शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १६

वायुरुवाच
अथ देवो महादेवो महाजलदनादया ॥ १
वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया ॥ १
अर्थसंपन्नपदया राजलक्षणयुक्तया ॥ २
अशेषविषयारंभरक्षाविमलदक्षया ॥ २
मनोहरतरोदारमधुरस्मितपूर्वया ॥ ३
संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः ॥ ३
ईश्वर उवाच
वत्स वत्स महाभाग मम पुत्र पितामह ॥ ४
ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ ४
प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥ ५
तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम् ॥ ५
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ॥ ६
ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ ६
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ॥ ७
परस्य परमां शक्तिं भवस्य परमात्मनः ॥ ७
यस्यां न खलु विद्यंते जन्म मृत्युजरादयः ॥ ८
या भवानी भवस्यांगात्समाविरभवत्किल ॥ ८
यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह ॥ ९
सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ ९
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ॥ १०
शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ १०
सर्वं जगदिदं चैषा संमोहयति मायया ॥ ११
ईश्वरात्सैव जाताभूदजाता परमार्थतः ॥ ११
न यस्या परमो भावः सुराणामपि गोचरः ॥ १२
विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः ॥ १२
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ॥ १३
सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ १३
परमां निखिलं भासा भासयन्तीमिदं जगत् ॥ १४
प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ १४
ब्रह्मोवाच
देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि ॥ १५
प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ १५
मनसा निर्मिताः सर्वे देवि देवादयो मया ॥ १६
न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ १६
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ १७
संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ १८
तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ १८
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ १९
तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ १९
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ॥ २०
चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ २०
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ॥ २१
एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ २१
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ २२
तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः ॥ २२
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ॥ २३
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ २३
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥ २४
दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ २४
विवेश देहं देवस्य देवश्चांतरधीयत ॥ २५
तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ २५
प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ॥ २६
ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः ॥ २६
एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ॥ २७
पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः ॥ २७
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ॥ २८
पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥ २८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशो ऽध्यायः