शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०९

कृष्ण उवाच
युगावर्तेषु सर्वेषु योगाचार्यच्छलेन तु ॥ ७.२,९.१
अवतारान्हि शर्वस्य शिष्यांश्च भगवन्वद ॥ ७.२,९.१
उपमन्युरुवाच
श्वेतः सुतारो मदनः सुहोत्रः कङ्क एव च ॥ ७.२,९.२
लौगाक्षिश्च महामायो जैगीषव्यस्तथैव च ॥ ७.२,९.२
दधिवाहश्च ऋषभो मुनिरुग्रो ऽत्रिरेव च ॥ ७.२,९.३
सुपालको गौतमश्च तथा वेदशिरा मुनिः ॥ ७.२,९.३
गोकर्णश्च गुहावासी शिखण्डी चापरः स्मृतः ॥ ७.२,९.४
जटामाली चाट्टहासो दारुको लांगुली तथा ॥ ७.२,९.४
महाकालश्च शूली च डंडी मुण्डीश एव च ॥ ७.२,९.५
सविष्णुस्सोमशर्मा च लकुलीश्वर एव च ॥ ७.२,९.५
एते वाराह कल्पे ऽस्मिन्सप्तमस्यांतरो मनोः ॥ ७.२,९.६
अष्टाविंशतिसंख्याता योगाचार्या युगक्रमात् ॥ ७.२,९.६
शिष्याः प्रत्येकमेतेषां चत्वारश्शांतचेतसः ॥ ७.२,९.७
श्वेतादयश्च रुष्यांतांस्तान्ब्रवीमि यथाक्रमम् ॥ ७.२,९.७
श्वेतश्श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ॥ ७.२,९.८
दुन्दुभिश्शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ७.२,९.८
विकोशश्च विकेशश्च विपाशः पाशनाशनः ॥ ७.२,९.९
सुमुखो दुर्मुखश्चैव दुर्गमो दुरतिक्रमः ॥ ७.२,९.९
सनत्कुमारस्सनकः सनंदश्च सनातनः ॥ ७.२,९.१०
सुधामा विरजाश्चैव शंखश्चांडज एव च ॥ ७.२,९.१०
सारस्वतश्च मेघश्च मेघवाहस्सुवाहकः ॥ ७.२,९.११
कपिलश्चासुरिः पञ्चशिखो बाष्कल एव च ॥ ७.२,९.११
पराशराश्च गर्गश्च भार्गवश्चांगिरास्तथा ॥ ७.२,९.१२
बलबन्धुर्निरामित्राः केतुशृंगस्तपोधनः ॥ ७.२,९.१२
लंबोदरश्च लंबश्च लम्बात्मा लंबकेशकः ॥ ७.२,९.१३
सर्वज्ञस्समबुद्धिश्च साध्यसिद्धिस्तथैव च ॥ ७.२,९.१३
सुधामा कश्यपश्चैव वसिष्ठो विरजास्तथा ॥ ७.२,९.१४
अत्रिरुग्रो गुरुश्रेष्ठः श्रवनोथ श्रविष्टकः ॥ ७.२,९.१४
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ ७.२,९.१५
काश्यपो ह्युशनाश्चैव च्यवनश्च बृहस्पतिः ॥ ७.२,९.१५
उतथ्यो वामदेवश्च महाकालो महा ऽनिलः ॥ ७.२,९.१६
वाचःश्रवाः सुवीरश्च श्यावकश्च यतीश्वरः ॥ ७.२,९.१६
हिरण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ॥ ७.२,९.१७
सुमन्तुर्जैमिनिश्चैव कुबन्धः कुशकन्धरः ॥ ७.२,९.१७
प्लक्षो दार्भायणिश्चैव केतुमान्गौतमस्तथा ॥ ७.२,९.१८
भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ७.२,९.१८
उशिजो बृहदश्वश्च देवलः कविरेव च ॥ ७.२,९.१९
शालिहोत्रः सुवेषश्च युवनाश्वः शरद्वसुः ॥ ७.२,९.१९
अक्षपादः कणादश्च उलूको वत्स एव च ॥ ७.२,९.२०
कुलिकश्चैव गर्गश्च मित्रको रुष्य एव च ॥ ७.२,९.२०
एते शिष्या महेशस्य योगाचार्यस्वरूपिणः ॥ ७.२,९.२१
संख्या च शतमेतेषां सह द्वादशसंख्यया ॥ ७.२,९.२१
सर्वे पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ ७.२,९.२२
सर्वशास्त्रार्थतत्त्वज्ञा वेदवेदांगपारगाः ॥ ७.२,९.२२
शिवाश्रमरतास्सर्वे शिवज्ञानपरायणाः ॥ ७.२,९.२३
सर्वे संगविनिर्मुक्ताः शिवैकासक्तचेतसः ॥ ७.२,९.२३
सर्वद्वंद्वसहा धीराः सर्वभूतहिते रताः ॥ ७.२,९.२४
ऋजवो मृदवः स्वस्था जितक्रोधा जितेंद्रियाः ॥ ७.२,९.२४
रुद्राक्षमालाभरणास्त्रिपुंड्रांकितमस्तकाः ॥ ७.२,९.२५
शिखाजटास्सर्वजटा अजटा मुंडशीर्षकाः ॥ ७.२,९.२५
फलमूलाशनप्रायाः प्राणायामपरायणाः ॥ ७.२,९.२६
शिवाभिमानसंपन्नाः शिवध्यानैकतत्पराः ॥ ७.२,९.२६
समुन्मथितसंसारविषवृक्षांकुरोद्गमाः ॥ ७.२,९.२७
प्रयातुमेव सन्नद्धाः परं शिवपुरं प्रति ॥ ७.२,९.२७
सदेशिकानिमान्मत्वा नित्यं यश्शिवमर्चयेत् ॥ ७.२,९.२८
स याति शिवसायुज्यं नात्र कार्या विचारणा ॥ ७.२,९.२८

इति श्रीशिवमहापु सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवस्य योगावतारवर्णनं नाम नवमो ऽध्यायः