शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २५

उपमन्युरुवाच
अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥ ७.२,२५.१
यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ ७.२,२५.१
हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥ ७.२,२५.२
कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥ ७.२,२५.२
तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ॥ ७.२,२५.३
शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥ ७.२,२५.३
ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥ ७.२,२५.४
पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ७.२,२५.४
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥ ७.२,२५.५
गर्भावरणमाख्यातं मन्त्रसंघातमेव वा ॥ ७.२,२५.५
हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ॥ ७.२,२५.६
तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ७.२,२५.६
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥ ७.२,२५.७
ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७.२,२५.७
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥ ७.२,२५.८
बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि ॥ ७.२,२५.८
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥ ७.२,२५.९
देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः ॥ ७.२,२५.९
बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ॥ ७.२,२५.१०
सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ ७.२,२५.१०
पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥ ७.२,२५.११
गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ७.२,२५.११
योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ॥ ७.२,२५.१२
हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ ७.२,२५.१२
पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ॥ ७.२,२५.१३
एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम् ॥ ७.२,२५.१३
गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ॥ ७.२,२५.१४
भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च ॥ ७.२,२५.१४
रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥ ७.२,२५.१५
मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ ७.२,२५.१५
दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ ७.२,२५.१६
गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ ७.२,२५.१६
शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ७.२,२५.१६
कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ॥ ७.२,२५.१७
आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥ ७.२,२५.१७
कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ॥ ७.२,२५.१८
पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ ७.२,२५.१८
निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ॥ ७.२,२५.१९
स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ ७.२,२५.१९
वासांसि च मृदून्येव तपनीयमयानि च ॥ ७.२,२५.२०
विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ ७.२,२५.२०
सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥ ७.२,२५.२१
आधूपितानि पुष्पौघैर्वासितानि समंततः ॥ ७.२,२५.२१
चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥ ७.२,२५.२२
घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ ७.२,२५.२२
कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥ ७.२,२५.२३
नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ ७.२,२५.२३
पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥ ७.२,२५.२४
कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ ७.२,२५.२४
आसनानि च भद्राणि गजदंतमयानि च ॥ ७.२,२५.२५
सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ ७.२,२५.२५
मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥ ७.२,२५.२६
उच्चावचानि रम्याणि शयनानि सुखानि च ॥ ७.२,२५.२६
नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥ ७.२,२५.२७
शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ ७.२,२५.२७
छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥ ७.२,२५.२८
नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ ७.२,२५.२८
चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥ ७.२,२५.२९
राजहंसद्वयाकारे रत्नदंडोपशोभिते ॥ ७.२,२५.२९
दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥ ७.२,२५.३०
समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥ ७.२,२५.३०
गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ॥ ७.२,२५.३१
आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ७.२,२५.३१
काहलानि च रम्याणि नानानादकराणि च ॥ ७.२,२५.३२
सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च ॥ ७.२,२५.३२
भेरीमृदंगमुरजतिमिच्छपटहादयः ॥ ७.२,२५.३३
समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ७.२,२५.३३
भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥ ७.२,२५.३४
तदाधाराणि १ सर्वाणि सौवर्णान्येव साधयेत् ॥ ७.२,२५.३४
आलयं च महेशस्य शिवस्य परमात्मनः ॥ ७.२,२५.३५
राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ७.२,२५.३५
उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ॥ ७.२,२५.३६
अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम् ॥ ७.२,२५.३६
तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ॥ ७.२,२५.३७
मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ७.२,२५.३७
चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥ ७.२,२५.३८
अलंकृतशिरोभागमस्त्र २ आजेन चिह्नितम् ॥ ७.२,२५.३८
राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥ ७.२,२५.३९
प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः ॥ ७.२,२५.३९
आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥ ७.२,२५.४०
अत्यन्तालंकृतप्रांतमंतरावरणैरिव ॥ ७.२,२५.४०
उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥ ७.२,२५.४१
वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ७.२,२५.४१
रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥ ७.२,२५.४२
अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ७.२,२५.४२
दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥ ७.२,२५.४३
वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥ ७.२,२५.४३
शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥ ७.२,२५.४४
शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ७.२,२५.४४
शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥ ७.२,२५.४५
एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥ ७.२,२५.४५
स्थाने शिलामये दांते दारवे चेष्टकामये ॥ ७.२,२५.४६
केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥ ७.२,२५.४६
नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥ ७.२,२५.४७
आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ॥ ७.२,२५.४७
द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत् ॥ ७.२,२५.४७
अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ॥ ७.२,२५.४८
न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥ ७.२,२५.४८
न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥ ७.२,२५.४९
न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ७.२,२५.४९
भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥ ७.२,२५.५०
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ७.२,२५.५०
भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ ७.२,२५.५१
महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥ ७.२,२५.५१
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥ ७.२,२५.५२
न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥ ७.२,२५.५२
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥ ७.२,२५.५३
गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥ ७.२,२५.५३
गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥ ७.२,२५.५४
शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते ॥ ७.२,२५.५४
शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥ ७.२,२५.५५
दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ७.२,२५.५५
भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥ ७.२,२५.५६
भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥ ७.२,२५.५६
चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ ७.२,२५.५७
मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ७.२,२५.५७
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥ ७.२,२५.५८
तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ७.२,२५.५८
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥ ७.२,२५.५९
राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ७.२,२५.५९
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥ ७.२,२५.६०
ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥ ७.२,२५.६०
तामसं राजसं वापि सात्त्विकं भावमेव च ॥ ७.२,२५.६१
आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ७.२,२५.६१
यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ ७.२,२५.६२
तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ७.२,२५.६२
अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ ७.२,२५.६३
शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ७.२,२५.६३
तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ ७.२,२५.६४
अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ७.२,२५.६४
वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ ७.२,२५.६५
वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ७.२,२५.६५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः