शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १८

ऋषय ऊचुः
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ ७.१,१८.१
कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ ७.१,१८.१
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥ ७.१,१८.२
निमित्तमपि किं तत्र येन स्यान्निंदितो भवः ॥ ७.१,१८.२
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥ ७.१,१८.३
चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ७.१,१८.३
वायुरुवाव
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ॥ ७.१,१८.४
वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥ ७.१,१८.४
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥ ७.१,१८.५
कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ७.१,१८.५
तदा देवश्च देवी च दिव्यासनगतावुभौ ॥ ७.१,१८.६
दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ७.१,१८.६
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥ ७.१,१८.७
जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥ ७.१,१८.७
तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥ ७.१,१८.८
देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ७.१,१८.८
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥ ७.१,१८.९
पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ७.१,१८.९
ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥ ७.१,१८.१०
नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ ७.१,१८.१०
अन्याञ्१ आमातरस्सर्वानाहूय स यथाक्रमम् ॥ ७.१,१८.११
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥ ७.१,१८.११
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥ ७.१,१८.१२
ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ ७.१,१८.१२
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ॥ ७.१,१८.१३
लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥ ७.१,१८.१३
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥ ७.१,१८.१४
मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम् ॥ ७.१,१८.१४
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ॥ ७.१,१८.१५
वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम् ॥ ७.१,१८.१५
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥ ७.१,१८.१६
वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ ७.१,१८.१६
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ॥ ७.१,१८.१७
अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥ ७.१,१८.१७
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ॥ ७.१,१८.१८
अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥ ७.१,१८.१८
मृदंगतालगीतादिवेणुवीणाविशारदैः ॥ ७.१,१८.१९
विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ ७.१,१८.१९
आरुरोह महादेवी सह प्रियसखीजनैः ॥ ७.१,१८.२०
चामारव्यञ्जनं तस्या वज्रदंडमनोहरे ॥ ७.१,१८.२०
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥ ७.१,१८.२१
तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥ ७.१,१८.२१
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ॥ ७.१,१८.२२
छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ ७.१,१८.२२
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥ ७.१,१८.२३
तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ ७.१,१८.२३
उपर्यमृतभांडस्य मंडलं शशिनो यथा ॥ ७.१,१८.२४
अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ ७.१,१८.२४
अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥ ७.१,१८.२५
सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥ ७.१,१८.२५
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ ७.१,१८.२६
अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ ७.१,१८.२६
अपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ ७.१,१८.२७
काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ ७.१,१८.२७
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ ७.१,१८.२८
काचिदाभरणाधारं बभार कमलेक्षणा ॥ ७.१,१८.२८
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ ७.१,१८.२९
अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ ७.१,१८.२९
आवृत्त्या तां महादेवीमसेवंत समंततः ॥ ७.१,१८.३०
अतीव शुशुभे तासामंतरे परमेश्वरी ॥ ७.१,१८.३०
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ ७.१,१८.३१
ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ ७.१,१८.३१
प्रास्थानिको महानादः पटहः समताड्यत ॥ ७.१,१८.३२
ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ७.१,१८.३२
अनाहतानि सन्नेदुः काहलानां शतानि च ॥ ७.१,१८.३३
सायुधानां गणेशानां महेशसमतेजसाम् ॥ ७.१,१८.३३
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ ७.१,१८.३४
तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ७.१,१८.३४
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ ७.१,१८.३५
देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ७.१,१८.३५
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥ ७.१,१८.३६
ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ७.१,१८.३६
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ॥ ७.१,१८.३७
क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ७.१,१८.३७
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥ ७.१,१८.३८
तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥ ७.१,१८.३८
तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥ ७.१,१८.३९
अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ७.१,१८.३९
देव्युवाच
ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ॥ ७.१,१८.४०
स देवस्सांप्रतं तात विधिना नार्चितः किल ॥ ७.१,१८.४०
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥ ७.१,१८.४१
असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ७.१,१८.४१
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥ ७.१,१८.४२
त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ७.१,१८.४२
तासां तु ये च भर्तारस्ते मे बहुमता मुदा ॥ ७.१,१८.४३
गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि ॥ ७.१,१८.४३
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥ ७.१,१८.४४
तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥ ७.१,१८.४४
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥ ७.१,१८.४५
शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ७.१,१८.४५
अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥ ७.१,१८.४६
वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ७.१,१८.४६
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥ ७.१,१८.४७
त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः ॥ ७.१,१८.४७
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥ ७.१,१८.४८
सहसा दारुणो दंडस्तव दैवाद्भविष्यति ॥ ७.१,१८.४८
त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ॥ ७.१,१८.४९
तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ७.१,१८.४९
इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ॥ ७.१,१८.५०
तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम् ॥ ७.१,१८.५०
स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ॥ ७.१,१८.५१
तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ७.१,१८.५१
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥ ७.१,१८.५२
स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ७.१,१८.५२
यदा गता सती दक्षं विनिंद्य भयविह्वला ॥ ७.१,१८.५३
तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः ॥ ७.१,१८.५३
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥ ७.१,१८.५४
दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ७.१,१८.५४
यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥ ७.१,१८.५५
पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ७.१,१८.५५
वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ॥ ७.१,१८.५६
उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ७.१,१८.५६
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ ७.१,१८.५७
प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ७.१,१८.५७
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥ ७.१,१८.५८
धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ७.१,१८.५८
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥ ७.१,१८.५९
स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ७.१,१८.५९
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ ७.१,१८.६०
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ७.१,१८.६०
भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ ७.१,१८.६१
अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ७.१,१८.६१
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ ७.१,१८.६२
महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ ७.१,१८.६२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः