श्रीकृष्णाष्टकं
विष्णुस्तोत्राणि
[[लेखकः :|]]

वसुदेवसुतं देवं कंसचाणूर मर्दनं |
देवकीपरमानंदं कृष्णं वंदे जगद्गुरूं || १ ||

अतसीपुष्पसंकाशं हारनूपुर शोभितं |
रत्नकंकण केयूरं कृष्णं वंदे जगद्गुरूं || २ ||

कुटिलालक संयुक्तं पूर्णचंद्र निभाननं |
विलसत्कुंडलधरं देवं कृष्णं वंदे जगद्गुरूं || ३ ||

मंदारगंध संयुक्तं चारुहासं चतुर्भुजं |
बहिर्पिंछाव चूडांगं कृष्णं वंदे जगद्गुरूं || ४ ||

उत्फुल्लपद्म पत्राक्षं नीलजीमूत सन्निभं |
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरूं || ५ ||

रुक्मिणीकेळि संयुक्तं पीतांबरं सुशोभितं |
अवाप्त तुळसीगंधं कृष्णं वंदे जगद्गुरूं || ६ ||

गोपिकानां कुचद्वंदं कुंकुमांकित वक्षसं |
श्रीनिकेतं महेष्वासं कृष्णं वंदे जगद्गुरूं || ७ ||

श्रीवत्सांकं महोरस्कं वनमाला विराजितं |
शंखचक्रधरं देवं कृष्णं वंदे जगद्गुरूं || ८ ||

कृष्णाष्टकमिदं प्रातरुत्थाय यः पठेत् |
कोटिजन्मकृतं पापं स्मरणेन विनश्यति || फलश्रुति ||

|| श्रीकृष्णार्पणमस्तु ||

"https://sa.wikisource.org/w/index.php?title=श्रीकृष्णाष्टकं&oldid=56884" इत्यस्माद् प्रतिप्राप्तम्