श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ५९

← अध्यायः ५८ श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ५९
[[लेखकः :|]]
अध्यायः ६० →


मुरवधः भौमासुरवधः, भूमिकृता भगवत्स्तुतिः भौमाहृतषोडशसहस्रराजकन्यानां परिणयनं, पारिजातहरणं च

श्रीराजोवाच -
( अनुष्टुप् )
यथा हतो भगवता भौमो येने च ताः स्त्रियः ।
 निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥ १ ॥
 श्रीशुक उवाच -
इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना ।
 हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ।
 सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ ॥ २ ॥
 गिरिदुर्गैः शस्त्रदुर्गैः जलाग्न्यनिलदुर्गमम् ।
 मुरपाशायुतैर्घोरैः दृढैः सर्वत आवृतम् ॥ ३ ॥
 गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः ।
 चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ॥ ४ ॥
 शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् ।
 प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ ५ ॥
 पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् ।
 मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ॥ ६ ॥
( मिश्र )
त्रिशूलमुद्यम्य सुदुर्निरीक्षणो
     युगान्तसूर्यानलरोचिरुल्बणः ।
 ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैः
     अभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ॥ ७ ॥
 आविध्य शूलं तरसा गरुत्मते
     निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः ।
 स रोदसी सर्वदिशोऽन्तरं महान्
     आपूरयन् अण्डकटाहमावृणोत् ॥ ८ ॥
 तदापतद् वै त्रिशिखं गरुत्मते
     हरिः शराभ्यां अभिनत्त्रिधौजसा ।
 मुखेषु तं चापि शरैरताडयत्
     तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥ ९ ॥
 तामापतन्तीं गदया गदां मृधे
     गदाग्रजो निर्बिभिदे सहस्रधा ।
 उद्यम्य बाहूनभिधावतोऽजितः
     शिरांसि चक्रेण जहार लीलया ॥ १० ॥
 व्यसुः पपाताम्भसि कृत्तशीर्षो
     निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा ।
 तस्यात्मजाः सप्त पितुर्वधातुराः
     प्रतिक्रियामर्षजुषः समुद्यताः ॥ ११ ॥
 ताम्रोऽन्तरिक्षः श्रवणो विभावसुः
     वसुर्नभस्वानरुणश्च सप्तमः ।
 पीठं पुरस्कृत्य चमूपतिं मृधे
     भौमप्रयुक्ता निरग धृतायुधाः ॥ १२ ॥
 प्रायुञ्जतासाद्य शरानसीन् गदाः
     शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः ।
 तच्छस्त्रकूटं भगवान् स्वमार्गणैः
     अमोघवीर्यस्तिलशश्चकर्त ह ॥ १३ ॥
 तान्पीठमुख्याननयद् यमक्षयं
     निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः ।
 स्वानीकपानच्युतचक्रसायकैः
     तथा निरस्तान् नरको धरासुतः ॥ १४ ॥
( वंशस्था )
निरीक्ष्य दुर्मर्षण आस्रवन्मदैः
     गजैः पयोधिप्रभवैर्निराक्रमात् ।
 दृष्ट्वा सभार्यं गरुडोपरि स्थितं
     सूर्योपरिष्टात् सतडिद्‌घनं यथा ।
 कृष्णं स तस्मै व्यसृजच्छतघ्नीं
     योधाश्च सर्वे युगपत् च विव्यधुः ॥ १५ ॥
 तद्‌भौमसैन्यं भगवान् गदाग्रजो
     विचित्रवाजैर्निशितैः शिलीमुखैः ।
 निकृत्तबाहूरुशिरोध्रविग्रहं
     चकार तर्ह्येव हताश्वकुञ्जरम् ॥ १६ ॥
( अनुष्टुप् )
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।
 हरिस्तान्यच्छिनत् तीक्ष्णैः शरैरेकैक शस्त्रीभिः ॥ १७ ॥
 उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् ।
 गुरुत्मता हन्यमानाः तुण्डपक्षनखैर्गजाः ॥ १८ ॥
 पुरमेवाविशन्नार्ता नरको युध्ययुध्यत ।
 दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ॥ १९ ॥
 तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः ।
 नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ २० ॥
 शूलं भौमोऽच्युतं हन्तुं आददे वितथोद्यमः ।
 तद्विसर्गात् पूर्वमेव नरकस्य शिरो हरिः ।
 अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना ॥ २१ ॥
( मिश्र )
सकुण्डलं चारुकिरीटभूषणं
     बभौ पृथिव्यां पतितं समुज्ज्वलम् ।
 हा हेति साध्वित्यृषयः सुरेश्वरा
     माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥ २२ ॥
 ततश्च भूः कृष्णमुपेत्य कुण्डले ।
     प्रतप्तजाम्बूनदरत्‍नभास्वरे ।
 सवैजयन्त्या वनमालयार्पयत्
     प्राचेतसं छत्रमथो महामणिम् ॥ २३ ॥
( अनुष्टुप् )
अस्तौषीदथ विश्वेशं देवी देववरार्चितम् ।
 प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥ २४ ॥
 भूमिरुवाच
 नमस्ते देवदेवेश शङ्खचक्रगदाधर ।
 भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते ॥ २५ ॥
 नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
 नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २६ ॥
 नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।
 पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥ २७ ॥
 अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये ।
 परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते ॥ २८ ॥
( मिश्र )
त्वं वै सिसृक्षुरज उत्कटं प्रभो
     तमो निरोधाय बिभर्ष्यसंवृतः ।
 स्थानाय सत्त्वं जगतो जगत्पते
     कालः प्रधानं पुरुषो भवान् परः ॥ २९ ॥
 अहं पयो ज्योतिरथानिलो नभो
     मात्राणि देवा मन इन्द्रियाणि ।
 कर्ता महानित्यखिलं चराचरं
     त्वय्यद्वितीये भगवन्नयं भ्रमः ॥ ३० ॥
 तस्यात्मजोऽयं तव पादपङ्कजं
     भीतः प्रपन्नार्तिहरोपसादितः ।
 तत् पालयैनं कुरु हस्तपङ्कजं
     शिरस्यमुष्याखिलकल्मषापहम् ॥ ३१ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
इति भूम्यर्थितो वाग्भिः भगवान् भक्तिनम्रया ।
 दत्त्वाभयं भौमगृहं प्राविशत् सकलर्द्धिमत् ॥ ३२ ॥
 तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् ।
 भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ ३३ ॥
 तं प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः ।
 मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥ ३४ ॥
 भूयात् पतिरयं मह्यं धाता तदनुमोदताम् ।
 इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः ॥ ३५ ॥
 ताः प्राहिणोद् द्वारवतीं सुमृष्टविरजोऽम्बराः ।
 नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत् ॥ ३६ ॥
 ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः ।
 पाण्डुरांश्च चतुःषष्टिं प्रेरयामास केशवः ॥ ३७ ॥
 गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले ।
 पूजितस्त्रिदशेन्द्रेण सहेन्द्र्याण्या च सप्रियः ॥ ३८ ॥
 चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति ।
 आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् ॥ ३९ ॥
 स्थापितः सत्यभामाया गृहोद्यानोपशोभनः ।
 अन्वगुर्भ्रमराः स्वर्गात् तद् गन्धासवलम्पटाः ॥ ४० ॥
( मिश्र )
ययाच आनम्य किरीटकोटिभिः
     पादौ स्पृशन् अच्युतमर्थसाधनम् ।
 सिद्धार्थ एतेन विगृह्यते महान्
     अहो सुराणां च तमो धिगाढ्यताम् ॥ ४१ ॥
( अनुष्टुप् )
अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः ।
 यथोपयेमे भगवान् तावद् रूपधरोऽव्ययः ॥ ४२ ॥
( वंशस्था )
गृहेषु तासामनपाय्यतर्ककृत्
     निरस्तसाम्यातिशयेष्ववस्थितः ।
 रेमे रमाभिर्निजकामसम्प्लुतो
     यथेतरो गार्हकमेधिकांश्चरन् ॥ ४३ ॥
( वसंततिलका )
इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता
     ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।
 भेजुर्मुदाविरतमेधितयानुराग
     हासावलोकनवसङ्गमजल्पलज्जाः ॥ ४४ ॥
 प्रत्युद्‌गमासनवरार्हणपदशौच
     ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।
 केशप्रसारशयनस्नपनोपहार्यैः
     दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ४५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥