शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३०

ऋषय ऊचुः
चरितानि विचित्राणि गृह्याणि गहनानि च ॥ ७.१,३०.१
दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः ॥ ७.१,३०.१
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥ ७.१,३०.२
चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ ७.१,३०.२
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥ ७.१,३०.३
निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ७.१,३०.३
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥ ७.१,३०.४
अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ७.१,३०.४
यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ॥ ७.१,३०.५
स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ७.१,३०.५
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ ७.१,३०.६
मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ७.१,३०.६
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ ७.१,३०.७
परमापरमौ भावौ कथमेकत्र संगतौ ॥ ७.१,३०.७
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ ७.१,३०.८
स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ७.१,३०.८
स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ ७.१,३०.९
न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ७.१,३०.९
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ ७.१,३०.१०
शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ ७.१,३०.१०
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥ ७.१,३०.११
तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम् ॥ ७.१,३०.११
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ ७.१,३०.१२
मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ ७.१,३०.१२
न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ॥ ७.१,३०.१३
स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ ७.१,३०.१३
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥ ७.१,३०.१४
ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः ॥ ७.१,३०.१४
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥ ७.१,३०.१५
अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ ७.१,३०.१५
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥ ७.१,३०.१६
युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ ७.१,३०.१६
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥ ७.१,३०.१७
शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ ७.१,३०.१७
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥ ७.१,३०.१८
स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ ७.१,३०.१८
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥ ७.१,३०.१९
शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात् ॥ ७.१,३०.१९
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥ ७.१,३०.२०
बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ ७.१,३०.२०
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥ ७.१,३०.२१
वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ ७.१,३०.२१
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥ ७.१,३०.२२
क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम् ॥ ७.१,३०.२२
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥ ७.१,३०.२३
क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ ७.१,३०.२३
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥ ७.१,३०.२४
सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥ ७.१,३०.२४
जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥ ७.१,३०.२५
बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम् ॥ ७.१,३०.२५
तमेव जलसंधायी शूलेनैव जघान सः ॥ ७.१,३०.२६
तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा ॥ ७.१,३०.२६
जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥ ७.१,३०.२७
त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ ७.१,३०.२७
कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ॥ ७.१,३०.२८
कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम् ॥ ७.१,३०.२८
शुंभस्सह निशुंभेन प्रापितो मरणं रणे ॥ ७.१,३०.२९
श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ ७.१,३०.२९
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥ ७.१,३०.३०
ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ७.१,३०.३०
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥ ७.१,३०.३१
रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ७.१,३०.३१
देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥ ७.१,३०.३२
अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ७.१,३०.३२
गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥ ७.१,३०.३३
तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥ ७.१,३०.३३
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥ ७.१,३०.३४
सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ७.१,३०.३४
संदीपयित्वा कालेन तस्य भासा दिशो दश ॥ ७.१,३०.३५
रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा ॥ ७.१,३०.३५
ततश्चिरेण कालेन संजाते तत्र तेजसि ॥ ७.१,३०.३६
कुमारे सुकुमारांगे कुमाराणां निदर्शने ॥ ७.१,३०.३६
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥ ७.१,३०.३७
सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥ ७.१,३०.३७
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥ ७.१,३०.३८
सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम् ॥ ७.१,३०.३८
पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥ ७.१,३०.३९
देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ७.१,३०.३९
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥ ७.१,३०.४०
अनुभूय च तत्क्रीडां संभाव्य च परस्परम् ॥ ७.१,३०.४०
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥ ७.१,३०.४१
तवावतारो जगतां हितायेत्यनुशास्य च ॥ ७.१,३०.४१
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥ ७.१,३०.४२
ततः शक्रेण संधाय बिभ्यता तारकासुरात् ॥ ७.१,३०.४२
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥ ७.१,३०.४३
पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ ७.१,३०.४३
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥ ७.१,३०.४४
तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ७.१,३०.४४
छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥ ७.१,३०.४५
स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ७.१,३०.४५
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥ ७.१,३०.४६
उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ७.१,३०.४६
तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥ ७.१,३०.४७
पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ७.१,३०.४७
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥ ७.१,३०.४८
त्वरयागत्य देवेन पादांतं गमितोन्तकः ॥ ७.१,३०.४८
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥ ७.१,३०.४९
सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥ ७.१,३०.४९
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥ ७.१,३०.५०
अंगहारस्वसेनेदमसकृच्चालितं जगत् ॥ ७.१,३०.५०
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥ ७.१,३०.५१
सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ७.१,३०.५१
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥ ७.१,३०.५२
कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ७.१,३०.५२
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥ ७.१,३०.५३
यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ७.१,३०.५३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः