शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३२

उपमन्युरुवाच
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ॥ ७.२,३२.१
क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ ७.२,३२.१
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ॥ ७.२,३२.२
पूजाहोमजपध्यानतपोदानमयं महत् ॥ ७.२,३२.२
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ॥ ७.२,३२.३
दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ७.२,३२.३
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् ॥ ७.२,३२.४
प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ७.२,३२.४
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ॥ ७.२,३२.५
परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ७.२,३२.५
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ॥ ७.२,३२.६
न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ७.२,३२.६
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ॥ ७.२,३२.७
स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७.२,३२.७
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले ॥ ७.२,३२.८
यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ७.२,३२.८
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः ॥ ७.२,३२.९
विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ७.२,३२.९
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ॥ ७.२,३२.१०
रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ ७.२,३२.१०
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ॥ ७.२,३२.११
सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत् ॥ ७.२,३२.११
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि ॥ ७.२,३२.१२
पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते ॥ ७.२,३२.१२
आलिप्य शकृता १ भूमिं हस्तमानावरां यथा ॥ ७.२,३२.१३
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ ७.२,३२.१३
तप्तजांबूनदमयमष्टपत्रं सकेसरम् ॥ ७.२,३२.१४
मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम् ॥ ७.२,३२.१४
स्वाकारसदृशेनैव नालेन च समन्वितम् ॥ ७.२,३२.१५
तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः ॥ ७.२,३२.१५
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः ॥ ७.२,३२.१६
रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् ॥ ७.२,३२.१६
लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः ॥ ७.२,३२.१६
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् ॥ ७.२,३२.१७
तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः ॥ ७.२,३२.१७
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता ॥ ७.२,३२.१८
शार्दूलचर्मवसना किंचिद्विहसितानना ॥ ७.२,३२.१८
वरदाभयहस्ता च मृगटंकधरा तथा ॥ ७.२,३२.१९
अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि ॥ ७.२,३२.१९
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे ॥ ७.२,३२.२०
वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती ॥ ७.२,३२.२०
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना ॥ ७.२,३२.२१
तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम् ॥ ७.२,३२.२१
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् ॥ ७.२,३२.२२
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,३२.२२
पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् ॥ ७.२,३२.२३
तदंकमंडलारूढा शक्तिर्माहेश्वरी परा ॥ ७.२,३२.२३
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ ७.२,३२.२४
मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात् ॥ ७.२,३२.२४
मूर्तिमंतमथावाह्य यजेत्परमकारणम् ॥ ७.२,३२.२५
स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम् ॥ ७.२,३२.२५
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः ॥ ७.२,३२.२६
पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम् ॥ ७.२,३२.२६
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः ॥ ७.२,३२.२७
सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत् ॥ ७.२,३२.२७
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् ॥ ७.२,३२.२८
तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत् ॥ ७.२,३२.२८
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् ॥ ७.२,३२.२९
दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः ॥ ७.२,३२.२९
सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् ॥ ७.२,३२.३०
स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः ॥ ७.२,३२.३०
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ॥ ७.२,३२.३१
ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि ॥ ७.२,३२.३१
गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् ॥ ७.२,३२.३२
उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम् ॥ ७.२,३२.३२
गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् ॥ ७.२,३२.३३
पलावरः स्यादालेप एकादशपलोत्तरः ॥ ७.२,३२.३३
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च ॥ ७.२,३२.३४
नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः ॥ ७.२,३२.३४
कमलानि च रक्तानि श्वेतान्यपि च शंभवे ॥ ७.२,३२.३५
कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः ॥ ७.२,३२.३५
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः ॥ ७.२,३२.३६
पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च ॥ ७.२,३२.३६
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः ॥ ७.२,३२.३७
पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम् ॥ ७.२,३२.३७
पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् ॥ ७.२,३२.३८
सुवर्णरत्नसिद्धानि भूषणानि विशेषतः ॥ ७.२,३२.३८
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च ॥ ७.२,३२.३९
दर्शनीयानि देयानि गानवाद्यादिभिस्सह ॥ ७.२,३२.३९
जपश्च मूलमंत्रस्य लक्षः परमसंख्यया ॥ ७.२,३२.४०
एकावरा त्र्युत्तरा च पूजा फलवशादिह ॥ ७.२,३२.४०
दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः ॥ ७.२,३२.४१
घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु ॥ ७.२,३२.४१
शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च ॥ ७.२,३२.४२
चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके ॥ ७.२,३२.४२
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ॥ ७.२,३२.४३
तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः ॥ ७.२,३२.४३
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा ॥ ७.२,३२.४४
चरुणा सघृतेनैव केवलं पयसापि वा ॥ ७.२,३२.४४
जुहुयान्मृत्युविजये तिलै रोगोपशांतये ॥ ७.२,३२.४५
घृतेन पयसा चैव कमलैर्वाथ केवलैः ॥ ७.२,३२.४५
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये ॥ ७.२,३२.४६
जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु ॥ ७.२,३२.४६
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः ॥ ७.२,३२.४७
तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः ॥ ७.२,३२.४७
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ॥ ७.२,३२.४८
ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः ॥ ७.२,३२.४८
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः ॥ ७.२,३२.४९
विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु ॥ ७.२,३२.४९
बंधनं रोहिबीजेन सेनास्तंभनमेव च ॥ ७.२,३२.५०
रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः ॥ ७.२,३२.५०
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ ७.२,३२.५१
कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ७.२,३२.५१
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ७.२,३२.५२
ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ७.२,३२.५२
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ ७.२,३२.५३
क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ७.२,३२.५३
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ ७.२,३२.५४
द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ७.२,३२.५४
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ ७.२,३२.५५
बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ७.२,३२.५५
समिधः शांतिकार्येषु पालाशखदिरादिकाः ॥ ७.२,३२.५६
करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे ॥ ७.२,३२.५६
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः ॥ ७.२,३२.५७
निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५७
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् ॥ ७.२,३२.५८
आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम् ॥ ७.२,३२.५८
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् ॥ ७.२,३२.५९
यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा ॥ ७.२,३२.५९
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत ॥ ७.२,३२.६०
मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः ॥ ७.२,३२.६०
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ ७.२,३२.६१
कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ७.२,३२.६१
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ ७.२,३२.६२
न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ७.२,३२.६२
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ ७.२,३२.६३
पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ७.२,३२.६३
बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ ७.२,३२.६४
स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ७.२,३२.६४
अभावे हेमरत्नानामशक्तौ च तदर्जने ॥ ७.२,३२.६५
मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ७.२,३२.६५
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ ७.२,३२.६६
सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ७.२,३२.६६
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ ७.२,३२.६७
द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ७.२,३२.६७
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ ७.२,३२.६८
तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ७.२,३२.६८
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ ७.२,३२.६९
अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ७.२,३२.६९
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ ७.२,३२.७०
सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७.२,३२.७०
स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् ॥ ७.२,३२.७१
कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा ॥ ७.२,३२.७१
अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् ॥ ७.२,३२.७२
गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत् ॥ ७.२,३२.७२
यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः ॥ ७.२,३२.७३
फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम् ॥ ७.२,३२.७३
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् ॥ ७.२,३२.७४
अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः ॥ ७.२,३२.७४
मृत्योरास्यगतश्चापि मुच्यते निरपायतः ॥ ७.२,३२.७५
पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते ॥ ७.२,३२.७५
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते ॥ ७.२,३२.७६
शत्रुर्मित्रायते सद्यो विरोधी किंकरायते ॥ ७.२,३२.७६
विषायते यदमृतं विषमप्यमृतायते ॥ ७.२,३२.७७
स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते ॥ ७.२,३२.७७
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः ॥ ७.२,३२.७८
पद्माकरायते वह्निः सरो वैश्वानरायते ॥ ७.२,३२.७८
वनायते यदुद्यानं तदुद्यानायते वनम् ॥ ७.२,३२.७९
सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते ॥ ७.२,३२.७९
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते ॥ ७.२,३२.८०
स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते ॥ ७.२,३२.८०
स्वैराचारायते मेधा वज्रसूचीयते मनः ॥ ७.२,३२.८१
महावातायते शक्तिर्बलं मत्तगजायते ॥ ७.२,३२.८१
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया ॥ ७.२,३२.८२
शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः ॥ ७.२,३२.८२
शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः ॥ ७.२,३२.८३
आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते ॥ ७.२,३२.८३
रसाय नायते नित्यमपथ्यमपि सेवितम् ॥ ७.२,३२.८४
अनिशं क्रियमाणापि रतिस्त्वभिनवायते ॥ ७.२,३२.८४
अनागतादिकं सर्वं करस्थामलकायते ॥ ७.२,३२.८५
यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः ॥ ७.२,३२.८५
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु ॥ ७.२,३२.८६
अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते ॥ ७.२,३२.८६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं नाम द्वात्रिंशो ऽध्यायः