषां धर्मसाधनमुत्तमम्।।२१।।
निष्कामानां सकामानां सर्वेषां च नृणान्तथा।।
वर्णानामाश्रमाणां च स्त्रीबालानां तथा हरे ।।२२।।
दासानां दासिकानां च देवादीनां तथैव च।।
शरीरिणां च सर्वेषां हितमेतद्व्रतं वरम् ।।२३।।
माघस्य ह्यसिते पक्षे विशिष्टा सातिकीर्तिता ।।
निशीथव्यापिनी ग्राह्या हत्याकोटिविनाशिनी ।।२४।।
तद्दिने चैव यत्कार्यं प्रातरारभ्य केशव ।।
श्रूयतान्तन्मनो दत्त्वा सुप्रीत्या कथयामि ते ।। २५ ।।
प्रातरुत्थाय मेधावी परमानन्दसंयुतः ।।
समाचरेन्नित्यकृत्यं स्नानादिकमतन्द्रितः ।। २६ ।।
शिवालये ततो गत्वा पूजयित्वा यथाविधि ।।
नमस्कृत्य शिवं पश्चात्संकल्पं सम्यगाचरेत् ।। २७ ।।
देवदेव महादेव नीलकण्ठ नमोऽस्तु ते ।।
कर्तुमिच्छाम्यहं देव शिवरात्रिव्रतं तव ।। २८ ।।
तव प्रभावाद्देवेश निर्विघ्नेन भवेदिति ।।
कामाद्याः शत्रवो मां वै पीडां कुर्वन्तु नैव हि।।२९।।
एवं संकल्पमास्थाय पूजाद्रव्यं समाहरेत्।।
सुस्थले चैव यल्लिंगं प्रसिद्धं चागमेषु वै।।4.38.३०।।
रात्रौ तत्र स्वयं गत्वा संपाद्य विधिमुत्तमम्।।
शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे
।।३१।। निधाय चैव तद्द्रव्यं पूजार्थं शिवसन्निधौ ।।
पुनः स्नायात्तदा तत्र विधिपूर्वं नरोत्तमः ।। ३२ ।।
परिधाय शुभं वस्त्रमन्तर्वासश्शुभन्तथा।।
आचम्य च त्रिवारं हि पूजारंभं समाचरेत् ।।३३।।
यस्य मंत्रस्य यद्द्रव्यं तेन पूजां समाचरेत्।।
अमंत्रकं न कर्तव्यं पूजनं तु हरस्य च ।।३४।।
गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितः ।।
पूजनं प्रथमे यामे कृत्वा मंत्रं जपेद्बुधः ।।३५।।
पार्थिवं च तदा श्रेष्ठं विदध्यान्मंत्रवान्यदि ।।
कृतनित्यक्रियः पश्चात्पार्थिवं च समर्चयेत् ।।३६।।
प्रथमं पार्थिवं कृत्वा पश्चात्स्थापनमाचरेत् ।।
स्तोत्रैर्नानाविधैर्देवं तोषयेद्वृषभध्वजम् ।।३७।।
माहात्म्यं व्रतसंभूतं पठितव्यं सुधीमता ।।
श्रोतव्यं भक्तवर्येण व्रतसम्पूर्तिकाम्यया ।।३८।।
चतुर्ष्वपि च यामेषु मूर्तीनां च चतुष्टयम् ।।
कृत्वावाहनपूर्वं हि विसर्गावधि वै क्रमात् ।। ३९ ।।
कार्यं जागरणं प्रीत्या महोत्सव समन्वितम् ।।
प्रातः स्नात्वा पुनस्तत्र स्थापयेत्पूजयेच्छिवम् ।।4.38.४०।।
ततः संप्रार्थयेच्छंभुं नतस्कन्धः कृताञ्जलिः ।।
कृतसम्पूर्ण व्रतको नत्वा तं च पुनः पुनः ।। ४१ ।।
नियमो यो महादेव कृतश्चैव त्वदाज्ञया ।।
विसृज्यते मया स्वामिन्व्रतं जातमनुत्तमम् ।। ४२ ।।
व्रतेनानेन देवेश यथाशक्तिकृतेन च ।।
सन्तुष्टो भव शर्वाद्य कृपां कुरु ममोपरि ।। ४३ ।।
पुष्पाञ्जलिं शिवे दत्त्वा दद्याद्दानं यथाविधि ।।
नमस्कृत्य शिवायैव नियमं तं विसर्जयेत् ।। ४४।।
यथाशक्ति द्विजाञ्छैवान्यतिनश्च विशेषतः ।।
भोजयित्वा सुसन्तोष्य स्वयं भोजनमाचरेत् ।। ४५ ।।
यामेयामे यथा पूजा कार्या भक्तवरैर्हरे ।।
शिवरात्रौ विशेषेण तामहं कथयामि ते ।।।४६।।
प्रथमे चैव यामे च स्थापितं पार्थिवं हरे ।।
पूजयेत्परया भक्त्या सूपचारैरनेकशः ।। ४७ ।।
पंचद्रव्यैश्च प्रथमं पूजनीयो हरस्सदा ।।
तस्य तस्य च मन्त्रेण पृथग्द्रव्यं समर्पयेत् ।।४८।।
तच्च द्रव्यं समर्प्यैव जलधारां ददेत वै ।।
पश्चाच्च जलधाराभिर्द्रव्याणुत्तारयेद्बुधः ।। ४९ ।।
शतमष्टोत्तरं मन्त्रं पठित्वा जलधारया ।।
पूजयेच्च शिवं तत्र निर्गुणं गुणरूपिणम् ।। 4.38.५० ।।
गुरुदत्तेन मंत्रेण पूजयेद्वृषभध्जम्।।
अन्यथा नाममंत्रेण पूजयेद्वै सदाशिवम् ।।५१।।
चन्दनेन विचित्रेण तण्डुलैश्चाप्यखण्डितैः ।।
कृष्णैश्चैव तिलैः पूजा कार्या शंभोः परात्मनः ।।५२।।
पुष्पैश्च शतपत्रैश्च करवीरैस्तथा पुनः ।।
अष्टभिर्नाममंत्रैश्चार्पयेत्पुष्पाणि शंकरे ।। ५३ ।।
भवः शर्वस्तथा रुद्रः पुनः पशुपतिस्तथा ।।
उग्रो महांस्तथा भीम ईशान इति तानि वै ।। ५४ ।।
श्रीपूर्वैश्च चतुर्थ्यंतैर्नामभिः पूजयेच्छिवम् ।।
पश्चाद्धूपं च दीपं च नैवेद्यं च ततः परम् ।। ५५ ।।
आद्ये यामे च नैवेद्यं पक्वान्नं कारयेद्बुधः ।।
अर्घं च श्रीफलं दत्त्वा ताम्बूलं च निवेदयेत् ।। ५६ ।।
नमस्कारं ततो ध्यानं जपः प्रोक्तो गुरोर्मनोः ।।
अन्यथा पंचवर्णेन तोषयेत्तेन शंकरम् ।। ५७ ।।
धेनुमुद्रां प्रदर्श्याथ सुजलैस्तर्पणं चरेत् ।।
पंचब्राह्मणभोजं च कल्पयेद्वै यथाबलम् ।। ५८ ।।
महोत्सवश्च कर्तव्यो यावद्यामो भवेदिह ।।
ततः पूजाफलं तस्मै निवेद्य च विसर्जयेत् ।।५९।।
पुनर्द्वितीये यामे च संकल्पं सुसमा चरेत् ।।
अथवैकदैव संकल्प्य कुर्यात्पूजां तथाविधाम् ।।4.38.६०।।
द्रव्यैः पूर्वैस्तथा पूजां कृत्वा धारां समर्पयेत्।।
पूर्वतो द्विगुणं मंत्रं समुच्चार्यार्चयेच्छिवम् ।। ६१ ।।
पूर्वैस्तिलयवैश्चाथ कमलैः पूजयेच्छिवम् ।।
बिल्वपत्रैर्विशेषेण पूजयेत्परमेश्वरम् ।।६२।।
अर्घ्यं च बीजपूरेण नैवेद्यं पायसन्तथा ।।
मंत्रावृत्तिस्तु द्विगुणा पूर्वतोऽपि जनार्दन ।। ६३ ।।
ततश्च ब्राह्मणानां हि भोज्यो संकल्पमाचरेत् ।।
अन्यत्सर्वं तथा कुर्याद्यावच्च द्वितयावधि ।।६४।।
यामे प्राप्ते तृतीये च पूर्ववत्पूजनं चरेत्।।
यवस्थाने च गोधूमाः पुष्पाण्यर्कभवानि च ।।६५।।
धूपैश्च विविधैस्तत्र दीपैर्नानाविधैरपि ।।
नैवेद्यापूपकैर्विष्णो शाकैर्नानाविधैरपि ।। ६६ ।।
कृत्वैव चाथ कर्पूरैरारार्तिक विधिं चरेत ।
अर्घ्यं सदाडिमं दद्याद्द्विगुणं जपमाचरेत् ।। ६७ ।।
ततश्च ब्रह्मभोजस्य संकल्पं च सदक्षिणम्।।
उत्सवं पूर्ववत्कुर्या द्यावद्यामावधिर्भवेत् ।। ६८ ।।
यामे चतुर्थे संप्राते कुर्यात्तस्य विसर्जनम् ।।
प्रयोगादि पुनः कृत्वा पूजां विधिवदाचरेत् ।।६९।।
माषैः प्रियंगुभिर्मुद्गैस्सप्तधान्यैस्तथाथवा ।।
शंखीपुष्पैर्बिल्वपत्रैः पूजयेत्परमेश्वरम् ।। 4.38.७० ।।
नैवेद्यं तत्र दद्याद्वै मधुरैर्विविधैरपि।।
अथवा चैव माषान्नैस्तोषयेच्च सदाशिवम् ।।७१।।
अर्घं दद्यात्कदल्याश्च फलेनैवाथवा हरे ।।
विविधैश्च फलैश्चैव दद्यादर्घ्यं शिवाय च ।। ७२ ।।
पूर्वतो द्विगुणं कुर्यान्मंत्रजापं नरोत्तमः ।।
संकल्पं ब्रह्मभोजस्य यथाशक्ति चरेद्बुधः ।।७३।।
गीतैर्वाद्यैस्तथा नृत्यैर्नयेत्कालं च भक्तितः ।।
महोत्सवैर्भक्तजनैर्यावत्स्यादरुणोदयः ।। ७४ ।।
उदये च तथा जाते पुनस्स्नात्वार्चयेच्छिवम्।।
नानापूजोपहारैश्च स्वाभिषेकमथाचरेत् ।।७५।।
नानाविधानि दानानि भोज्यं च विविधन्तथा ।।
ब्राह्मणानां यतीनां च कर्तव्यं यामसंख्यया ।। ७६ ।।
शंकराय नमस्कृत्य पुष्पाञ्जलिमथाचरेत् ।।
प्रार्थयेत्सुस्तुतिं कृत्वा मन्त्रैरेतैर्विचक्षणः ।। ७७ ।।
तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।।
कृपानिधे इति ज्ञात्वा यथा योग्यं तथा कुरु ।। ७८ ।।
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।।
कृपानिधित्वाज्ज्ञात्वैव भूतनाथ प्रसीद मे ।।७९।।
अनेनैवोपवासेन यज्जातं फलमेव च ।।
तेनैव प्रीयतां देवः शंकरः सुखदायकः।।4.38.८०।।
कुले मम महादेव भजनं तेऽस्तु सर्वदा ।।
माभूत्तस्य कुले जन्म यत्र त्वं नहि देवता ।।८१।।
पुष्पांजलिं समर्प्यैवं तिलकाशिष एव च।।
गृह्णीयाद्ब्राह्मणेभ्यश्च ततश्शंभुं विसर्जयेत् ।।८२।।
एवं व्रतं कृतं येन तस्माद्दूरो हरो न हि ।।
न शक्यते फलं वक्तुं नादेयं विद्यते मम ।। ८३ ।।
अनायासतया चेद्वै कृतं व्रतमिदम्परम् ।।
तस्य वै मुक्तिबीजं च जातं नात्र विचारणा ।।८४।।
प्रतिमासं व्रतं चैव कर्तव्यं भक्तितो नरैः ।।
उद्यापनविधिं पश्चात्कृत्वा सांगफलं लभेत् ।।८५।।
व्रतस्य करणान्नूनं शिवोऽहं सर्वदुःखहा ।।
दद्मि भुक्तिं च मुक्तिं च सर्वं वै वाञ्छितं फलम् ।।८६।।
सूत उवाच ।।
इति शिववचनं निशम्य विष्णुर्हिततरमद्भुतमाजगाम धाम ।।
तदनु व्रतमुत्तमं जनेषु समचरदात्महितेषु चैतदेव ।। ८७ ।।
कदाचिन्नारदायाथ शिवरात्रिव्रतन्त्विदम् ।।
भुक्तिमुक्तिप्रदं दिव्यं कथयामास केशवः ।। ८८ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणंनामाष्टत्रिंशोऽध्यायः।३८।।