श्रीदत्तात्रेयस्तोत्रम्

श्रीदत्तात्रेयस्तोत्रम्
भृगु ऋषी

<poem>


बालाकप्रभा इंद्रनील जठीलं । भस्मांगरा गोत्वलं ।

शान्तंनाद विलीद चित्तपवनं । शार्दूल चन्मांबरं ।

ब्रह्मद्येसनकादी विस्वरी व्रीदं । सिद्धैसमाराधितं ।

आत्रेयं समूपास्मघेघ्रुदीमूदा । घेयं सदा योगीभीः ।

दिगंबरं भस्मविलेपितांगं । चक्रं त्रिशूलं डमरूं गदांच ।

पद्मासनस्तं शशीसूज्ञनेत्रं । दत्तात्रेयं घेय वभीष्ट सिद्ध्ये ।

ॐ नमोश्री गुरूंदत्तं । दत्त देवं जगदगुरुं । निष्कलं निर्गुणं वंदे । दत्तात्रेयं नमाम्यहं ।

ब्रह्मालोकेशभूतेश । शंख चक्र गदाधरं । पाणीपात्रधरंदेवं । दत्तात्रेयं नमाम्यहं ।

सुरेश वंदितं देवं । त्रैलोक्य लोकवंदितं । हरिहरात्मकंदेवं । दत्तात्रेयं नमाम्यहं ।

निर्मलं नील वर्णंच । सुंदरं शामशोभितं । सुलोचनं विशालाक्षं । दत्तात्रेयं नमाम्यहं ।

त्रिशूलं डमरूंमाला । जटामुकुटमंडितं । मंडितं कुंडलं कर्णे । दत्तात्रेयं नमाम्यहं ।

विभूतींभूषितंदेहं । हार केयूर शोभितं । अनन्तप्रणवाकारं । श्री दत्तात्रेयं नमाम्यहं ।

प्रसन्नवदनं देवं । भुक्ति भुक्ती प्रदायकं । जनार्धनम् जगत्राणं । दत्तात्रेयं नमाम्यहं ।

राजराजं निदाचारं । कार्तवीर्यवरप्रदं । सुभद्रंभद्रकल्याणम् । दत्तात्रेयं नमाम्यहं ।

अनसूया प्रियकरं । अत्रिपुत्रं सुरेश्वरं । विख्यात योगीनांमोक्षं । दत्तात्रेयं नमाम्यहं ।

दिगंबर तनूंश्रेष्ठं । ब्रह्मसज्ज्यप्रदेस्थितं । हंसंखं सात्मकं नित्यं । दत्तात्रेयं नमाम्यहं ।

कदायोगी कदाभोगी । बाललीला विनोदग्रह । दशनैरत्नसंकाशैही । दत्तात्रेयं नमाम्यहं ।

भूतवाता भवत्रासह । ग्रहपीडातथैवच । दरिद्र्यभ्यसन्द्वंभी । दत्तात्रेयं नमाम्यहं ।

चतुर्दश्यां बुधेवारे । जन्ममार्गशीरेशुभे । सारकं विपुलं वंदे । दत्तात्रेयं नमाम्यहं ।

रक्तोत्पल दलंपादं । सर्वतीर्थं समुद्‍भवं । वंदितं योगी विद्द्त्बैही । दत्तात्रेयं नमाम्यहं ।

ज्ञानदादा प्रभूसाक्षादी । गतिर्मोक्ष प्रदायिने । आत्मभूरीश्वर कृष्णक । दत्तात्रेयं नमाम्यहं ।

भृगूविनचितमिदं । दत्तात्रेयपारायणां विदं । साक्षात् यद्‌व्च्चयं ब्रह्मा । दत्तात्रेयं नमाम्यहं ।

प्राणीनांसद्‍बजन्तुनां । कर्मपाश प्रभंजनं । दत्तात्रेय स्तुतीस्तोत्रं । सर्वांकामानवापुण्यात ।

अबुध्रोलघदे पुत्रं । धनधान्य समन्वितः । राजमाज्योभवेत् लक्ष्मीः । अप्राप्यं प्राप्नुजातनरह ।

त्रिसंद्यंजपमानस्तु । दत्तात्रेय स्तुतीं सदा । तस्यरोग भयंनास्ती । दिर्घायुर्विजयीभवेते ।

कुष्मांड डाकिनी भक्षक । पिशाच ब्रह्मराक्षसः । स्तोत्रस्य श्रुदमात्रेण । गच्छंजत्रणसंशयः ।

एतद् द्विशती श्लोकानां । आवृत्तीं पुरु विंशंतीं । तस्यावृत्ती सहस्त्रेण । दर्शनंनात्र संशयः ।