शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १८

उपमन्युरुवाच
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ ७.२,१८.१
गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ७.२,१८.१
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ ७.२,१८.२
नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥ ७.२,१८.२
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ ७.२,१८.३
यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ ७.२,१८.३
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ ७.२,१८.४
पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ७.२,१८.४
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ ७.२,१८.५
शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ७.२,१८.५
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ ७.२,१८.६
आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ७.२,१८.६
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ ७.२,१८.७
अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७.२,१८.७
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ ७.२,१८.८
प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ७.२,१८.८
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ ७.२,१८.९
कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ ७.२,१८.९
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ ७.२,१८.१०
योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ७.२,१८.१०
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ ७.२,१८.११
जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ७.२,१८.११
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ ७.२,१८.१२
वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ७.२,१८.१२
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ ७.२,१८.१३
हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ७.२,१८.१३
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ ७.२,१८.१४
आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ७.२,१८.१४
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ ७.२,१८.१५
हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ७.२,१८.१५
भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ ७.२,१८.१६
कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ ७.२,१८.१६
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ ७.२,१८.१७
कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ७.२,१८.१७
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ ७.२,१८.१८
हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ ७.२,१८.१८
पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ ७.२,१८.१९
प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ७.२,१८.१९
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ ७.२,१८.२०
समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ७.२,१८.२०
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ ७.२,१८.२१
निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ७.२,१८.२१
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ ७.२,१८.२२
कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ ७.२,१८.२२
संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ ७.२,१८.२३
शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ७.२,१८.२३
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ ७.२,१८.२४
तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ७.२,१८.२४
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२५
विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ७.२,१८.२५
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ ७.२,१८.२६
प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ ७.२,१८.२६
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ ७.२,१८.२७
दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२७
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ ७.२,१८.२८
कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ७.२,१८.२८
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ ७.२,१८.२९
विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ७.२,१८.२९
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ ७.२,१८.३०
बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ७.२,१८.३०
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ ७.२,१८.३१
आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ७.२,१८.३१
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ ७.२,१८.३२
शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ७.२,१८.३२
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ ७.२,१८.३३
नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ ७.२,१८.३३
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ ७.२,१८.३४
तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ ७.२,१८.३४
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ ७.२,१८.३५
समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ७.२,१८.३५
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ ७.२,१८.३६
विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ७.२,१८.३६
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ ७.२,१८.३७
कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ७.२,१८.३७
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ ७.२,१८.३८
प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,१८.३८
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ७.२,१८.३९
ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ७.२,१८.३९
वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ ७.२,१८.४०
हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ७.२,१८.४०
ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ ७.२,१८.४१
प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ ७.२,१८.४१
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ ७.२,१८.४२
वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ ७.२,१८.४२
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ ७.२,१८.४३
पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ७.२,१८.४३
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ ७.२,१८.४४
तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ ७.२,१८.४४
हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ ७.२,१८.४४
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ ७.२,१८.४५
कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ७.२,१८.४५
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ ७.२,१८.४६
पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ७.२,१८.४६
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ७.२,१८.४७
ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ७.२,१८.४७
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ ७.२,१८.४८
भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ७.२,१८.४८
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ ७.२,१८.४९
स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ७.२,१८.४९
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ ७.२,१८.५०
शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ७.२,१८.५०
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ ७.२,१८.५१
जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ७.२,१८.५१
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ ७.२,१८.५२
बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ७.२,१८.५२
आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ ७.२,१८.५३
शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ७.२,१८.५३
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ ७.२,१८.५४
तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ७.२,१८.५४
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ ७.२,१८.५५
अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ७.२,१८.५५
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ ७.२,१८.५६
अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ७.२,१८.५६
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ ७.२,१८.५७
लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ७.२,१८.५७
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ ७.२,१८.५८
शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ७.२,१८.५८
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ ७.२,१८.५९
पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ७.२,१८.५९
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ ७.२,१८.६०
सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ७.२,१८.६०
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ ७.२,१८.६१
प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ ७.२,१८.६१
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ ७.२,१८.६२
सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ७.२,१८.६३
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,१८.६३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः