श्रीगायत्रीसहस्रनामस्तोत्रम्

<poem> .. श्री गायत्री सहस्रनाम स्तोत्रम् देवी भागवतांतर्गत ..

    नारद उवाच - 

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद . श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् .. १.. सर्वपापहरं देव येन विद्या प्रवर्तते . केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् .. २.. ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् . ऐहिकामुष्मिकफलं केन वा पद्मलोचन .. ३.. वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः .

    श्रीनारायण उवाच - 

साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ .. ४.. शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् . नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् .. ५.. सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते . अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः .. ६.. छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता . हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः .. ७.. अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः . अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै .. ८..

    ध्यानम् - 

रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनेएत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् . गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी च वरस्रजं च दधतीं हंसाधिरूढां भजे .. ९.. अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी . अमृतार्णवमध्यस्थाप्यजिता चापराजिता .. १०.. अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता . अजराजापराधर्मा अक्षसूत्रधराधरा .. ११.. अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी . अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी .. १२.. अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा . अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका .. १३.. अजा चाजमुखावासाप्यरविन्दनिभानना . अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी .. १४.. असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता . आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना .. १५.. आदित्यपदवीचाराप्यादित्यपरिसेविता . आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी .. १६.. आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता . आधारनिलयाधारा चाकाशान्तनिवासिनी .. १७.. आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी . आदित्यमण्डलगता चान्तरध्वान्तनाशिनी .. १८.. इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा . इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी .. १९.. इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी . इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी .. २०.. इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता . उमा चोषा ह्युडुनिभा उर्वारुकफलानना .. २१.. उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा . ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी .. २२.. ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी . ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता .. २३.. ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी . ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा .. २४.. ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी . लूतारिवरसम्भूता लूतादिविषहारिणी .. २५.. एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता . ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा .. २६.. ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी . और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा .. २७.. अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी . कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी .. २८.. कमला कामिनी कान्ता कामदा कालकण्ठिनी . करिकुम्भस्तनभरा करवीरसुवासिनी .. २९.. कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी . कुरुविन्ददलाकारा कुण्डली कुमुदालया .. ३०.. कालजिह्वा करालास्या कालिका कालरूपिणी . कमनीयगुणा कान्तिः कलाधारा कुमुद्वती .. ३१.. कौशिकी कमलाकारा कामचारप्रभञ्जिनी . कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया .. ३२.. केसरी केशवनुता कदम्बकुसुमप्रिया . कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता .. ३३.. काममाता क्रतुमती कामरूपा कृपावती . कुमारी कुण्डनिलया किराती कीरवाहना .. ३४.. कैकेयी कोकिलालापा केतकी कुसुमप्रिया . कमण्डलुधरा काली कर्मनिर्मूलकारिणी .. ३५.. कलहंसगतिः कक्षा कृतकौतुकमङ्गला . कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः .. ३६.. कर्पूरलेपना कृष्णा कपिला कुहराश्रया . कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा .. ३७.. खड्गखेटकरा खर्वा खेचरी खगवाहना . खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता .. ३८.. खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी . खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता .. ३९.. गायत्री गोमती गीता गान्धारी गानलोलुपा . गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता .. ४०.. गोविन्दचरणाक्रान्ता गुणत्रयविभाविता . गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी .. ४१.. गुहावासा गुणवती गुरुपापप्रणाशिनी . गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी .. ४२.. गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा . गर्वापहारिणी गोदा गोकुलस्था गदाधरा .. ४३.. गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी . घर्मदा घनदा घण्टा घोरदानवमर्दिनी .. ४४.. घृणिमन्त्रमयी घोषा घनसम्पातदायिनी . घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी .. ४५.. घनारिमण्डला घूर्णा घृताची घनवेगिनी . ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी .. ४६.. चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता . चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा .. ४७.. चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला . चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी .. ४८.. चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका . चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी .. ४९.. चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता . चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी .. ५०.. चारुहोमप्रिया चार्वाचरिता चक्रबाहुका . चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा .. ५१.. चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी . चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया .. ५२.. चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी . छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा .. ५३.. छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी . छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी .. ५४.. छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया . जननी जन्मरहिता जातवेदा जगन्मयी .. ५५.. जाह्नवी जटिला जेत्री जरामरणवर्जिता . जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी .. ५६.. जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया . जातरूपमयी जिह्वा जानकी जगती जरा .. ५७.. जनित्री जह्नुतनया जगत्त्रयहितैषिणी . ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा .. ५८.. जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता . ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी .. ५९.. जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला . झिंझिका झणनिर्घोषा झंझामारुतवेगिनी .. ६०.. झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता . टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी .. ६१.. टङ्कीगणकृताघोषा टङ्कनीयमहोरसा . टङ्कारकारिणी देवी ठठशब्दनिनादिनी .. ६२.. डामरी डाकिनी डिम्भा डुण्डमारैकनिर्जिता . डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी .. ६३.. डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा . ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा .. ६४.. नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी . त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः .. ६५.. त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी . तरुणादित्यसंकाशा तामसी तुहिना तुरा .. ६६.. त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना . त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा .. ६७.. तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी . तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा .. ६८.. त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी . ताटङ्किनी तुषाराभा तुहिनाचलवासिनी .. ६९.. तन्तुजालसमायुक्ता तारहारावलिप्रिया . तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः .. ७०.. तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता . तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी .. ७१.. त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः . तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा .. ७२.. त्रैयम्बका त्रिवर्गा च त्रिकालज्ञाअनदायिनी . तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता .. ७३.. तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः . थात्कारी थारवा थान्ता दोहिनी दीनवत्सला .. ७४.. दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी . देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना .. ७५.. देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा . दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी .. ७६.. दण्डकारण्यनिलया दण्डिनी देवपूजिता . देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः .. ७७.. दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी . धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी .. ७८.. धरन्धरा धराधारा धनदा धान्यदोहिनी . धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा .. ७९.. धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा . धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी .. ८०.. नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका . नर्मदा नलिनी नीला नीलकण्ठसमाश्रया .. ८१.. नारायणप्रिया नित्या निर्मला निर्गुणा निधिः . निराधारा निरुपमा नित्यशुद्धा निरञ्जना .. ८२.. नादबिन्दुकलातीता नादबिन्दुकलात्मिका . नृसिंहिनी नगधरा नृपनागविभूषिता .. ८३.. नरकक्लेशशमनी नारायणपदोद्भवा . निरवद्या निराकारा नारदप्रियकारिणी .. ८४.. नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका . नवसूत्रधरा नीतिर्निरुपद्रवकारिणी .. ८५.. नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी . नवनीतप्रिया नारी नीलजीमूतनिस्वना .. ८६.. निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी . नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी .. ८७.. नवजाम्बूनदप्रख्या नागलोकाधिदेवता . नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी .. ८८.. निमग्नारक्तनयना निर्घातसमनिस्वना . नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी .. ८९.. पार्वती परमोदारा परब्रह्मात्मिका परा . पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी .. ९०.. परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी . पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी .. ९१.. पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा . पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी .. ९२.. पावनी पादसहिता पेशला पवनाशिनी . प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला .. ९३.. पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा . पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी .. ९४.. पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी . पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया .. ९५.. पतिव्रता पवित्राङ्गी पुष्पहासपरायणा . प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी .. ९६.. पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी . पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी .. ९७.. प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा . पुण्डरीकपुरावासा पुण्डरीकसमानना .. ९८.. पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी . प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला .. ९९.. प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः . पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता .. १००.. परमाया परज्योतिः परप्रीतिः परागतिः . पराकाष्ठा परेशानी पाविनी पावकद्युतिः .. १०१.. पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी . पीताङ्गी पीतवसना पीतशय्या पिशाचिनी .. १०२.. पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया . पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी .. १०३.. पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता . पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी .. १०४.. पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा . पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी .. १०५.. पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी . पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी .. १०६.. पुण्यप्रजा पारदात्री परमार्गैकगोचरा . प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी .. १०७.. फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः . फणीन्द्रभोगशयना फणिमण्डलमण्डिता .. १०८.. बालबाला बहुमता बालातपनिभांशुका . बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता .. १०९.. बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया . बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया .. ११०.. बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता . बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी .. १११.. बालाकिनी बिलाहारा बिलवासा बहूदका . बहुनेत्रा बहुपदा बहुकर्णावतंसिका .. ११२.. बहुबाहुयुता बीजरूपिणी बहुरूपिणी . बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी .. ११३.. बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी . बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी .. ११४.. वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा . बद्धपद्मासनासीना बिल्वपत्रतलस्थिता .. ११५.. बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा . बाला बाणासनवती वडवानलवेगिनी .. ११६.. ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी . भवानी भीषणवती भाविनी भयहारिणी .. ११७.. भद्रकाली भुजङ्गाक्षी भारती भारताशया . भैरवी भीषणाकारा भूतिदा भूतिमालिनी .. ११८.. भामिनी भोगनिरता भद्रदा भूरिविक्रमा . भूतवासा भृगुलता भार्गवी भूसुरार्चिता .. ११९.. भागीरथी भोगवती भवनस्था भिषग्वरा . भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा .. १२०.. भर्गात्मिका भीमवती भवबन्धविमोचिनी . भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी .. १२१.. भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी . माता माया मधुमती मधुजिह्वा मधुप्रिया .. १२२.. महादेवी महाभागा मालिनी मीनलोचना . मायातीता मधुमती मधुमांसा मधुद्रवा .. १२३.. मानवी मधुसम्भूता मिथिलापुरवासिनी . मधुकैटभसंहर्त्री मेदिनी मेघमालिनी .. १२४.. मन्दोदरी महामाया मैथिली मसृणप्रिया . महालक्ष्मीर्महाकाली महाकन्या महेश्वरी .. १२५.. माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता . मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी .. १२६.. मधुरद्राविणी मुद्रा मलया मलयान्विता . मेधा मरकतश्यामा मागधी मेनकात्मजा .. १२७.. महामारी महावीरा महाश्यामा मनुस्तुता . मातृका मिहिराभासा मुकुन्दपदविक्रमा .. १२८.. मूलाधारस्थिता मुग्धा मणिपूरकवासिनी . मृगाक्षी महिषारूढा महिषासुरमर्दिनी .. १२९.. योगासना योगगम्या योगा यौवनकाश्रया . यौवनी युद्धमध्यस्था यमुना युगधारिणी .. १३०.. यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी . यात्रा यानविधानज्ञा यदुवंशसमुद्भवा .. १३१.. यकारादिहकारान्ता याजुषी यज्ञरूपिणी . यामिनी योगनिरता यातुधानभयङ्करी .. १३२.. रुक्मिणी रमणी रामा रेवती रेणुका रतिः . रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया .. १३३.. रोहिणी राज्यदा रेवा रमा राजीवलोचना . राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता .. १३४.. रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना . राजहंससमारूढा रम्भा रक्तबलिप्रिया .. १३५.. रमणीययुगाधारा राजिताखिलभूतला . रुरुचर्मपरीधाना रथिनी रत्नमालिका .. १३६.. रोगेशी रोगशमनी राविणी रोमहर्षिणी . रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी .. १३७.. रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा . लज्जाधिदेवता लोला ललिता लिङ्गधारिणी .. १३८.. लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता . लज्जा लम्बोदरी देवी ललना लोकधारिणी .. १३९.. वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः . वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी .. १४०.. विनता व्योममध्यस्था वारिजासनसंस्थिता . वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी .. १४१.. वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया . विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा .. १४२.. वामदेवप्रिया वेला वज्रिणी वसुदोहिनी . वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा .. १४३.. वासवी वामजननी वैकुण्ठनिलया वरा . व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता .. १४४.. शाकम्भरी शिवा शान्ता शरदा शरणागतिः . शातोदरी शुभाचारा शुम्भासुरविमर्दिनी .. १४५.. शोभावती शिवाकारा शंकरार्धशरीरिणी . शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी .. १४६.. शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना . शरभा शूलिनी शुद्धा शबरी शुकवाहना .. १४७.. श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी . शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया .. १४८.. षडाधारस्थिताअ देवी षण्मुखप्रियकारिणी . षडङ्गरूपसुमतिसुरासुरनमस्कृता .. १४९.. सरस्वती सदाधारा सर्वमङ्गलकारिणी . सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा .. १५०.. सर्वावासा सदानन्दा सुस्तनी सागराम्बरा . सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा .. १५१.. सप्तर्षिमण्डलगता सोममण्डलवासिनी . सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता .. १५२.. सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा . सरधा सूर्यतनया सुकेशी सोमसंहतिः .. १५३.. हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी . क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा .. १५४.. गायत्री चैव सावित्री पार्वती च सरस्वती . वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका .. १५५.. इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद . पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् .. १५६.. एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि . अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह .. १५७.. जपं कृत्वाहोओम पूजाध्यानं कृत्वा विशेषतः . यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः .. १५८.. सुभक्ताय सुशिष्याय वक्तव्यं भूसु राय वै . भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् .. १५९.. यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् . चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति .. १६०.. इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् . पुण्यप्रदं मनुष्याणां दरिद्राणांनिधिप्रदम् .. १६१.. मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् . रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् .. १६२.. ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः . गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् .. १६३.. असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः . पाखण्डानृत्यमुख्यभ्यः पाठनादेव मुच्यते .. १६४.. इदं रहस्यममलं मयोक्तं पद्मजोद्भव . ब्रह्मसायुज्यदं नॄनां सत्यं सन्त्य न संशय .. १६५.. .. इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे गायत्रीसहस्रनाम स्तोत्रकथनं नाम षष्ठोऽध्यायः .. <poem>