शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १७

उपमन्युरुवाच
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ॥ ७.२,१७.१
षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये ॥ ७.२,१७.१
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ॥ ७.२,१७.२
मंत्रश्चेति समासेन षडध्वा परिपठ्यते ॥ ७.२,१७.२
निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ॥ ७.२,१७.३
व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥ ७.२,१७.३
शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः ॥ ७.२,१७.४
षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ ७.२,१७.४
आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः ॥ ७.२,१७.५
विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः ॥ ७.२,१७.५
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ॥ ७.२,१७.६
अनेकभेदसंपन्नः पदाध्वा समुदाहृतः ॥ ७.२,१७.६
सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ॥ ७.२,१७.७
यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७.२,१७.७
मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ॥ ७.२,१७.८
कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ७.२,१७.८
न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥ ७.२,१७.९
षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ७.२,१७.९
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥ ७.२,१७.१०
तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ ७.२,१७.१०
यथावदवगम्यैव कुर्यादध्वविशोधनम् ॥ ७.२,१७.११
कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा ॥ ७.२,१७.११
द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ॥ ७.२,१७.१२
ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ ७.२,१७.१२
प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ॥ ७.२,१७.१३
तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः ॥ ७.२,१७.१३
अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥ ७.२,१७.१४
पुरतः कल्पिते वाथ मंडले वर्णिमंडिते ॥ ७.२,१७.१४
स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ॥ ७.२,१७.१५
तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ ७.२,१७.१५
नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ॥ ७.२,१७.१६
ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते ॥ ७.२,१७.१६
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ॥ ७.२,१७.१७
रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम् ॥ ७.२,१७.१७
कृत्वा शिवानलैर्होमं प्रारभेत्यथा पुरा ॥ ७.२,१७.१८
यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ ७.२,१७.१८
हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ॥ ७.२,१७.१९
तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा ॥ ७.२,१७.१९
हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ॥ ७.२,१७.२०
ओंकारादनु हुंकारं ततो मूलं फडंतकम् ॥ ७.२,१७.२०
स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् ॥ ७.२,१७.२१
तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ ७.२,१७.२१
मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ॥ ७.२,१७.२२
त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम् ॥ ७.२,१७.२२
सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः ॥ ७.२,१७.२३
चरणांगुष्ठपर्यंतमूर्ध्वकायस्य तिष्ठतः ॥ ७.२,१७.२३
लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ॥ ७.२,१७.२४
शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित् ॥ ७.२,१७.२४
हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ॥ ७.२,१७.२५
हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ ७.२,१७.२५
चैतन्यं समुपादाय द्वादशांते निवेद्य च ॥ ७.२,१७.२६
सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ ७.२,१७.२६
अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ॥ ७.२,१७.२७
मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ ७.२,१७.२७
विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥ ७.२,१७.२८
व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः ॥ ७.२,१७.२८
सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥ ७.२,१७.२९
अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ ७.२,१७.२९
ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥ ७.२,१७.३०
कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः ॥ ७.२,१७.३०
शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ॥ ७.२,१७.३१
शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन् ॥ ७.२,१७.३१
एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ॥ ७.२,१७.३२
हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ७.२,१७.३२
देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥ ७.२,१७.३३
सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ७.२,१७.३३
शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥ ७.२,१७.३४
भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ७.२,१७.३४
अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ॥ ७.२,१७.३५
सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ७.२,१७.३५
तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ॥ ७.२,१७.३६
प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम् ॥ ७.२,१७.३६
अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.२,१७.३७
वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत् ॥ ७.२,१७.३७
प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् ॥ ७.२,१७.३८
प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम् ॥ ७.२,१७.३८
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ॥ ७.२,१७.३९
प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥ ७.२,१७.३९
अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये ॥ ७.२,१७.४०
शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः ॥ ७.२,१७.४०
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ॥ ७.२,१७.४१
देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥ ७.२,१७.४१
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ॥ ७.२,१७.४२
मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि ॥ ७.२,१७.४२
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ॥ ७.२,१७.४३
आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥ ७.२,१७.४३
रेखात्रयं च परितो भस्मना तिलसर्षपैः ॥ ७.२,१७.४४
कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत् ॥ ७.२,१७.४४
शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ॥ ७.२,१७.४५
प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥ ७.२,१७.४५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः