श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ६

← अध्यायः ५ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →


पूतनावधः -

( अनुष्टुप् )
श्रीशुक उवाच ।
 नन्दः पथि वचः शौरेः न मृषेति विचिन्तयन् ।
 हरिं जगाम शरणं उत्पातागमशङ्‌‍कितः ॥ १ ॥
 कंसेन प्रहिता घोरा पूतना बालघातिनी ।
 शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥
 न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु ।
 कुर्वन्ति सात्वतां भर्तुः यातुधान्यश्च तत्र हि ॥ ३ ॥
 सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् ।
 योषित्वा माययाऽऽत्मानं प्राविशत् कामचारिणी ॥ ४ ॥
 तां केशबन्ध व्यतिषक्तमल्लिकां
( मिश्र )
      बृहन्नितंब स्तनकृच्छ्रमध्यमाम् ।
 सुवाससं कल्पितकर्णभूषण
     त्विषोल्लसत् कुन्तलमण्डिताननाम् ॥ ५ ॥
 वल्गुस्मितापाङ्‌‍ग विसर्गवीक्षितैः
     मनो हरन्तीं वनितां व्रजौकसाम् ।
 अमंसताम्भोजकरेण रूपिणीं
     गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥
 बालग्रहस्तत्र विचिन्वती शिशून्
     यदृच्छया नन्दगृहेऽसदन्तकम् ।
 बालं प्रतिच्छन्ननिजोरुतेजसं
     ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥
 विबुध्य तां बालक मारिकाग्रहं
     चराचरात्मा स निमीलितेक्षणः ।
 अनन्तमारोपयदङ्‌कमन्तकं
     यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८ ॥
 तां तीक्ष्णचित्तामतिवामचेष्टितां
     वीक्ष्यान्तरा कोषपरिच्छदासिवत् ।
 वरस्त्रियं तत्प्रभया च धर्षिते
     निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥
 तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं ।
     घोराङ्‌कमादाय शिशोर्ददावथ ।
 गाढं कराभ्यां भगवान् प्रपीड्य तत्
     प्राणैः समं रोषसमन्वितोऽपिबत् ॥ १० ॥
 सा मुञ्च मुञ्चालमिति प्रभाषिणी
     निष्पीड्य मानाखिलजीवमर्मणि ।
 विवृत्य नेत्रे चरणौ भुजौ मुहुः
     प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥
 तस्याः स्वनेनातिगभीररंहसा
     साद्रिर्मही द्यौश्च चचाल सग्रहा ।
 रसा दिशश्च प्रतिनेदिरे जनाः
     पेतुः क्षितौ वज्रनिपात शङ्‌कया ॥ १२ ॥
 निशाचरीत्थं व्यथितस्तना व्यसुः
     व्यादाय केशांश्चरणौ भुजावपि ।
 प्रसार्य गोष्ठे निजरूपमास्थिता
     वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥
( अनुष्टुप् )
पतमानोऽपि तद्देह त्रिगव्यूत्यन्तरद्रुमान् ।
 चूर्णयामास राजेन्द्र महदासीत् तदद्‍भुतम् ॥ १४ ॥
 ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दर नासिकम् ।
 गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥
 अन्धकूपगभीराक्षं पुलिनारोह भीषणम् ।
 बद्धसेतुभुजोर्वङ्‌घ्रि शून्यतोय ह्रदोदरम् ॥ १६ ॥
 सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् ।
 पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्ण मस्तकाः ॥ १७ ॥
 बालं च तस्या उरसि क्रीडन्तं अकुतोभयम् ।
 गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः ॥ १८ ॥
 यशोदा रोहिणीभ्यां ताः समं बालस्य सर्वतः ।
 रक्षां विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः ॥ १९ ॥
 गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् ।
 रक्षां चक्रुश्च शकृता द्वादशाङ्‌गेषु नामभिः ॥ २० ॥
 गोप्यः संस्पृष्टसलिला अङ्‌गेषु करयोः पृथक् ।
 न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥
( वसंततिलका )
अव्यादजोऽङ्‌घ्रि मणिमांस्तव जान्वथोरू
     यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
 हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं
     विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २२ ॥
 चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् ।
     त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।
 कोणेषु शङ्‌ख उरुगाय उपर्युपेन्द्रः
     तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३ ॥
( अनुष्टुप् )
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।
 श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥
 पृश्निगर्भस्तु ते बुद्धिं आत्मानं भगवान्परः ।
 क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५ ॥
 व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः ।
 भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्‌करः ॥ २६ ॥
 डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः ।
 भूतप्रेत पिशाचाश्च यक्षरक्षो विनायकाः ॥ २७ ॥
 कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
 उन्मादा ये ह्यपस्मारा देह प्राणेन्द्रियद्रुहः ॥ २८ ॥
 स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये ।
 सर्वे नश्यन्तु ते विष्णोः नामग्रहणभीरवः ॥ २९ ॥
 श्रीशुक उवाच ।
 इति प्रणयबद्धाभिः गोपीभिः कृतरक्षणम् ।
 पाययित्वा स्तनं माता संन्यवेशयदात्मजम् ॥ ३० ॥
 तावन्नन्दादयो गोपा मथुराया व्रजं गताः ।
 विलोक्य पूतनादेहं बभूवुः अतिविस्मिताः ॥ ३१ ॥
 नूनं बतर्षिः सञ्जातो योगेशो वा समास सः ।
 स एव दृष्टो ह्युत्पातो यद् आहानकदुन्दुभिः ॥ ३२ ॥
 कलेवरं परशुभिः छित्त्वा तत्ते व्रजौकसः ।
 दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥
 दह्यमानस्य देहस्य धूमश्चागुरुसौरभः ।
 उत्थितः कृष्णनिर्भुक्त सपद्याहतपाप्मनः ॥ ३४ ॥
 पूतना लोकबालघ्नी राक्षसी रुधिराशना ।
 जिघांसयापि हरये स्तनं दत्त्वाप सद्‍गतिम् ॥ ३५ ॥
 किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।
 यच्छन्प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥
 पद्‍भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः ।
 अङ्‌गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम् ॥ ३७ ॥
 यातुधान्यपि सा स्वर्गं अवाप जननीगतिम् ।
 कृष्णभुक्तस्तनक्षीराः किमु गावोऽनुमातरः ॥ ३८ ॥
 पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम् ।
 भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥ ३९ ॥
 तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।
 न पुनः कल्पते राजन् संसारोऽज्ञानसंभवः ॥ ४० ॥
 कटधूमस्य सौरभ्यं अवघ्राय व्रजौकसः ।
 किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४१ ॥
 ते तत्र वर्णितं गोपैः पूतना गमनादिकम् ।
 श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः ॥ ४२ ॥
 नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ।
 मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥
 य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्‍भुतम् ।
 श्रृणुयात् श्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ ६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥