श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ११

← अध्यायः १० श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →


गोपानां गोकुलं परित्यज्य वृन्दावने गमनं तत्र
श्रीकृष्णद्वारावत्सासुर-बकासुरयोर्वधः -

( अनुष्टुप् )
श्रीशुक उवाच ।
 गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् ।
 तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्‌किताः ॥ १ ॥
 भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ ।
 बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥
 उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।
 कस्येदं कुत आश्चर्यं उत्पात इति कातराः ॥ ३ ॥
 बाला ऊचुरनेनेति तिर्यग्गतं उलूखलम् ।
 विकर्षता मध्यगेन पुरुषौ अपि अचक्ष्महि ॥ ४ ॥
 न ते तदुक्तं जगृहुः न घटेतेति तस्य तत् ।
 बालस्योत्पाटनं तर्वोः केचित् संदिग्धचेतसः ॥ ५ ॥
 उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् ।
 विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ॥ ६ ॥
 गोपीभिः स्तोभितोऽनृत्यद् भगवान् बालवत् क्वचित् ।
 उद्‍गायति क्वचिन्मुग्धः तद्वशो दारुयन्त्रवत् ॥ ७ ॥
 बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् ।
 बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥
 दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् ।
 व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ ९ ॥
 क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः ।
 फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १० ॥
 फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् ।
 फलैरपूरयद् रत्‍नैः फलभाण्डमपूरि च ॥ ॥
 सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् ।
 रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥
 नोपेयातां यदाऽऽहूतौ क्रीडासङ्‌गेन पुत्रकौ ।
 यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥
 क्रीडन्तं सा सुतं बालैः अतिवेलं सहाग्रजम् ।
 यशोदाजोहवीत् कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ १४ ॥
 कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।
 अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥
 हे रामागच्छ ताताशु सानुजः कुलनन्दन ।
 प्रातरेव कृताहारः तद् भवान् भोक्तुमर्हति ॥ १६ ॥
 प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः ।
 एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ १७ ॥
 धूलिधूसरिताङ्‌गस्त्वं पुत्र मज्जनमावह ।
 जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥ १८ ॥
 पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्‌कृतान् ।
 त्वं च स्नातः कृताहारो विहरस्व स्वलङ्‌कृतः ॥ १९ ॥
( इंद्रवंशा )
इत्थं यशोदा तमशेषशेखरं
     मत्वा सुतं स्नेहनिबद्धधीर्नृप ।
 हस्ते गृहीत्वा सहराममच्युतं
     नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥
( अनुष्टुप् )
गोपवृद्धा महोत्पातान् अनुभूय बृहद्वने ।
 नन्दादयः समागम्य व्रजकार्यं अमन्त्रयन् ॥ २१ ॥
 तत्र उपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः ।
 देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः ॥ २२ ॥
 उत्थातव्यं इतोऽस्माभिः गोकुलस्य हितैषिभिः ।
 आयान्ति अत्र महोत्पाता बालानां नाशहेतवः ॥ २३ ॥
 मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालको ह्यसौ ।
 हरेरनुग्रहात् नूनं अनश्चोपरि नापतत् ॥ २४ ॥
 चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् ।
 शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ २५ ॥
 यन्न म्रियेत द्रुमयोः अन्तरं प्राप्य बालकः ।
 असौ अन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥
 यावत् औत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः ।
 तावद् बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥ २७ ॥
 वनं वृन्दावनं नाम पशव्यं नवकाननम् ।
 गोपगोपीगवां सेव्यं पुण्याद्रि तृणवीरुधम् ॥ २८ ॥
 तत्तत्राद्यैव यास्यामः शकटान् युङ्‌क्त मा चिरम् ।
 गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥
 तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः ।
 व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३० ॥
 वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च ।
 अनःस्वारोप्य गोपाला यत्ता आत्त-शरासनाः ॥ ३१ ॥
 गोधनानि पुरस्कृत्य शृङ्‌गाण्यापूर्य सर्वतः ।
 तूर्यघोषेण महता ययुः सहपुरोहिताः ॥ ३२ ॥
 गोप्यो रूढरथा नूत्‍न कुचकुंकुम कान्तयः ।
 कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः ॥ ३३ ॥
 तथा यशोदारोहिण्यौ एकं शकटमास्थिते ।
 रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥
 वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् ।
 तत्र चक्रुर्व्रजावासं शकटैः अर्धचन्द्रवत् ॥ ३५ ॥
 वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।
 वीक्ष्यासीत् उत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥
 एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः ।
 कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ ३७ ॥
 अविदूरे व्रजभुवः सह गोपालदारकैः ।
 चारयामासतुः वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥
 क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् ।
 क्वचित् पादैः किङ्‌किणीभिः क्वचित् कृत्रिमगोवृषैः ॥ ३९ ॥
 वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।
 अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा ॥ ४० ॥
 कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः ।
 वयस्यैः कृष्णबलयोः जिघांसुर्दैत्य आगमत् ॥ ४१ ॥
 तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः ।
 दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥
 गृहीत्वा अपरपादाभ्यां सहलाङ्‌गूलमच्युतः ।
 भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् ।
 स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥ ४३ ॥
 तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति ।
 देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ ४४ ॥
 तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ ।
 सप्रातराशौ गोवत्सान् चारयन्तौ विचेरतुः ॥ ४५ ॥
 स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा ।
 गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥
 ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् ।
 तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्‌गमिव च्युतम् ॥ ४७ ॥
 स वै बको नाम महानसुरो बकरूपधृक् ।
 आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्‍बली ॥ ४८ ॥
 कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।
 बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ४९ ॥
( मिश्र )
तं तालुमूलं प्रदहन्तमग्निवद्
     गोपालसूनुं पितरं जगद्‍गुरोः ।
 चच्छर्द सद्योऽतिरुषाक्षतं बकः
     तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥
 तं आपतन्तं स निगृह्य तुण्डयोः
     दोर्भ्यां बकं कंससखं सतां पतिः ।
 पश्यत्सु बालेषु ददार लीलया
     मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥
 तदा बकारिं सुरलोकवासिनः
     समाकिरन् नन्दनमल्लिकादिभिः ।
 समीडिरे चानकशङ्‌खसंस्तवैः
     तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥
 मुक्तं बकास्याद् उपलभ्य बालका
     रामादयः प्राणमिवेन्द्रियो गणः ।
 स्थानागतं तं परिरभ्य निर्वृताः
     प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५३ ॥
( अनुष्टुप् )
श्रुत्वा तद् विस्मिता गोपा गोप्यश्चातिप्रियादृताः ।
 प्रेत्य आगतमिवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ ५४ ॥
 अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् ।
 अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥
 अथापि अभिभवन्त्येनं नैव ते घोरदर्शनाः ।
 जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्‌गवत् ॥ ५६ ॥
 अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् ।
 गर्गो यदाह भगवान् अन्वभावि तथैव तत् ॥ ५७ ॥
 इति नन्दादयो गोपाः कृष्णरामकथां मुदा ।
 कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥
 एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।
 निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ५९ ॥



इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे एकादशोऽध्यायः ॥ ११ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥