शिवप्रतिपादनस्तोत्रम्

शिवप्रतिपादनस्तोत्रम्
स्कन्दपुराणम्
१९५३

॥ श्रीशिवप्रतिपादनस्तोत्रम् ॥

नमसे सर्वलोकानां सृष्टिस्थित्यन्त कारण । नमस्ते भवभीतानां भवभीति विमर्दन ॥ १ नमस्ते वेदवेदान्तै रचनीय द्विजोत्तमैः । नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ २ नमस्ते विश्वनाथाय नमस्ते विश्वयोनये । नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥ ३ नमस्ते सोमरूपाय नमस्ते सूर्यमूर्तये । नमस्ते वह्निरूपाय नमस्ते तोयमूर्तये ॥ ४ नमस्ते भूमिरूपाय नमते वायुमूर्तये । नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे ॥ ५ नमस्ते सत्यरूपाय नमस्ते सत्यरूपिणे । नमस्ते सुखरूपाय नमस्ते सुखिरूपिणे ॥ ६ नमस्ते पूर्णरूपाय नमस्ते पूर्णरूपिणे । नमस्ते ब्रह्मरूपाय नमस्ते ब्रह्मरूपिणे ॥ ७ ५०४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

नमस्ते जीवरूपाय नमस्ते जीवरूपिणे । नमस्ते व्यक्तरूपाय नमस्ते व्यक्तरूपिणे ॥ ८ नमस्ते शब्दरूपाय नमस्ते शब्दरूपिणे । नमस्ते स्पर्शरूपाय नमस्ते स्पर्शरूपिणे ॥ ९ नमस्ते रूपरूपाय नमस्ते रूपरूपिणे । नमस्ते रसरूपाय नमस्ते रसरूपिणे ॥ १० नमस्ते गन्धरूपाय नमस्ते गन्धरूपिणे । नमस्ते देहरूपाय नमस्ते देहरूपिणे ॥ ११ नमस्ते प्राणरूपाय नमस्ते प्राणरूपिणे । नमस्ते श्रोत्ररूपाय नमस्ते श्रोत्ररूपिणे ॥ १२ नमस्ते त्वक्स्वरूपाय नमस्ते त्वक्स्वरूपिणे । नमस्ते दृष्टिरूपाय नमस्ते दृष्टिरूपिणे ॥ १३ नमस्ते रसरूपाय नमस्ते रसरूपिणे । नमस्ते घ्राणरूपाय नमस्ते घ्राणरूपिणे ॥ १४ नमस्ते पादरूपाय नमस्ते पादरूपिणे । नमस्ते पाणिरूपाय नमस्ते पाणिरूपिणे ॥ १५ श्रीशिवप्रतिपादनस्तोत्रम् ५०५

नमस्ते वाक्स्वरूपाय नमस्ते वाक्स्वरूपिणे । नमस्ते लिङ्गरूपाय नमस्ते लिङ्गरूपिणे ॥ १६ नमस्ते वायुरूपाय नमस्ते वायुरूपिणे । नमस्ते चित्तरूपाय नमस्ते चित्तरूपिणे ॥ १७ नमस्ते मातृरूपाय नमस्ते मातृरूपिणे । नमस्ते मानरूपाय नमस्ते मानरूपिणे ॥ १८ नमस्ते मेयरूपाय नमस्ते मेयरूपिणे । नमस्ते मितिरूपाय नमते मितिरूपिणे ॥ १९ रक्षरक्षमहादेव क्षमस्व करुणालय । भक्तचित्तसमासीन ब्रह्म विष्णु शिवात्मक ॥ २० सूतब्रह्मादयः स्तुत्वा प्रणम्य भुवि दुण्डवत् । भक्तिपारङ्गता देवा बभूवुः परमेश्वरे ॥ २१

इति श्रीस्कान्देमहापुराणे नन्दीश्वरविष्णुसंवादे श्रीशिवप्रतिपादनस्तोत्रम् ॥