शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०७

उपमन्युरुवाच
शक्तिस्स्वाभविकी तस्य विद्या विश्वविलक्षणा ॥ ७.२,७.१
एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ ७.२,७.१
अनंताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ॥ ७.२,७.२
मायाद्याश्चाभवन्वह्नोर्विस्फुलिंगा यथा तथा ॥ ७.२,७.२
सदाशिवेश्वराद्या हि विद्या ऽविद्येश्वरादयः ॥ ७.२,७.३
अभवन्पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ७.२,७.३
महदादिविशेषांतास्त्वजाद्याश्चापि मूर्तयः ॥ ७.२,७.४
यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ७.२,७.४
सा शक्तिस्सर्वगा सूक्ष्मा प्रबोधानंदरूपिणी ॥ ७.२,७.५
शक्तिमानुच्यते देवश्शिवश्शीतांशुभूषणः ॥ ७.२,७.५
वेद्यश्शिवश्शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ॥ ७.२,७.६
धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ७.२,७.६
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ॥ ७.२,७.७
शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७.२,७.७
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ॥ ७.२,७.८
असच्च सच्च यत्किंचित्तया सर्वमिदं ततम् ॥ ७.२,७.८
सा देवी मायया सर्वं ब्रह्मांडं सचराचरम् ॥ ७.२,७.९
मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ७.२,७.९
अनया सह सर्वेशः सप्तविंशप्रकारया ॥ ७.२,७.१०
विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते ॥ ७.२,७.१०
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ॥ ७.२,७.११
संशयाविष्टमनसो विस्मृशंति यथातथम् ॥ ७.२,७.११
किं कारणं कुतो जाता जीवामः केन वा वयम् ॥ ७.२,७.१२
कुत्रास्माकं संप्रतिष्ठा केन वाधिष्ठिता वयम् ॥ ७.२,७.१२
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ॥ ७.२,७.१३
अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ॥ ७.२,७.१३
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ॥ ७.२,७.१४
भूतानि योनिः पुरुषो योगी चैषां परो ऽथ वा ॥ ७.२,७.१४
अचेतनत्वात्कालादेश्चेतनत्वेपि चात्मनः ॥ ७.२,७.१५
सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ ७.२,७.१५
तद्ध्यानयोगानुगतां प्रपश्यञ्छक्तिमैश्वरीम् ॥ ७.२,७.१६
पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ ७.२,७.१६
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ॥ ७.२,७.१७
शक्तिमंतं महादेवमपश्यन्दिव्यचक्षुषा ॥ ७.२,७.१७
यः कारणान्यशेषाणि कालात्मसहितानि च ॥ ७.२,७.१८
अप्रमेयो ऽनया शक्त्या सकलं यो ऽधितिष्ठति ॥ ७.२,७.१८
ततः प्रसादयोगेन योगेन परमेण च ॥ ७.२,७.१९
दृष्टेन भक्तियोगेन दिव्यः गतिमवाप्नुयुः ॥ ७.२,७.१९
तस्मात्सह तथा शक्त्या हृदि पश्यंति ये शिवम् ॥ ७.२,७.२०
तेषां शाश्वतिकी शांतिर्नैतरेषामिति श्रुतिः ॥ ७.२,७.२०
न हि शक्तिमतश्शक्त्या विप्रयोगो ऽस्ति जातुचित् ॥ ७.२,७.२१
तस्माच्छक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ ७.२,७.२१
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ॥ ७.२,७.२२
प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ ७.२,७.२२
देवो वा दानवो वापि पशुर्वा विहगो ऽपि वा ॥ ७.२,७.२३
कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ ७.२,७.२३
गर्भस्थो जायमानो वा बालो वा तरुणो.पि वा ॥ ७.२,७.२४
वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ ७.२,७.२४
पतितो वापि धर्मात्मा पंडितो मूढ एव वा ॥ ७.२,७.२५
प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ ७.२,७.२५
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ ७.२,७.२६
प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ ७.२,७.२६
प्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ ७.२,७.२७
अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ ७.२,७.२७
प्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ ७.२,७.२८
नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ ७.२,७.२८
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ ७.२,७.२९
विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ ७.२,७.२९
प्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ ७.२,७.३०
अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ७.२,७.३०
तपसा विविधैश्शैवैर्धर्मैस्संयुज्यते नरः ॥ ७.२,७.३१
तत्र योगे तदभ्यासस्ततो भक्तिः परा भवेत् ॥ ७.२,७.३१
परया च तया भक्त्या प्रसादो लभ्यते परः ॥ ७.२,७.३२
प्रसादात्सर्वपाशेभ्यो मुक्तिर्मुक्तस्य निर्वृतिः ॥ ७.२,७.३२
अल्पभावो ऽपि यो मर्त्यस्सो ऽपि जन्मत्रयात्परम् ॥ ७.२,७.३३
नयोनियंत्रपीडायै भवेन्नैवात्र संशयः ॥ ७.२,७.३३
सांगा ऽनंगा च या सेवा सा भक्तिरिति कथ्यते ॥ ७.२,७.३४
सा पुनर्भिद्यते त्रेधा मनोवाक्कायसाधनैः ॥ ७.२,७.३४
शिवरूपादिचिंता या सा सेवा मानसी स्मृता ॥ ७.२,७.३५
जपादिर्वाचिकी सेवा कर्मपूजादि कायिकी ॥ ७.२,७.३५
सेयं त्रिसाधना सेवा शिवधर्मश्च कथ्यते ॥ ७.२,७.३६
स तु पञ्चविधः प्रोक्तः शिवेन परमात्मना ॥ ७.२,७.३६
तपः कर्म जपो ध्यानं ज्ञानं चेति समासतः ॥ ७.२,७.३७
कर्मलिङ्गार्चनाद्यं च तपश्चान्द्रायणादिकम् ॥ ७.२,७.३७
जपस्त्रिधा शिवाभ्यासश्चिन्ता ध्यानं शिवस्य तु ॥ ७.२,७.३८
शिवागमोक्तं यज्ज्ञानं तदत्र ज्ञानमुच्यते ॥ ७.२,७.३८
श्रीकंठेन शिवेनोक्तं शिवायै च शिवागमः ॥ ७.२,७.३९
शिवाश्रितानां कारुण्याच्छ्रेयसामेकसाधनम् ॥ ७.२,७.३९
तस्माद्विवर्धयेद्भक्तिं शिवे परमकारणे ॥ ७.२,७.४०
त्यजेच्च विषयासंगं श्रेयो ऽर्थी मतिमान्नरः ॥ ७.२,७.४०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं नाम सप्तमो ऽध्यायः