श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३८

← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३७ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३८
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३९ →



कंसाज्ञया रामकृष्णौ मथुरां आनेतुं अक्रूरस्य नन्दगोकुलं प्रति गमनं तत्र रामकृष्णद्वारा तस्य सत्कारश्च -


श्रीशुक उवाच -
( अनुष्टुप् )
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः ।
 उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥
 गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे ।
 भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २ ॥
 किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः ।
 किं वाथाप्यर्हते दत्तं यद् द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥
 ममैतद् दुर्लभं मन्ये उत्तमःश्लोकदर्शनम् ।
 विषयात्मनो यथा ब्रह्म कीर्तनं शूद्रजन्मनः ॥ ४ ॥
 मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् ।
 ह्रियमाणः कलनद्या क्वचित्तरति कश्चन ॥ ५ ॥
 ममाद्यामङ्‌गलं नष्टं फलवांश्चैव मे भवः ।
 यन्नमस्ये भगवतो योगिध्येयांघ्रिपङ्‌कजम् ॥ ६ ॥
( मिश्र )
कंसो बताद्याकृत मेऽत्यनुग्रहं
     द्रक्ष्येऽङ्‌घ्रिपद्मं प्रहितोऽमुना हरेः ।
 कृतावतारस्य दुरत्ययं तमः
     पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥
 यदर्चितं ब्रह्मभवादिभिः सुरैः
     श्रिया च देव्या मुनिभिः ससात्वतैः ।
 गोचारणायानुचरैश्चरद्‌वने
     यद्‍गोपिकानां कुचकुङ्‌कुमाङ्‌कितम् ॥ ८ ॥
 द्रक्ष्यामि नूनं सुकपोलनासिकं
     स्मितावलोकारुणकञ्जलोचनम् ।
 मुखं मुकुन्दस्य गुडालकावृतं
     प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ ९ ॥
 अप्यद्य विष्णोर्मनुजत्वमीयुषो
     भारावताराय भुवो निजेच्छया ।
 लावण्यधाम्नो भवितोपलम्भनं
     मह्यं न न स्यात् फलमञ्जसा दृशः ॥ १० ॥
 य ईक्षिताहंरहितोऽप्यसत्सतोः
     स्वतेजसापास्ततमोभिदाभ्रमः ।
 स्वमाययाऽऽत्मन् रचितैस्तदीक्षया
     प्राणाक्षधीभिः सदनेष्वभीयते ॥ ११ ॥
 यस्याखिलामीवहभिः सुमङ्‌गलैः
     वाचो विमिश्रा गुणकर्मजन्मभिः ।
 प्राणन्ति शुम्भन्ति पुनन्ति वै जगत्
     यास्तद्विरक्ताः शवशोभना मताः ॥ १२ ॥
 स चावतीर्णः किल सत्वतान्वये
     स्वसेतुपालामरवर्यशर्मकृत् ।
 यशो वितन्वन् व्रज आस्त ईश्वरो
     गायन्ति देवा यदशेषमङ्‌गलम् ॥ १३ ॥
 तं त्वद्य नूनं महतां गतिं गुरुं
     त्रैलोक्यकान्तं दृशिमन्महोत्सवम् ।
 रूपं दधानं श्रिय ईप्सितास्पदं
     द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥ १४ ॥
 अथावरूढः सपदीशयो रथात्
     प्रधानपुंसोश्चरणं स्वलब्धये ।
 धिया धृतं योगिभिरप्यहं ध्रुवं
     नमस्य आभ्यां च सखीन् वनौकसः ॥ १५ ॥
 अप्यङ्‌घ्रिमूले पतितस्य मे विभुः
     शिरस्यधास्यन् निजहस्तपङ्‌कजम् ।
 दत्ताभयं कालभुजाङ्‌गरंहसा
     प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ १६ ॥
 समर्हणं यत्र निधाय कौशिकः
     तथा बलिश्चाप जगत्त्रयेन्द्रताम् ।
 यद्वा विहारे व्रजयोषितां श्रमं
     स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७ ॥
 न मय्युपैष्यत्यरिबुद्धिमच्युतः
     कंसस्य दूतः प्रहितोऽपि विश्वदृक् ।
 योऽन्तर्बहिश्चेतस एतदीहितं
     क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८ ॥
 अप्यङ्‌घ्रिमूलेऽवहितं कृताञ्जलिं
     मामीक्षिता सस्मितमार्द्रया दृशा ।
 सपद्यपध्वस्तसमस्तकिल्बिषो
     वोढा मुदं वीतविशङ्‌क ऊर्जिताम् ॥ १९ ॥
 सुहृत्तमं ज्ञातिमनन्यदैवतं
     दोर्भ्यां बृहद्‍भ्यां परिरप्स्यतेऽथ माम् ।
 आत्मा हि तीर्थीक्रियते तदैव मे
     बन्धश्च कर्मात्मक उच्छ्वसित्यतः ॥ २० ॥
 लब्ध्वाङ्‌गसङ्‌गं प्रणतं कृताञ्जलिं
     मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः ।
 तदा वयं जन्मभृतो महीयसा
     नैवादृतो यो धिगमुष्य जन्म तत् ॥ २१ ॥
 न तस्य कश्चिद् दयितः सुहृत्तमो
     न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
 तथापि भक्तान् भजते यथा तथा
     सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ २२ ॥
 किं चाग्रजो मावनतं यदूत्तमः
     स्मयन् परिष्वज्य गृहीतमञ्जलौ ।
 गृहं प्रवेष्याप्तसमस्तसत्कृतं
     सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि ।
 रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥ २४ ॥
( मिश्र )
पदानि तस्याखिललोकपाल
     किरीटजुष्टामलपादरेणोः ।
 ददर्श गोष्ठे क्षितिकौतुकानि
     विलक्षितान्यब्जयवाङ्‌कुशाद्यैः ॥ २५ ॥
 तद्दर्शनाह्लादविवृद्धसम्भ्रमः
     प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः ।
 रथादवस्कन्द्य स तेष्वचेष्टत
     प्रभोरमून्यङ्‌घ्रिरजांस्यहो इति ॥ २६ ॥
( अनुष्टुप् )
देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् ।
 सन्देशाद्यो हरेर्लिङ्‌ग दर्शनश्रवणादिभिः ॥ २७ ॥
 ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ ।
 पीतनीलाम्बरधरौ शरदम्बुरहेक्षणौ ॥ २८ ॥
 किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्‍भुजौ ।
 सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥
 ध्वजवज्राङ्‌कुशाम्भोजैः चिह्नितैरङ्‌घ्रिभिर्व्रजम् ।
 शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥
 उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ ।
 पुण्यगन्धानुलिप्ताङ्‌गौ स्नातौ विरजवाससौ ॥ ३१ ॥
 प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।
 अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥
 दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया ।
 यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥
 रथात् तूर्णं अवप्लुत्य सोऽक्रूरः स्नेहविह्वलः ।
 पपात चरणोपान्ते दण्डवत् रामकृष्णयोः ॥ ३४ ॥
 भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः ।
 पुलकचिताङ्‌ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ ३५ ॥
 भगवान् तमभिप्रेत्य रथाङ्‌गाङ्‌कितपाणिना ।
 परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ ३६ ॥
 सङ्‌कर्षणश्च प्रणतं उपगुह्य महामनाः ।
 गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥ ३७ ॥
 पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् ।
 प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ॥ ३८ ॥
 निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः ।
 अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ ३९ ॥
 तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् ।
 मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः ॥ ४० ॥
 पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।
 कंसे जीवति दाशार्ह सौनपाला इवावयः ॥ ४१ ॥
 योऽवधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः ।
 किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥
 इत्थं सूनृतया वाचा नन्देन सुसभाजितः ।
 अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम अष्टत्रिंशोऽध्यायः ॥ ३८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥