श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १

← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २४ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १
[[लेखकः :|]]
अध्यायः २ →


श्रीकृष्णावतारोपक्रमः, ब्रह्मकर्तृकं पृथिव्या आश्वासनं कंसस्य देवकीवधोद्योगाद्
वसुदेववचनेन निवृत्तिः, षण्णां देवकीपुत्राणां कंसकतृको वधश्च -

श्रीराजोवाच ।
( अनुष्टुप् )
कथितो वंशविस्तारो भवता सोमसूर्ययोः ।
 राज्ञां च उभयवंश्यानां चरितं परमाद्‍भुतम् ॥ १ ॥
 यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ।
 तत्रांशेन अवतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २ ॥
 अवतीर्य यदोर्वंशे भगवान् भूतभावनः ।
 कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३ ॥
( उपेंद्रवज्रा )
निवृत्ततर्षैः उपगीयमानाद्
     भवौषधात् श्रोत्रमनोऽभिरामात् ।
 क उत्तमश्लोकगुणानुवादात्
     पुमान् विरज्येत विना पशुघ्नात् ॥ ४ ॥
( वंशस्थ )
पितामहा मे समरेऽमरञ्जयैः
     देवव्रताद्यातिरथैस्तिमिङ्‌गिलैः ।
 दुरत्ययं कौरवसैन्यसागरं
     कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥ ५ ॥
( इंद्रवज्रा )
द्रौण्यस्त्रविप्लुष्टमिदं मदङ्‌गं
     सन्तानबीजं कुरुपाण्डवानाम् ।
 जुगोप कुक्षिं गत आत्तचक्रो
     मातुश्च मे यः शरणं गतायाः ॥ ६ ॥
 वीर्याणि तस्याखिलदेहभाजां
     अन्तर्बहिः पूरुषकालरूपैः ।
 प्रयच्छतो मृत्युमुतामृतं च
     मायामनुष्यस्य वदस्व विद्वन् ॥ ७ ॥
( अनुष्टुप् )
रोहिण्यास्तनयः प्रोक्तो रामः संकर्षणस्त्वया ।
 देवक्या गर्भसंबंधः कुतो देहान्तरं विना ॥ ८ ॥
 कस्मात् मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः ।
 क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ ९ ॥
 व्रजे वसन् किं अकरोत् मधुपुर्यां च केशवः ।
 भ्रातरं चावधीत् कंसं मातुः अद्धा अतदर्हणम् ॥ १० ॥
 देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः ।
 यदुपुर्यां सहावात्सीत् पत्‍न्यः कत्यभवन् प्रभोः ॥ ११ ॥
 एतत् अन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् ।
 वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२ ॥
 नैषातिदुःसहा क्षुन्मां त्यक्तोदं अपि बाधते ।
 पिबन्तं त्वन्मुखाम्भोज अच्युतं हरिकथामृतम् ॥ १३ ॥

 सूत उवाच ।
( वसंततिलका )
एवं निशम्य भृगुनन्दन साधुवादं ।
     वैयासकिः स भगवान् अथ विष्णुरातम् ।
 प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं ।
     व्याहर्तुमारभत भागवतप्रधानः ॥ १४ ॥

 श्रीशुक उवाच ।
( अनुष्टुप् )
सम्यग्व्यवसिता बुद्धिः तव राजर्षिसत्तम ।
 वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५ ॥
 वासुदेवकथाप्रश्नः पुरुषान् त्रीन् पुनाति हि ।
 वक्तारं पृच्छकं श्रोतॄन् तत्पादसलिलं यथा ॥ १६ ॥

 भूमिः दृप्तनृपव्याज दैत्यानीकशतायुतैः ।
 आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७ ॥
 गौर्भूत्वा अश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः ।
 उपस्थितान्तिके तस्मै व्यसनं स्वं अवोचत ॥ १८ ॥
 ब्रह्मा तद् उपधार्याथ सह देवैस्तया सह ।
 जगाम स-त्रिनयनः तीरं क्षीरपयोनिधेः ॥ १९ ॥
 तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।
 पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ २० ॥
( वंशस्थ )
गिरं समाधौ गगने समीरितां
     निशम्य वेधास्त्रिदशानुवाच ह ।
 गां पौरुषीं मे श्रृणुतामराः पुनः
     विधीयतां आशु तथैव मा चिरम् ॥ २१ ॥
 पुरैव पुंसा अवधृतो धराज्वरो
     भवद्‌भिः अंशैः यदुषूपजन्यताम् ।
 स यावद् उर्व्या भरं इश्वरेश्वरः
     स्वकालशक्त्या क्षपयन् चरेद् भुवि ॥ २२ ॥
( अनुष्टुप् )
वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः ।
 जनिष्यते तत्प्रियार्थं संभवन्तु सुरस्त्रियः ॥ २३ ॥
 वासुदेवकलानन्तः सहस्रवदनः स्वराट् ।
 अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ २४ ॥
 विष्णोर्माया भगवती यया सम्मोहितं जगत् ।
 आदिष्टा प्रभुणांशेन कार्यार्थे संभविष्यति ॥ २५ ॥

 श्रीशुक उवाच ।
 इत्यादिश्यामरगणान् प्रजापतिपतिः विभुः ।
 आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ २६ ॥
 शूरसेनो यदुपतिः मथुरां आवसन् पुरीम् ।
 माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा ॥ २७ ॥
 राजधानी ततः साभूत् सर्वयादव भूभुजाम् ।
 मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ २८ ॥
 तस्यां तु कर्हिचित् शौरिः वसुदेवः कृतोद्‌वहः ।
 देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९ ॥
 उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया ।
 रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ॥ ३० ॥
 चतुःशतं पारिबर्हं गजानां हेममालिनाम् ।
 अश्वानां अयुतं सार्धं रथानां च त्रिषट्शतम् ॥ ३१ ॥
 दासीनां सुकुमारीणां द्वे शते समलंकृते ।
 दुहित्रे देवकः प्रादात् याने दुहितृवत्सलः ॥ ३२ ॥
 शंखतूर्यमृदंगाश्च नेदुः दुन्दुभयः समम् ।
 प्रयाणप्रक्रमे तावत् वरवध्वोः सुमंगलम् ॥ ३३ ॥
 पथि प्रग्रहिणं कंसं आभाष्य आह अशरीरवाक् ।
 अस्यास्त्वां अष्टमो गर्भो हन्ता यां वहसे अबुध ॥ ३४ ॥
 इत्युक्तः स खलः पापो भोजानां कुलपांसनः ।
 भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥ ३५ ॥
 तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् ।
 वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ ३६ ॥

 श्रीवसुदेव उवाच ।
 श्लाघनीयगुणः शूरैः भवान् भोज-यशस्करः ।
 स कथं भगिनीं हन्यात् स्त्रियं उद्‌वाहपर्वणि ॥ ३७ ॥
 मृत्युर्जन्मवतां वीर देहेन सह जायते ।
 अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ३८ ॥
 देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः ।
 देहान्तरं अनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९ ॥
 व्रजन् तिष्ठन् पदैकेन यथैवैकेन गच्छति ।
 यथा तृणजलूकैवं देही कर्मगतिं गतः ॥ ४० ॥
( इंद्रवंशा )
स्वप्ने यथा पश्यति देहमीदृशं
     मनोरथेन अभिनिविष्टचेतनः ।
 दृष्टश्रुताभ्यां मनसानुचिन्तयन्
     प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥
 यतो यतो धावति दैवचोदितं
     मनो विकारात्मकमाप पञ्चसु ।
 गुणेषु मायारचितेषु देह्यसौ
     प्रपद्यमानः सह तेन जायते ॥ ४२ ॥
 ज्योतिर्यथैव उदकपार्थिवेष्वदः ।
     समीरवेगानुगतं विभाव्यते ।
 एवं स्वमायारचितेष्वसौ पुमान् ।
     गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥
( अनुष्टुप् )
तस्मात् न कस्यचिद् द्रोहं आचरेत् स तथाविधः ।
 आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥
 एषा तव अनुजा बाला कृपणा पुत्रिकोपमा ।
 हन्तुं नार्हसि कल्याणीं इमां त्वं दीनवत्सलः ॥ ४५ ॥

 श्रीशुक उवाच ।
 एवं स सामभिर्भेदैः बोध्यमानोऽपि दारुणः ।
 न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ ४६ ॥
 निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।
 प्राप्तं कालं प्रतिव्योढुं इदं तत्रान्वपद्यत ॥ ४७ ॥
 मृत्युर्बुद्धिमतापोह्यो यावद्‍बुद्धिबलोदयम् ।
 यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८ ॥
 प्रदाय मृत्यवे पुत्रान् मोचये कृपणां इमाम् ।
 सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९ ॥
 विपर्ययो वा किं न स्याद् गतिर्धातुः[१] दुरत्यया ।
 उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥
( मिश्र )
अग्नेर्यथा दारुवियोगयोगयोः
     अदृष्टतोऽन्यन्न निमित्तमस्ति ।
 एवं हि जन्तोरपि दुर्विभाव्यः
     शरीर संयोगवियोगहेतुः ॥ ५१ ॥
( अनुष्टुप् )
एवं विमृश्य तं पापं यावद् आत्मनिदर्शनम् ।
 पूजयामास वै शौरिः बहुमानपुरःसरम् ॥ ५२ ॥
 प्रसन्न वदनाम्भोजो नृशंसं निरपत्रपम् ।
 मनसा दूयमानेन विहसन् इदमब्रवीत् ॥ ५३ ॥

 श्रीवसुदेव उवाच ।
 न ह्यस्यास्ते भयं सौम्य यद् वाक् आहाशरीरिणी ।
 पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥ ५४ ॥

 श्रीशुक उवाच ।
 स्वसुर्वधात् निववृते कंसः तद्वाक्यसारवित् ।
 वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ ५५ ॥
 अथ काल उपावृत्ते देवकी सर्वदेवता ।
 पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ ५६ ॥
 कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः ।
 अर्पयामास कृच्छ्रेण सोऽनृताद् अतिविह्वलः ॥ ५७ ॥
 किं दुःसहं नु साधूनां विदुषां किं अपेक्षितम् ।
 किं अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ ५८ ॥
 दृष्ट्वा समत्वं तत् शौरेः सत्ये चैव व्यवस्थितिम् ।
 कंसस्तुष्टमना राजन् प्रहसन् इदमब्रवीत् ॥ ५९ ॥
 प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् ।
 अष्टमाद् युवयोर्गर्भान् मृत्युर्मे विहितः किल ॥ ६० ॥
 तथेति सुतमादाय ययौ आनकदुन्दुभिः ।
 नाभ्यनन्दत तद्वाक्यं असतोऽविजितात्मनः ॥ ६१ ॥
 नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।
 वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२ ॥
 सर्वे वै देवताप्राया उभयोरपि भारत ।
 ज्ञातयो बन्धुसुहृदो ये च कंसं अनुव्रताः ॥ ६३ ॥
 एतत् कंसाय भगवान् शशंसाभ्येत्य नारदः ।
 भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥ ६४ ॥
 ऋषेः विनिर्गमे कंसो यदून् मत्वा सुरान् इति ।
 देवक्या गर्भसंभूतं विष्णुं च स्ववधं प्रति ॥ ६५ ॥
 देवकीं वसुदेवं च निगृह्य निगडैर्गृहे ।
 जातं जातं अहन् पुत्रं तयोः अजनशंकया ॥ ६६ ॥
 मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा ।
 घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥ ६७ ॥
 आत्मानं इह सञ्जातं जानन् प्राग् विष्णुना हतम् ।
 महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ ६८ ॥
 उग्रसेनं च पितरं यदुभोजान्धकाधिपम् ।
 स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः ॥ ६९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे प्रथमोध्याऽयः ॥ १ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



  1. धाता उपरि टिप्पणी