शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०५

← अध्यायः ०४ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

ईश्वर उवाच ।।
परीक्ष्य विधिवद्भूमिं गंधवर्णरसादिभिः ।।
मनोभिलषिते तत्र वितानवितताम्बरे ।। १ ।।
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ।।
अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत् ।। २ ।।
तालपत्रं समादाय तत्समायामविस्तरम्।।
तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम्।।३।।
तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ।।
तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम् ।। ४ ।।
प्राक्प्रत्यग्दक्षिणोदक् च चतुर्दिशि निपातयेत् ।।
सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम् ।। ५ ।।
कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका।।
कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते।।६।।
दलानि श्वेतवर्णानि दलाष्टकमिहोच्यते ।। ।।
दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् ।।
पीतरूपां कर्णिकां च कृत्वा रक्तं च वृत्तकम् ।।७।।
वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि ।।
रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत्।।८।।
कर्णिकायां लिखेद्यंत्रं प्रणवार्थप्रकाशकम् ।।
अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः ।। ९ ।।
तदुपर्य्यमरेशं च महाकालं च मध्यतः ।।
तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत् ।। 6.5.१० ।।
श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ।।
अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ।। ११ ।।
कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ।।
एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत् ।।१२।।
तदुत्थेनैव नादेन विद्यादीशानमीश्वरि ।।
तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ।। १३ ।।
कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ।।
शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः ।।१४।।
आपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ।।
ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत् ।। १५ ।।
आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके ।।
अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम् ।। १६ ।।
हकारं विलिखेन्मध्ये विन्दुयुक्तं समाहितः ।।
पद्मस्य नैर्ऋते कोष्ठे चतुरस्रन्तदा लिखेत्।।१७।।
पद्ममष्टदलं रक्तं पीतकिंजल्ककर्णिकम् ।।।
शवर्गस्य तृतीयन्तु षष्ठस्वरसमन्वितम् ।।१८।।
चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।।
एतद्बीजवरं भद्रे पद्ममध्ये समालिखेत्।। ।। १९ ।।
पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् ।।
कवर्गस्य तृतीयं तु पंचमस्वरसंयुतम् ।। 6.5.२० ।।
विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ।।
तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात् ।। २१ ।।
कोष्ठानि पंच गृह्रीयाद्गिरिराजसुते शिवे ।।
मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम्।।२२।।
दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः।।
दलबाह्ये तु कृष्णेन रंध्राणि परिपूरयेत्।।२३।।
आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत्।।
पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत्।।२४।।
रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः।।
श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ।।२५।।
चतुरस्रं क्रमात्तेषु लिखेद्बीजचतुष्टयम्।।
पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे ।।२६।।
उकारमुत्तरे रक्तं मकारं पश्चिमे ततः।।
अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम्।।२७।।
सर्वोर्द्ध्वपंक्त्यधः पंक्तौ समारभ्य च सुन्दरि।।
पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम् ।।२८।।
तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् ।।
अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने ।।२९।।
एवन्दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि।।
तद्बाह्यपंक्तौ पूर्वादिमध्यमान्तं विचित्रयेत् ।।6.5.३०।।
पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् ।।
आग्रेय्यादि समारभ्य रक्तं श्यामं सितं प्रिये ।। ३१ ।।
रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् ।।
दक्षिणाद्यं महेशानि पूर्वावधि समीरितम् ।। ३२ ।।
नैर्ऋताद्यन्तु विज्ञेयमाग्नेयावधि चेश्वरि ।।
वारुणं तु समारभ्य दक्षिणावधि चेरितम।।३३।।
वायव्याद्यं महादेवि नैर्ऋतावधि चेरितम् ।।
सोमार्थं परमेशानि वारुणावधि चेरितम् ।।३४।।
ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके ।।
इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति ।।३५।।
एवं मण्डलमालिख्य नियतात्मा यतिस्स्वतः ।।
सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः ।। ३६ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पंचमोऽध्यायः ।। ५ ।।